Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 16
________________ BARAHIMALAYKOAATHAARAKHAORAKARACK844302042RRIASKINARY8420842122858694 धम्म लभेज सवणयाए, तं०-पढमे वते मज्झिमे वते पच्छिमे यते, एसो चेव गमो यत्रो जाव केवलनाणति । १५५। तिविधा चोधी पं० २०.णाणबोधी दसणबोधी चरित्तबोधी १तिविहा बुद्धा पं० सं०-णाणचुदा ईसणबुद्दा चरित्तबुद्धा २ एवं मोहे ३ मूढा ४ ।१५६। तिविहा पव्वज्जा पं० त०-इहलोगपढिबदा परलोकपडियद्धा दुहतोपडिबद्धा, तिविहा पव्वज्जा पं० तं०- पुरतो पढिबदा मग्गतो पढिबद्धा दुहओ पडिबदा, तिविहा पब्वजा पं० त०-तुयावइत्ता पुयावइत्ता बुआवइत्ता, तिविहा पध्वजा पं० तं०-उवातपथ्यज्जा अक्खातपव्वजा संगारपब्बज्जा।१५७। तओ णियंठा णोसण्णोवउत्ता पं० तं०-पुलाए णियंठे सिणाए १ ततो णियंठा सन्नणोसण्णोवउत्ता पं० तं०-बउसे पडिसेवणाकुसीले कसायकुसीले २।१५८ा तओ सेहभूमीओ पं० सं०-उकोसा मज्झिमा जहन्ना, उक्कोसा छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तराईदिया, ततो थेरभूमीओ पं० त०. जाइथेरे सुत्तधेरे परियायथेरे, सट्ठिवासजाए समणे णिग्गंधे जातिधेरे, ठाणंग(प० ठाण)समवायधरे समणे णिमांथे सुयोरे, बीसवासपरियाए णं समणे णिगये परियायोरे । १५९। ततो पुरिसजाया पं० तं०-सुमणे दुम्मणे णोसुमणेणोदुम्मणे १ ततो पुरिसजाया पं० त०-गंता णामेगे सुमणे भवति, गंता णामेगे दुम्मणे भवति, गंता णामेगे णोसुमणेणोदुम्मणे मवति २, तओ पुरिस जाया पं० तं०- जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे जोसुमणेणोदुम्मणे भवति ३, एवं जाइस्सामीतेगे सुमणे भवति ३,४, ततो पुरिसजाया पं० तं०- अगंवा | णामेगे सुमणे भवति ३,५, ततो पुरिसजाता पं० त०-ण जामि एगे सुमणे भवति ३,६, ततो पुरिसजाया पं० तं०-ण जाइस्सामि एगे सुमणे भवति ३,७, एवं आगंता णामेगे सुमणे | भववि ३,८, एमितेगे सु०३एस्सामीति एगे सुमणे भवति ३ एवं एएणं अभिलावेणं-गंता य अगंता(य) १ आगंता खलु तथा अणागंता २॥ चिट्ठित्तमचिट्टित्ता ३, णिसितित्ता चेव नो चेव ४ ॥८॥ हंता य अहंता य ५ छिदित्ता खलु तहा अछिंदित्ता ६। बूतित्ता अबूतित्ता ७ भासित्ता चेव णो चेब८॥९॥दचा य अदचा य ९ भुंजित्ता खलु तथा अभुंजित्ता १०॥ लंभित्ता अलंभित्ता ११ पिइत्ता चेव नो चेव १२॥१०॥ सुतित्ता असुतित्ता १३ जुज्झित्ता खलु तहा अजुज्झित्ता १४ । जतित्ता अजयित्ता य १५ पराजिणित्ता य नो चेव १६ ॥११॥ सदा १७रूवा १८ गंधा १९ रसा य २० फासा २१ (२१.६-१२६.१-१२७) तहेव ठाणा य । निस्सीलस्स गरहिता पसत्य पुण सीलबंतस्स ॥१२॥ एवमिकेके तिन्नि उ तिन्नि उ आलावगा भाणियबा, सदं सुणेत्ता णामेगे सुमणे भवति ३ एवं सुणेमीति ३ सुणिस्सामीति ३, एवं असुणेत्ता णामेगे सुमणे भवति ३ न सुणेमीति ३ण सुणिस्सामीति रूवाई गंधाई रसाई फासाई. एकेके छछआलावगा भाणिया १२७आलावगा भवंति।१६० तओ ठाणा णिस्सीलस्स निव्वयस्स णिगुणस्स णिम्मेरस्स णिप्पचक्खाणपोसहोववासस्स गरहिता. भवंति तं०-अस्सि लोंगे गरहिते भवइ उवचाते गरहिए भवइ आयाती गरहिता भवति, ततो ठाणा सुसीलस्स सुमयस्स सगुणस्स सुमरस्स सपचक्खाणपोसहोववासस्स पसत्या भवंति, तं०- अस्सि लोगे पसत्थे भवति उववाए पसत्थे मवति आजाती पसत्था भवति । १६१ । तिविधा संसारसमावनगा जीवा पं० २०-इत्थी पुरिसा नपुंसगा, तिविहा सधजीवा पं० तं०- सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी य, अहवा तिविहा सबजीवा पं० तं०-पज्जत्तगा अपजत्तगा णोपज्जत्तगाणोऽपज्जतगा, एवं-सम्मदिदि परित्ता पजत्तग सुहुम सन्नि भविया या१६२२ विविधा लोगठिती पं० त०-आगासपइहिए वाते वातपतिट्ठिए उदही उदहिपतिडिया पुढवी, तओ विसाओ पं० तं०-उदा अहा तिरिया १, | तिहिं दिसाहिं जीवाणं गती पवत्तति, उड्ढाए अहाते तिरियाते २, एवं आगती ३ वकंती४ आहारे ५ वुड्ढी ६ णिबुड्ढी ७गतिपरियाते ८ समुग्धाते ९ कालसंजोगे १० दंसणामिग| मे ११, णाणाभिगमे १२, जीवाभिगमे १३, तिहिं दिसाहिं जीवाणं अजीवाभिगमे पं०२०-उड्ढाते अहाते तिरियाते १४, एवं पंचिंदियतिरिक्खजोणियाणं, एवं मणुस्साणवि।१६३१ तिविहा तसा पं०२०-तेउकाइया बाउकाइया उराला तसा पाणा, तिविधा थावरा पंतं०-पदविकाइया आउकाइया वणस्सइकाइया ।१६४॥ ततो अच्छेजा पं००-समये पदेसे परमाण १, एवमभेजा २ अडज्झा ३ अगिज्झा ४ अणड्ढा ५ अमज्झा ६ अपएसा७, ततो अविभातिमा पं० तं०-समते पएसे परमाणू ८।१६५। अज्जोति समणे भगवं महावीरे गोतमादी समणे णिग्गंथे आमंतेत्ता एवं वयासी-किंभया पाणा ? समणाउसो!, गोयमाती समणा णिग्गंथा समणं भगवं महावीरं उवसंकमंति उवसंकमित्ता वंदति नमसंति वंदित्ता नमंसित्ता एवं वयासी-णो खलु वयं देवाणुप्पिया ! एयमढे जाणामो वा पासामो वा, तं जदि णं देवाणुप्पिया एयमढे णो गिलायंति परिकहित्तते तमिच्छामो णं देवाणुप्पियाणं अंतिए एयमई जाणित्तए, अज्जोत्ति समणे भगवं महावीरे गोयमाती समणे निम्गंधे आमंतेत्ता एवं वयासी-दुक्खभया पाणा समणाउसो ! १, सेणं भंते! दुक्खे केण कडे ?, जीवेणं कडे पमादेण २, से गं मंते ! दुक्खे कहं बेइज्जति ?, अप्पमाएणं ३।१६६। अन्नउत्थिता णं भंते ! एवं आतिक्खंति एवं भासंति एवं पन्नवेंति एवं परूविंति-कहन्नं समणाणं निग्गंथाणं किरिया कजति !, तत्य जा सा कडा कजइ नो तं पुच्छंति, तत्व जा सा कडा नो कजति नो तं पुच्छति, तत्थ जा सा अकड़ानो कजति नो तं पुच्छंति, तत्थ जा सा अकडा कजति सं ८६ स्थानांर्ग-610-2 मुनि दीपरनसागर 48%8APARIPERSPINASPARASHTRIASPONSPSNEP6597843PMSPERMIRPELIGARBIPIRAT4878018

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62