________________
आचारचिन्तामणि-टीका अवतरणां वस्यास्वरूपमनेनेति चरणं = मूलगुणरुपम् । यद्वा चरणंत्रतादि, तच्च सप्ततिसंख्यकम् , उक्तश्च
"वय५ समणधम्म१० संजम१७, वेयावचं१० च बंभगुत्तीओ ९ । णाणाइवियं३ तव१२ कोहनिग्गहाई४ चरणमेयं ॥ १॥” इति ।
क्रियते चरणस्य पुप्टिरनेनेति करणम् = उत्तरगुणरूपम् । यद्वा करणंपिण्डविशुद्धधादि, एतदपि सप्ततिसंख्यकम् , उक्तञ्चउसे अर्थात् मूलगुणको 'चरण' कहते हैं । अथवा व्रत आदि 'चरण' कहलाते हैं । वे ७० सत्तर हैं । कहा भी है -
पांच महाव्रत, दश श्रमणधर्म, सत्रह संयम, दश वैयावृत्य, नौ ब्रह्मचर्य की गुप्तियां, रत्नत्रय - (सम्यग्ज्ञान, दर्शन, चारित्र), बारह प्रकारका तप, चार क्रोधादिविजय-(क्रोधविजय, मायाविजय, मानविजय, लोभविजय), यह ७० सत्तर प्रकारका 'चरण' कहलाता है।
चरण की पुष्टि करने वाला 'करण' कहलाता है । करण का अभिप्राय है• उत्तर गुण । अथवा पिण्डविशुद्धि आदिको करण कहते हैं। इसके भी सत्तर ७० भेद हैं। कहा भी है :
પાંચ મહાવ્રત, દસ શ્રમણધર્મ, સત્તર સંયમ, દશ વૈયાવૃત્ય, નવ બ્રહ્મચર્યની ગુપ્તિએ, રત્નત્રય-સમ્યજ્ઞાન, દર્શન અને ચારિત્ર) બાર પ્રકારને તપ, ચાર ક્રોધાદિવિજય,-(ક્રોધવિજય, માનવિજય, માયાવિજય, લોભવિયે) આ પ્રમાણે सित्तर (७०) २॥ १२५ ४उपाय छे. ॥ १ ॥
ચરણની પુષ્ટિ કરવા વાળા કરણ કહેવાય છે. કરણને અભિપ્રાય છે-ઉત્તર ગુણ, અથવા પિંડવિશુદ્ધિ આદિને કરણ કહે છે, તેના પણ સિત્તેર ભેદ છે. કહ્યું પણ છે –