Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११.
२ काण्डम्-2 भूमिवर्गः । नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत् । पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥ २६२ पद्माकरस्तंडागोऽस्त्री कासारः सरसी सरः।वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका ॥२६३ खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् । स्यादालवालमावालमावापोऽथ नदी सरित् ॥ २६४ तरङ्गिणी शैवलिनी तटिनी हादिनी धुनी । स्रोतस्वती द्वीपवती स्रवन्ती निम्नगोपगा॥ २६५ गङ्गा विष्णुपदी जद्भुतनया सुरनिम्नगा । भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ २६६ कालिन्दी सूर्यतनया यमुना शमनस्वसा । रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ २६७ करतोया सदानीरा बाहुदा सैतवाहिनी । शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम्॥ २६८ शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित् । शरावती वेत्रवती चन्द्रभागा सरस्वती।।२६९ कावेरी सरितोऽन्याश्च संभेदः सिन्धुसंगमः । द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ ॥ २७० देविकायां सरय्वां च भवे दाविकसारवौ । सौगन्धिकं तु कहारं हल्लकं रक्तसंध्यकम् ॥ २७१ स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च । इन्दीवरं च नीलेऽस्मिन्सिते कुमदकैरवे ॥ २७२ शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका । जलनीली तु शेवालं शैवलोऽथ कुमुद्वती ॥ २७३ कुमुदिन्यां नलिन्यां तु विसिनीपद्मिनीमुखाः । वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ २७४ सहस्रपत्रं कमलं शतपत्रं कुशेशयम् । पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च । पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ २७६ रक्तोत्पलं कोकनदं नाला नालमथास्त्रियाम् । मृणालं बिसमब्जादिकदम्बे खण्डमस्त्रियाम् ॥ २७७ करहाटः शिफाकन्दः किंजल्कः केसरोऽस्त्रियाम् । संवर्तिका नवदलं बीजकोशो वराटकः ॥२७८
इति वारिवर्गः ॥ १० ॥ उक्तं स्वोमदिकालधीशब्दादि सनाट्यकम् । पातालभोगि नरकं वारि चैषां च संगतम् ॥ २७९ इत्यमरसिंहकृतौ नालिङ्गानुशासने । स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः ॥ २८०
द्वितीयं काण्डम् । वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः । नृब्रह्मक्षत्रविटशनैः साङ्गोपाङ्गैरिहोदिताः॥ २८१ भूर्भूमिरचलानन्ता रसा विश्वंभरा स्थिरा ।धरा धरित्री धरणिः क्षोणि काश्यपी क्षितिः॥२८२ सर्वसहा वसुमती वसुधोर्वी वसुंधरा । गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ २८३ मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका। उर्वरा सर्वसस्थाढ्या स्यादृषः क्षारमृत्तिका २८४ ऊपवानूपरो द्वावप्यन्यलिङ्गौ स्थलं स्थली । समानौ मरुधन्वानौ द्वे खिलाप्रहते समे ॥ २८५ त्रिवथो जगती लोको पिष्टपं भवनं जगत् । लोकोऽयं भारतं वर्ष शरावत्यास्तु योऽवधेः ॥ २८६ देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः । प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यदेशस्तु मध्यमः २८७
१ 'तडाकः', 'तटाकः'. २ 'आपगा' दीर्घादि:, 'हस्वादिरपि' इति पञ्जिका-इति मुकुटः, ३ एतदने 'कृलं. कपा निर्झरिणी रोधोवक्रा सरस्वती' इति प्रक्षिप्तम्. ४ 'शितद्रुः' इति कौमुदी--इति मुकुटः. ५ 'चान्द्रभागी', 'चन्द्रभागी.' ६ 'विशं' तालव्यान्तपि. ७ 'कन्दम् इति क्लीबपाठः पञ्जिकायाम्, ८ तालव्यमध्यमाप. ९ एतदने 'विपुला गहरी धात्री गौरिला कुम्भिनी क्षमा । भतधात्री रत्नगी जगती सागराम्बरा ।। इति प्रक्षिप्तम्. १० विष्टपम्.'
For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 313