________________
सम्यक्त्व-अध्य० ४. उ. १ सम्यक्त्वमुद्भावयितुम् आहेतधर्मस्य महिमानमाह-'एस धम्मे' इत्यादि।
मूलम्-एस धम्मे सुद्धे निइए सासए समिच्च लोयं खेयपणेहिं पवेइए, तं जहा-उट्टिएसु वा अणुडिएसु वा, उवटिएसु वा अणुवट्टिएसुवा, उवरयदंडेसु वा अणुवरयदंडेसु वा, सोवहिएसु वाअणोवहिएसुवा,संजोगरएसु वा असंजोगरएसुवा।सू०२॥
छाया--एप धर्मः शुद्धः नित्यः शाश्वतः समेत्य लोकं खेदज्ञैः प्रवेदितः। तद् यथा-उत्थितेषु वा अनुत्थितेषु वा, उपस्थितेषु वा अनुपस्थितेषु वा, उपरतदण्डेषु वा अनुप्रतदण्डेषु वा, सोपधिकेषु वा अनुपधिकेषु वा, संयोगरतेषु वा असंयोगरतेषु वा ॥ मू०२॥ __टीका-एपः अनन्तरोक्तः सर्वार्हद्भगवत्प्ररूपितः, धर्मः सर्वप्राणिप्राणातिपातविरमणादिरूपः, शुद्धः-निर्मला-पापानुवन्धरहित इत्यर्थः। आहतधर्मादन्यस्तु धर्मत्वेन यः शाक्यादेरभिमतः स खल्वसर्वज्ञसरागोपदिष्टत्वेन हिंसादिदोषानुवन्धसद्भावेन च न शुद्ध इति भावः।
सम्यक्त्वका उद्भावन करनेके लिये जिनेन्द्रप्रतिपादित धर्मकी महिमा कहते हैं--' एस धम्मे' इत्यादि ।
समस्त जीवों के घात करनेका निषेधरूप यही धर्म-जिसे समस्त तीर्थङ्कशेने प्रतिपादित किया है-पापानुबंध से रहित होनेसे निर्मल है, इसके अतिरिक्त बौद्धादिकों का अभिमत जो सिद्धान्त है वह हिंसादिदोषविशिष्ट होनेसे निर्मल नहीं है; यह बात 'निर्मल' इस पद से प्रकट होती है। पञ्चमहाविदेहों में सदा वर्तमान होने के कारण यह अविनाशीध्रौव्यस्थितिवाला है, शाश्वतगति-मोक्षका कारण होनेसे, अथवा नित्य होनेसे यह शाश्वत है, अतः यही धर्म श्रद्धा करने योग्य एवं ग्रहण करने
સમ્યક્ત્વ પ્રગટ કરવા માટે જીનેન્દ્ર પ્રતિપાદિત ધર્મને મહિમા કહે છે'एस धम्मे' इत्यादि।
સમસ્ત જીના ઘાત કરવાના નિષેધરૂપ આ જ ધર્મ કે જેને સમસ્ત તીર્થકરોએ પ્રતિપાદિત કર્યો છે, પાપાનુબંધથી રહિત હોવાથી નિર્મળ છે. એનાથી અતિરિક્ત બૌદ્ધાદિકોને અભિમત જે સિદ્ધાંત છે તે હિંસાદિદોષવિશિષ્ટ डापायी निभ नथी, 2 पात “ निर्मल " 20 पहथी प्रगट थाय छे. यમહાવિદેહોમાં સદા વર્તમાન હોવાથી આ અવિનાશી–ધ્રુવ સ્થિતિવાળે છે. શાશ્વતગતિ–મેક્ષનું કારણ હોવાથી, અથવા નિત્ય હોવાથી તે શાશ્વત છે. તેથી આ જ