________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१ नामलिङ्गानुशासनम् । आर्यावर्तः पुण्यभूमिमध्यं विन्ध्यहिमालयोः । नीवृज्जनपदो देशविषयौ तूपवर्तनम् ॥ २८८ त्रिष्वागोष्टान्नडप्राये नड्डान्नवल इत्यपि । कुमुद्वान्कुमुदप्राये वेतस्वान्बहुवेतसे ॥ शाद्वल: शादहरिते सजम्बाले तु पङ्किलः । जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः ॥ २९० स्त्री शर्करा शर्करिलः शार्करः शर्करावति । देश एवादिमावेवमुन्नेयाः सिकतावति ॥ २९१ देशो नद्यम्बुवृष्टयम्बुसंपन्नत्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ २९२ सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र गजवान् । गोष्टं गोस्थानकं तत्तु गौष्टीनं भूतपूर्वकम् ॥२९३ पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान् । वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम् ॥ २९४ अयनं वर्म मार्गाध्वपन्थानः पदवी मृतिः । सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ २९५ अतिपन्थाः सुपन्थाश्च सत्पथश्चाचितेऽध्वनि । व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः२९६ अपन्यास्त्वपथं तुल्ये शृङ्गाटकचतुष्पथे । प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्म दुर्गमम् ॥ २९७ गव्यूतिः स्त्री कोशयुगं नल्वः किष्कुचतुःशतम् । घण्टापथः संसरणं तत्पुरस्योपनिष्करम् ॥' २९८
__ इति भूमिवर्गः ॥१॥ पू: स्त्री पुरीनगर्यो वा पत्तनं पुटभेदनम् । स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ॥ २९९ तच्छाखानगरं वेशो वेश्याजनसमाश्रयः । आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥ ३०० रथ्या प्रतोली विशिखा स्याञ्चयो वप्रमस्त्रियाम् । प्राकारो वरणः साल: प्राचीनं प्रान्ततो वृतिः३०१ भित्तिः स्त्री कुंड्यमेडूकं यदन्तय॑स्तकीकसम् । गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ३०२ निशान्तर्वस्त्यसदनं भवनागारमन्दिरम् । गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ३०३ वासः कुटी द्वयोः शाला सभा संजवनं विदम् । चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम्३०४ चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा । आवेशनं शिल्पिशाला प्रपा पानीयशालिका॥ ३०५ मटरछात्रादिनिलयो गञ्जा तु मदिरागृहम् । गर्भागारं वासगृहमरिष्टं सूतिकागृहम् ॥ ३०६ वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः । हादि धनिनां वासः प्रासादो देवभूभुजाम्।। ३०७ सौधोऽस्त्री राजसदनमुपकार्योपकारिका । स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ ३०८ विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् । ख्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् ॥ ३०९ शुद्धान्तश्चावरोधश्च स्यादट्टः क्षोममस्त्रियाम् । प्रघाणप्रघणालिन्दा बहिरप्रकोष्टके ॥ ३१० गृहावग्रहणी देहय॑ङ्गणं चत्वराजिरे । अधस्तादारुणि शिला नासा दारूपरि स्थितम् ॥ ३११ प्रच्छन्नमन्तारं स्यात्पक्षद्वारं तु पक्षकम् । वलीकनीत्रे पटलप्रान्तेऽथ पटलं छदिः ॥ ३१२ गोपानसी तु वलभी छादनं वक्रदारुणि । कपोतपालिकायां तु विटकं पुनपुंसकम् ॥ स्त्री द्वाद्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका । तोरणोऽस्त्री बहिरं पुरद्वारं तु गोपुरम् ॥ ३१४ कूटं पूरि यद्धस्तिनखस्तस्मिन्नथ त्रिषु । कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना ॥ ३१५
१ एतदने 'द्यावापृथिव्यौ रोदस्यौ द्यावाभमी च रोदसी । दिवस्पथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः ॥' इति प्रक्षिप्तम्. २ तालव्यादिरग्ययम्. ३ को द्योतते इति डप्रकरणे 'अन्यत्रापि' इति ड:-इति सोमनन्दी, एतेन 'दकारोत्र, न डकारः' इति स्वाभी-इति मुकुटः. ४ 'पस्त्यम्' इत्यपि. ५ 'संयमनम्' इति च पाठ इति टीकासमुच्चयकार:-इति मुकुटः. ६ 'शिल्पशाला' इत्यपि. ७ एतदने 'कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्' इति प्रक्षिमम्. ८ 'पृषोदरादित्वाण्णत्वम्' इति स्वामी, पञ्जिका च; 'नान्तम्' इति तु सर्वधरः-इति मुकुटः,
For Private and Personal Use Only