Book Title: Acharanga Sutra Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 890
________________ ७१८ आचारागयो समारंभंते समणुजाणेज्जा । जस्सेते छज्जीवनिकायसत्यसमारंभा परिणाया भवंति, से हु मुणी परिणायकम्मे-त्ति बेमि ॥ स०९॥ ॥ सत्तमो उद्देसो समत्तो ।। १ ॥ ७॥ || आयारमुत्ते पढमज्झयणं समत्तं ॥१॥ छायातत् परिज्ञाय मेधावी नैव स्वयं पड्जीवनिकायशस्त्रं समारभेत, नेवान्यः पड्जीवनिकायशस्त्रं समारम्भयेत, नैवान्यान् पड्जीवनिकायशस्त्रं समारममाणान् समनुजानीयात् । यस्यैते पड्जीवनिकायशस्त्रसमारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मा, इति ब्रवीमि ॥ सू० ९ ॥ ॥ सप्तम उद्देशः समाप्तः ॥१-७॥ ॥ आचारसत्रे प्रथमाध्ययनं समाप्तम् ॥ टीकातत्-पड्जीवनिकायारम्भणं, परिज्ञाय-ज्ञपरिज्ञया 'कर्मवन्धस्य कारणं भवतीति बुद्ध्वा मेधावी हेयोपादेयविवेकनिपुणः, नैव स्वयं पड्जीवनिकायशस्त्रं समारभेत । अन्य व समारम्भयेनैव प्रयोजयेत् । अन्यान् पइजीवनिकायशस्त्रं समारभमाणान् नैव समनुजानीयात्-नैवानुमोदयेत् । यस्यैते पड्जीवनिकायशस्त्रसमारम्माः-पडूजीवनिकायानां शस्त्रैः मूलार्थ--यह बात जानकर बुद्धिमान् पुरुप पड्जीवनिकायसंबंधी शस्त्र का समारंभ न करे, दूसरों से पड्जीवनिकायसंबंधी शस्त्र का समारंभ न करावे, और षड्जीवनिकायसंबंधी शस्त्र का समारंभ करने वालों का अनुमोदन न करे । पड्जीवनिकायसंबंधी आरंभ को जो बंध का कारण जान लेता है, वही मुनि है और वही परिज्ञातकर्मा है । ऐसा मैं कहता हूँ |सू० ८॥ टीकार्थ-पड्जीवनिकाय के आरम्भ को ज्ञपरिज्ञा से कर्मबंध का कारण जानकर हेय-उपादेय का विवेक रखने वाला पुरुष पड्जीवनिकाय के शस्त्र का स्वयं आरम्भ न करे, दूसरों से न करावे और आरम्भ करने वालों की अनुमोदना न करे । पड्जीवनिकायसंबंधी जो शस्त्र पहले बतलाये जा चुके हैं उनके द्वारा पइजीवनिकाय को મલાથ–એ વાત જાણીને બુદ્ધિમાન પુરૂષ પછવનિકાયસંબંધી શસ્ત્રને સમારંભ કરે નહિ, બીજા પાસે જવનિકાયસંબંધી શઅને સમારંભ કરાવે નહિ, અને પડજીવનકાયસંબંધી અને સમારંભ કરવાવાળાને અનુમોદન આપે નહિ. જીવનિકાયસંબંધી આરંભને જે બંધનું કારણ જાણી લે છે. તેજ મુનિ છે, અને त परिक्षातभा छ. ई ई ई थुः ।। सू० ८॥ શ્રીકાથ–પજીવનિકાયના આરંભને પરિસ્સાથી કર્મબંધનું કારણ જાણીને હેયઉપાદેયને વિવેક રાખવાવાળા પુરૂષ પછવનિકાયને શસ્ત્રનો પતે આરંભ કરે નહિ બીજા પાસે કરાવે નહિ, અને આરંભ કરનારને અનુમોદન આપે નહિ. પહજીવનિકાયસંબંધી જે શસ્ત્ર પ્રથમ બતાવી આપ્યાં છે. તેના દ્વારા જ નકાયને

Loading...

Page Navigation
1 ... 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915