Book Title: Acharanga Sutra Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 885
________________ memana n ews आचारचिन्तामणि-टीका अध्य. १ उ. ७ मुं०७ पइजीवनिकायारम्भदोपः ७१५ तत्र सक्ता प्रवृत्ताः, सङ्ग-सज्यन्ते-श्लिप्यन्ते जीवा अनेनेति सङ्गा-ज्ञानावरणीयादिकं कर्म, तं सङ्गप्रकुर्वन्ति-समुत्पादयन्ति । एवं पड्जीवनिकायारम्भकारिणः खलु कर्मबन्धनपराधीनतां समुपेत्य जन्मजरामरणेप्टवियोगानिष्टसंयोगेप्सिताऽसिद्धिविविधव्याधिजनितदुःख संकुलेघोरतरसंसारदावानले पुनः पुनः स्वात्मानमिन्धनीकुर्वन्तीति भावः ।। सू०७॥ अथ यस्तु पृथिव्यादिपइनीवनिकायारम्भकरणाद्विनिवृत्तः स एव मुनिर्मवतीत्युद्देशार्थमुपसंहरन्नाइ~' से वसुम.' इत्यादि । से वसुमं सबसमयागयपण्णाणेणं अप्पाणेणं अकरणिज्ज पावं कम्मं जो अण्णेसि ॥ सू०८॥ छाया--- स बसुमान् सर्वसमन्वागतप्रज्ञानेन आत्मना अकरणीयं पाप कर्म नो अन्वेपयेत् ॥ मू०८॥ अर्थात् सावध व्यापार में प्रवृत्त ज्ञानावरणीय आदि कर्मी को ऊपार्जन करते हैं। इस प्रकार पड्जीवनिकाय का आरम्भ करने वाले कर्मवन्धन के अधीन होकर जन्म मरण, इष्टवियोग, अनिष्टसंयोग, इट की असिद्धि तथा विविध प्रकार की व्याधियों से उत्पन्न होने वाले दुःखों से व्याप्त, घोरतरसंसाररूपी दावानल में अपने आत्मा को ईंधन बनाते हैं। सू०७॥ जो पृथ्वी आदि पड्जीवनिकाय के आरम्भ से निवृत्त है वही मुनि होता है; इस उद्देश के अर्थ का उपसंहार करते हुए शास्त्रकार कहते हैं:-'से वसुमं.' इत्यादि। मलार्थ-वहीं वसुमान है (सन्याव-चारित्रवान्-सम्यादृष्टि है) जो यथार्थ पदार्थो को जाननेवाले ज्ञानात्मा से पाप को अकरणीय समझकर नहीं करता है । सू० ८ ॥ આદિ કર્મોનું ઉપાર્જન કરે છે, આ પ્રમાણે વરૂછવનિકાયને આરંભ કરવાવાળા કર્મબન્ધને આધીન થઈને જન્મ, જરા, મરણ, ઈટવિયોગ, અનિષ્ટસંગ, ઈડેલી વસ્તુની અપ્રાપ્તિ, તથા વિવિધ પ્રકારની વ્યાધિઓથી ઉત્પન્ન થનારાં દુખેથી વ્યાપ્ત, ઘેરતર સંસારરૂપી દાવાનલમાં પોતાના આત્માને ઈધન-(બળતણરૂપ) બનાવે છે. તે સૂ૦ ૭ જે પૃથ્વી આદિ વડૂજીવનિકાયના આરંભથી નિવૃત્ત છે તેજ મુનિ હોય છે. मा देशना मना 6५ २ ४रीने शा१२ ४९ छ:-"से वसुमं.' त्यादि. મૂલાથ–તેજ વસુમાન છે (સમ્યફવ-ચારિત્રવાન્ સમ્યગ્દષ્ટિ છે, જે યથાર્થ પદાર્થોને જાણવાવાળા જ્ઞાનામાથી પાપને અકરણીય (કરવા ગ્ય નથી એવું) સમજીને કરતા નથી. સૂત્ર

Loading...

Page Navigation
1 ... 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915