________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११.
२ काण्डम्-2 भूमिवर्गः । नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत् । पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥ २६२ पद्माकरस्तंडागोऽस्त्री कासारः सरसी सरः।वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका ॥२६३ खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् । स्यादालवालमावालमावापोऽथ नदी सरित् ॥ २६४ तरङ्गिणी शैवलिनी तटिनी हादिनी धुनी । स्रोतस्वती द्वीपवती स्रवन्ती निम्नगोपगा॥ २६५ गङ्गा विष्णुपदी जद्भुतनया सुरनिम्नगा । भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ २६६ कालिन्दी सूर्यतनया यमुना शमनस्वसा । रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ २६७ करतोया सदानीरा बाहुदा सैतवाहिनी । शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम्॥ २६८ शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित् । शरावती वेत्रवती चन्द्रभागा सरस्वती।।२६९ कावेरी सरितोऽन्याश्च संभेदः सिन्धुसंगमः । द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ ॥ २७० देविकायां सरय्वां च भवे दाविकसारवौ । सौगन्धिकं तु कहारं हल्लकं रक्तसंध्यकम् ॥ २७१ स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च । इन्दीवरं च नीलेऽस्मिन्सिते कुमदकैरवे ॥ २७२ शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका । जलनीली तु शेवालं शैवलोऽथ कुमुद्वती ॥ २७३ कुमुदिन्यां नलिन्यां तु विसिनीपद्मिनीमुखाः । वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ २७४ सहस्रपत्रं कमलं शतपत्रं कुशेशयम् । पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च । पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ २७६ रक्तोत्पलं कोकनदं नाला नालमथास्त्रियाम् । मृणालं बिसमब्जादिकदम्बे खण्डमस्त्रियाम् ॥ २७७ करहाटः शिफाकन्दः किंजल्कः केसरोऽस्त्रियाम् । संवर्तिका नवदलं बीजकोशो वराटकः ॥२७८
इति वारिवर्गः ॥ १० ॥ उक्तं स्वोमदिकालधीशब्दादि सनाट्यकम् । पातालभोगि नरकं वारि चैषां च संगतम् ॥ २७९ इत्यमरसिंहकृतौ नालिङ्गानुशासने । स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः ॥ २८०
द्वितीयं काण्डम् । वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः । नृब्रह्मक्षत्रविटशनैः साङ्गोपाङ्गैरिहोदिताः॥ २८१ भूर्भूमिरचलानन्ता रसा विश्वंभरा स्थिरा ।धरा धरित्री धरणिः क्षोणि काश्यपी क्षितिः॥२८२ सर्वसहा वसुमती वसुधोर्वी वसुंधरा । गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ २८३ मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका। उर्वरा सर्वसस्थाढ्या स्यादृषः क्षारमृत्तिका २८४ ऊपवानूपरो द्वावप्यन्यलिङ्गौ स्थलं स्थली । समानौ मरुधन्वानौ द्वे खिलाप्रहते समे ॥ २८५ त्रिवथो जगती लोको पिष्टपं भवनं जगत् । लोकोऽयं भारतं वर्ष शरावत्यास्तु योऽवधेः ॥ २८६ देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः । प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यदेशस्तु मध्यमः २८७
१ 'तडाकः', 'तटाकः'. २ 'आपगा' दीर्घादि:, 'हस्वादिरपि' इति पञ्जिका-इति मुकुटः, ३ एतदने 'कृलं. कपा निर्झरिणी रोधोवक्रा सरस्वती' इति प्रक्षिप्तम्. ४ 'शितद्रुः' इति कौमुदी--इति मुकुटः. ५ 'चान्द्रभागी', 'चन्द्रभागी.' ६ 'विशं' तालव्यान्तपि. ७ 'कन्दम् इति क्लीबपाठः पञ्जिकायाम्, ८ तालव्यमध्यमाप. ९ एतदने 'विपुला गहरी धात्री गौरिला कुम्भिनी क्षमा । भतधात्री रत्नगी जगती सागराम्बरा ।। इति प्रक्षिप्तम्. १० विष्टपम्.'
For Private and Personal Use Only