SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ ६५२ अपरं च - अन्यच्च किंच मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे " ॥ ३॥ एकः प्रकुरुते कर्म, भुनक्त्येकञ्च तत्फलम् । जायते म्रियते चैक, - एको याति भवान्तरम् " ॥ ४॥ -" सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥५॥ " न खलु विघटिताः पुनर्घटन्ते, " न च घटिताः स्थिरसंगतं श्रयन्ते । तथा 66 पिपतिषुमवशं रुजन्ति वश्याः " तटतरुमाप इवाऽऽपगागणस्य ॥ ६ ॥ इति । तस्मात् स्वजनधनशरीरादिषु ममत्वं परिवर्जयेदिति ॥ भ्रू० ४ ॥ मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे " ॥ ३ ॥ इति । तथा " एकः प्रकुरुते कर्म, भुनक्त्येकञ्च तत्फलम् । जायते म्रियते चैक, - एको याति भवान्तरम् ॥ ४ ॥ सोऽहं न मे कश्चित्, नाहमन्यस्य कस्य चित् । न तं पश्यामि यस्याsहं, नासौ भावीति यो मम न खलु विघटिताः पुनर्घटन्ते, ५॥ न च घटिताः स्थिर संगतं श्रयन्ते । पिपतिपुमवशं रुजन्ति वश्याः, आवारात सूत्रे " पिपतिषुमवशं रुजन्ति वश्याः, तटतरुमाप इवापगागणस्य मातापितृसहस्राणि पुत्रदारशतानि च । संसारेष्नुभूतानि, यान्ति यास्यन्ति चापरे ” ॥ ३ ॥ इति । एकः प्रकुरुते कर्म, मुनक्त्येकश्च तत्फलम् । जायते म्रियते चेक, - एको याति भवान्तरम् ॥ ४ ॥ सदैकोऽहं न मे कश्चित्, नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥ ५ ॥ न खलु विघटिताः पुनर्घटन्ते, न च घटिताः स्थिरसंगतं श्रयन्ते । ॥ ६ ॥ इति । तटतरुमाप इवाऽऽपगागणस्य " ॥ ६ ॥ इति ।
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy