Book Title: Acharanga Sutra Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 891
________________ - आचारचिन्तामणि-टीका अध्य० १ उ.७ पृ. ९ उपसंहार: ७१९ स्वस्वशस्त्रैः समारम्भा पीडाकरसावधव्यापाराः परिज्ञाता परिक्षया बन्धकारणत्वेन विदिताः, प्रत्याख्यानपरिजया च परिहृता भवन्ति स एव परिज्ञातकर्मा त्रिकरणत्रियोगः: परिवर्जितसकलसावधव्यापारः, मुनिर्भवति । इति एतत् सर्वम् , ब्रवीमि भगवतः समीपे यथा श्रुतं तथा कथयामि ॥ मू०९॥ ॥ इत्याचारामने आचारचिन्तामणिटीकायां शास्त्रपरिज्ञाख्ये प्रथमाध्ययने सप्तमोद्देशः सम्पूर्णः ॥ १-७॥ पीडा पहुंचाने वाले सावध व्यापारों को जपरिज्ञा से कर्मबंघ का कारण जानकर प्रत्याख्यानपरिक्षा से त्याग देता है वही पुरुष तीन करण औन तीन योग से सावध व्यापारों का त्यागी मुनि होता है । यह सब भगवान् के मुखारविन्द से जैसा मैंने साक्षात् मुना है वसाही कहता हूँ ।। सू० ९॥ ॥ इति श्री आचारागसूत्रकी आचारचिन्तामणिटीका के हिन्दी-अनुवादमें प्रथम अध्ययनका सातवा उद्देश सम्पूर्ण ॥१॥ પિડા પહોંચાડવાવાળા સાવધ વ્યાપારને જે રૂપરિક્ષાથી કર્મબંધનું કારણ જાણીને પ્રત્યાખ્યાન પરિણાથી ત્યજી દે છે, તે પુરૂષ ત્રણ કરણ અને ત્રણ ચોગથી સાવદ્ય વ્યાપાર ત્યાગી મુનિ હોય છે. આ સર્વે ભગવાનના મુખારવિંદથી જેવું મેં સાક્ષાત सामन्यु छ, तर ४ छु. ॥ सू०६॥ छति श्रीमायानसूत्रनी 'आचारचिन्तामणि' सना शुभरातीमनुवाहमा પ્રથમ અધ્યયનને સાતમે ઉદ્દેશ સંપૂર્ણ. ૧-૭ MARA

Loading...

Page Navigation
1 ... 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915