Book Title: Acharanga Sutra Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 743
________________ * आचाराङ्गसूत्रे उपशमाश्रयणस्य फलं प्रदर्शयन् गृहीतमव्रज्यस्य मुमुक्षोः कर्तव्यमाह — 'तम्हा अविमणे ' इत्यादि । मूलम् - तम्हा अविमणे वीरे सारए समिए सहिए सया जए ॥ सू० १ ॥ छाया- -- तस्मात् अविमना वीरः स्वारतः समितः सदा यतेत ॥ सू० २ ॥ टीका--तस्मात्-उपशमाश्रयणात्, वीरः = कर्म विदारणसमर्थः अविमनाः-संयमाराधने खेदरहितः, अत एव स्वारतः = सुष्ठु आरतः = यावज्जीवनमर्यादया संयमाऽऽचरणे तत्पर, समितः = समितिसमन्वितः सहितः - हितेन सह सहितः सम्यगूज्ञानादिगुणयुक्तः, सदा सर्वकालं यतेत = संयमाराधनभारोद्वहनमतिज्ञामङ्गीकृत्य तत्परिपालनार्थं प्रयतमानो भवेदित्यर्थः ॥ मृ० २ ॥ पुनः पुनः संयमानुष्ठानोपदेशे हेतुं प्रदर्शयन्नाह - - ' दुरणुचरो' इत्यादि । उपशमसंयम के आश्रय करने के फलको दिखाते हुए सूत्रकार जिसने दीक्षा अंगीकार कर ली है ऐसे मोक्षाभिलापी मुनि का कर्तव्य बतलाते हैं - ' तम्हा अविमणे ' इत्यादि । उपशमसंयम के आश्रय करनेसे कर्म को नष्ट करने की शक्ति से संपन्न जीव संयम के आराधन करने में खेदरहित होकर यावज्जीवन संयम के आराधना में तत्पर होता हुआ समिति से और सम्यग्दर्शनज्ञानादि गुणों से युक्त होकर सर्वदा संयम के आराधनरूपी भार को वहन करने की प्रतिज्ञा को अंगीकार कर उसके पालन करने में प्रयत्न शील बने || सू० २ ॥ ६६८ पुनः पुनः संयम के अनुष्ठान करने के उपदेश में कारण प्रकट करते हुए सूत्रकार कहते हैं-' दुरणुचरो ' इत्यादि । ઉપશમ–સ યમના આશ્રય કરવાના ફળને દેખાડતા સૂત્રકાર જેણે દીક્ષા અગીऔर उसी के सेवा भोक्षालिसापी भुनिनु उर्तव्य हे छे-'तम्हा अविमणे त्याहि. ઉપશમ–મયમના અાશ્રય કન્વાથી કને નષ્ટ કરવાની શક્તિવાળા જીવ નયમનુ આરાધન કરવામા ખેતરહિત થઇને યાવજ્જીવન સયમના આરાધનમાં તત્પર બનીને સિમિતથી અને સમ્યગ્દર્શનનાનાદિ ગુણાથી યુક્ત થઈને હંમેશાં સંયમના આગધનરૂપી ભારને વહન કરવાના નિયમને અંગીકાર કરીને તેનુ પાલન કરવામાં પ્રયત્નશીલ અને, સ્૦ ૨૫ વારવાર સયનનુ અનુષ્ડાન કરવાના ઉપદેશમા કારણુ પ્રગટ કરીને સૂત્ર२४ - दुरणुचरो प्रत्यादि ;

Loading...

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780