Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम्-४ वनौषधिवर्गः । आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी । संमार्जनी शोधनी स्यात्संकरोऽवकरस्तथा ॥ ३१६ क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम् । समौ संवसथग्रामौ वेश्मभूस्तुरस्त्रियाम् ॥ ३१७ प्रामान्तमुपशल्यं स्यात्सीमसीमे स्त्रियामुभे । घोष आभीरपल्ली स्यात्पक्कणः शबरालयः ॥ ३१८
__इति पुरवर्गः ॥२॥ महीधे शिखरिक्ष्माभृदहार्यधरपर्वताः । अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ ३१९ लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ । अस्तस्तु चरमः क्ष्माभृदुदयः पूर्वपर्वतः ॥ ३२० हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रकः । गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३२१ पाषाणप्रस्तरमावोपलाश्मानः शिला ईषत् । कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः ।। ३२२ कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् । उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः ३२३ दरी तु कंदरो वा स्त्री देवखातबिले गुहा । गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः ॥ ३२४ खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः । उपत्यकानेरासन्ना भूमिरूव॑मधित्यका ॥ ३२५ धातुर्मनःशिलाद्यद्रेगैरिकं तु विशेषतः । निकुञ्जकुऔ वा क्लीवे लतादिपिहितोदरे ॥ ३२६
इति शेलवर्गः ॥३॥
अटव्यरण्यं विपिनं गहनं काननं वनम् । महारण्यमरण्यानी गृहारामास्तु निष्कुटाः ॥ ३२७ आरामः स्यादुपवनं कृत्रिमं वनमेव यत् । अमात्यगणिकागेहोपवने वृक्षवाटिका ॥ पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् । स्यादेतदेव प्रमदवनमन्तःपुरोचितम् ।। वीथ्यालिरावलिः पतिः श्रेणी लेखास्तु राजयः । वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि ॥ ३३० वृक्षो महीरुहः शाखी विटपी पादपस्तरुः । अनोकहः कुटः सालः पलाशी द्रुद्रुमागमाः ॥ ३३१ वानस्पत्यः फलैः पुष्पात्तैरपुष्पावनस्पतिः । ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः ॥ ३३२ वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली । प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः ॥ ३३३ फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु । स्थाणु वा ना ध्रुवः शङ्खईस्व शाखाशिफः क्षुपः ॥ ३३४ अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु बॅततिलता । लता प्रतानिनी वीरुगुल्मिन्युलप इत्यपि ॥ ३३५ नगाद्यारोह उच्छाय उत्सेधश्चोच्छ्यश्च सः। अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः३२६ समे शाखालते स्कन्धशाखाशाले शिफाजटे । शाखाशिफावरोहः स्यान्मूलाच्चानं गता लता।।३३७ शिरोऽग्रं शिखरं वा ना मूलं बुध्नोऽधिनामकः। सारो भज्जा नेरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम् ३३८ काष्ठं दार्विन्धनं वेध इध्ममेधः समित्स्त्रियाम् । निष्कुहः कोटरं वा ना वल्लरिम अरिः स्त्रियौ ॥३३९ पत्रं पलाशं छदनं दलं पण छदः पुमान् । पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ॥ ३४० वृक्षादीनां फलं संस्यं वृन्तं प्रसवबन्धनम् । आमे फले शलाटः स्याच्छुष्के वानमुभे त्रिषु ॥ ३४१ क्षारको जालकं क्लीव कलिका कोरकः पुमान् । स्याद्रुच्छकस्तु स्तबकः कुट्मलो मुकुलोऽस्त्रियाम् ३४२
१ 'निःश्रेणिः'. २ 'तालव्यमध्यापि' इति सर्वधरः-इति मुकुटः. ३ 'झरा', 'झरिः', 'झरी'. ४ एतदने 'दन्तकास्तु बहिस्तियक्प्रदेशान्निर्गता गिरेः' इति प्रक्षिप्तम्. ५ मूर्धन्यान्त्योऽपि. ६ 'वेल्लिः' इत्यपि, ७ प्रततिश्च. ८ नान्तः, टाबन्तापि. ९ 'समौ' इति मुकुटपाठः, १० तालव्याद्यपि. ११ दन्त्योष्मान्त्योऽपि,
For Private and Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 313