________________
४७२
शेप संयमानुष्ठानमत्तः समाश्रितमोक्षमार्गः कर्पूरखण्डवदन्तर्बडिरेकरूपतया स्ववीर्यसंगोपन-परवञ्चनलक्षणमायाचाररहितो भवति स एव वस्तुतोऽनगारो
बोद्धव्य इति ॥ सू० १ ॥ .
उक्तरूपस्यानगारस्य कर्त्तव्यमाह - ' जाए ' इत्यादि ।
भावारात्म
॥ मूलम् ॥,
जाए सद्धाए निक्वंतो तमेव अणुपालिज्जा विजहित्ता विसोत्तियं पुच्त्रसंजोगं ॥ सू० २ ॥
यया
संयोगम् ॥ २ ॥
श्रद्धया
॥ छाया ॥ निष्क्रान्तस्तामेवानुपालयेत् विस्रोतसिकां पूर्व
॥ टीका ॥ विस्रोतसिकां=शङ्कां सर्वशङ्कां देशशङ्कां चेत्यर्थः ।
यया श्रद्धया
सावध कार्यों का ज्ञाता होता है और पूर्ण संयम के अनुष्टान में प्रवृत्त हो, तथा मोक्षमार्ग का आश्रय लेता है । कपूर के टुकडे की भाँति भीतर - बाहर एकंसा 'उज्ज्वल होने के कारण अपनी शक्ति का गोपन नहीं करता और दूसरों को धोखा नहीं देता अर्थात् मायाचार से रहित होता है, उसी को वास्तव में अनगार समझना चाहिए ॥ सू. १ ॥
"
उक्त प्रकार के अनगार का कर्तव्य बतलाते हैं- 'जाए' इत्यादि ।
मूलार्थ - शङ्का काङ्क्षा आदि का त्याग कर के और पूर्वकालीक संयोगों का त्याग कर के जिस श्रद्धा के साथ निकला है, उसी श्रद्धा का निरन्तर पालन करे ॥ सू. २ ॥
टीकार्थ - - 'विस्रोतसिका' का अर्थ है शङ्का, शङ्का दो प्रकार की हैं (१) सर्वशङ्का જ્ઞાતા—જાણનાર થાય છે. અને પૂર્ણ સંયમનાં અનુષ્ઠાનમાં પ્રવૃત્ત થાય છે, તથા મેાક્ષ માના આશ્રય લે છે. કપૂરના ટુકડાની માફક અંદર અને મહાર એકજ પ્રકારે ઉજ્વલ હાવાના કારણે પેાતાની શક્તિનું ગૈાપન કરતા નથી. અને બીજાને દગા દેતા નથી. અર્થાત્ માયાચારથી રહિત હાય છે, તેને વાસ્તવિક રીતે અણુગાર સમજવે ોઇએ. (સ. ૧)
पर उद्या तेवा शारनं उतव्य मताचे छे:-' जाए' इत्यादि.
મૂલા—શકા, કાંક્ષા વગેરેના ત્યાગ કરીને અને પૂર્વ કાલના સંચાગાના ત્યાગ કરીને જે શ્રદ્ધાથી નિકળ્યા છે, તે શ્રદ્ધાનું નિર ંતર પાલન કરવું. (સૂ. ૨) टीअर्थ- 'विस्रोतसिका'नी संथ है. शंभ, शंभ मे अभारनी है- (१) सर्वशा