Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 22
________________ एवं जाव तिगुणलुक्खा पोग्गला अणता पचत्ता । २३४ । उ०४ त्रिस्थानकाध्ययनम् ३ ॥ चत्तारि अंतकिरियातो पं० तं० तत्थ खलु पढमा इमा अंतकिरिया अप्पकम्मपचायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारिथं पचतिते संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खवे तबस्सी तस्स णं णो तहप्पगारे तवे भवति णो तहप्पगारा वेयणा भवति तहप्पगारे पुरिसज्जाते दीहेणं परितातेणं सिज्झति बुज्झति मुच्चति परिणिवाति सङ्घदुक्खाणमंतं करेइ, जहा से भरदे राया चाउरंतचकवही, पढमा अंतकिरिया १ अहावरा दोचा अंतकिरिया - महाकम्मे पचाजाते यावि भवति, से णं मुंडे भवित्ता अगाराओ अणगारियं पतिते संजमबहुले संवरबहुले जाव उवहाणवं दुक्खक्खये तबस्सी तस्स णं तदप्पगारे तवे भवति तहप्पगारा वेयणा भवति तत्पगारे पुरिसजाते निरुद्वेणं परिवातेणं सिज्झति जाव अंतं करेति जहा से गतस्माले अणगारे, दोघा अंतकिरिया २ अहावरा तथा अंत किरियामहाकम्मे पञ्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते, जहा दोचा नवरं दीहेणं परितावेण सिज्झति जाब सव्वदुक्खाणमंत करेति, जहा से सणकुमारे राया चाउरंतचकवट्टी, तथा अंतकिरिया ३ अहावरा चउत्था अंतकिरिया- अप्पकम्मे पञ्चायाते यावि भवति, से णं मुंडे भवित्ता जाव पव्वतिते संजमबहुले जाव तस्स णं णो तहष्पगारे तवे भवति णो तहम्पगारा वेयणा भवति तहप्पगारे पुरिसजाए णिरुदेणं परितातेण सिज्झति जाव सब्वदुक्खाणमंतं करेति, जहा सा मरुदेवा भगवती, चउत्था अंतकिरिया ४।२३५॥ चत्तारि रुक्खा पं० तं० उन्नए नामेगे उन्नए १ उन्नते नाममेगे पणते २ पणते नाममेगे उच्चते ३ पणते नाममेगे पणते ४. १, एवामेव चत्तारि पुरिसजाता पं० तं० उन्नते नामेगे उन्नते, तहेब जाव पणते नामेगे पणते २, चत्तारि रुक्खा पं० तं० उन्नते नाममेगे उन्नतपरिणए १ उण्णए नाममेगे पणतपरिणते २ पणते णाममेगे उन्नतपरिणते ३ पणए नाममेगे पणयपरिणए ४, ३ एवामेव चत्तारि पुरिसजाया पं० तं० उन्नते नाममेगे उन्नयपरिणते चउभंगो (प्र० चत्तारि भंगा) ४, ४ चत्तारि रुक्खा पं० तं० उन्नते नामेगे उन्नतरूबे तहेव चउभंगो ४, ५ एवामेव चत्तारि पुरिसजाया पं० तं०-उन्नए नाम० ४, ६, चत्तारि पुरिसजाया पं० तं० उन्नते नाममेगे उन्नतमणे उन्न० ४, ७ एवं संकप्पे ८ पन्ने ९ दिट्टी १० सीलायारे (सीले आयारे पा० ) ११ वबहारे १२ परकमे १३ एगे पुरिसजाए पडिवक्खो नत्थि, चत्तारि रुक्खा पं० तं० उज्जू नाममेगे उज्जू, उज्जू नाममेगे बंके, चउभंगो ४, एवामेव चत्तारि पुरिसजाता पं० तं० उज्जू नाममेगे ४, एवं जहा उन्नतपणतेहिं गमो तहा उज्जुवंकेहिवि भाणियो, जाव परक्कमे २६ । २३६ । पडिमापडिवन्नस्स णमणगारस्स कप्पंति चत्तारि भासातो भासित्तए, तं० जायणी पुच्छणी अणुन्नवणी पुट्ठस्स वागरणी । २३७। चत्तारि भासाजाता पं० तं० सञ्च्चमेगं भासज्जायं बीयं मोसं तईयं सचमोसं चउत्थं असचमोसं ४ । २३८ चत्तारि वत्था पं० तं०-सुदे णामं एगे सुद्धे १ सुद्धे णामं एगे असुदे २ असुदे णामं एगे सुद्धे ३ असुदे णामं एगे असुदे ४, एवामेव चत्तारि पुरिसजाता पं० तं० सुद्धे णामं एगे सुदे चभंगो ४, एवं परिणतरूवे वत्था सपडिक्क्खा, चत्तारि पुरिसजाता पं० तं० सुद्धे णामं एगे युद्धमणे चउभंगो ४ एवं संकप्पे जाव परकमे । २३९ । चत्तारि सुता पं० तं० अतिजाते अणुजाते अवजाते कुलिंगाले । २४० । चत्तारि पुरिसजाता पं० तं० सच्चे नाम एगे सच्चे, सच्चे नाम एगे असच्चे ४, एवं परिणते जाव परकमे, चत्तारि वत्था पं० तं० सुती नाम एगे सुती, सुई नाम एगे असुई, चभंगो ४, एवामेव चत्तारि पुरिसजाता पं० तं० सुती णामं एगे सुती चउभंगो, एवं जहेब सुइणा वत्थेणं भणितं तहेव सुद्धेणावि जाव परकमे । २४१। चत्तारि कोरवा पं० तं०-अंबपलंबकोरवे तालपलंबकोरवे वडिपलंगकोरवे मेंढविसाणकोरवे, एवामेव चत्तारि पुरिसजाता पं० तं० अंचपलंचकोरवसमाणे तालपलंचकोरवसमाणे बलिपलंबकोरवसमाणे मेंढविसाणकोरवसमाणे । २४२ । चत्तारि घुणा पं० तं० तयक्खाते छलिक्खाते कटुक्खाते सारक्खाते, एवामेव चत्तारि भिक्खागा पं० तं० तयक्खायसमाणे जाव सारक्खायसमाणे, तयक्खातसमाणस्स णं भिक्खागस्स सारक्खातसमाणे तवे पण्णत्ते, सारक्खायसमाणस्स णं भिक्खागस्स तयक्खातसमाणे तवे पण्णत्ते, छलिक्खायसमाणस्स णं भिक्खागस्स कटुक्खायसमाणे तवे पण्णत्ते, कटुक्खायसमाणस्स णं भिक्खागस्स छलिक्खायसमाणे तवे पण्णत्ते । २४३ । चउविहा तणवणस्सतिकातिता पं० तं० अग्गवीया मूलवीया पोरबीया खंधवीया । २४४ । चहिं ठाणेहिं अणोववण्णे णेरइए णेरइयलोगंसि इच्छेज्जा माणुसं लोगं हवमागच्छित्तते, णो चेव णं संचातेइ हवमागच्छित्तते, अहुणोववण्णे नेरइए णिरयलोगंसि समुन्भूयं (सम्मुहभूयं समह भूयं पा० ) वेयणं वेयमाणे इच्छेजा माणुसं लोगं हवमागच्छित्तते णो चेव णं संचातेति दृष्ट्वमागच्छित्तते १ अङ्गुणोववने रइए निरतलोगंसि णिरयपालेहिं भुज्जो २ अहिद्विजमाणे इच्छेजा माणुसं लोगं हवमागच्छित्तते, णो चेव णं संचातेति दृष्श्वमागच्छित्तते २. अहुणोववन्ने णेरइए णिरतवेयणिज्जंसि कम्मसि अक्खीणंसि अवेतितंसि अणि इच्छेजा० नो चेव णं संचाएइ ३, एवं णिरयाउअंसि कम्मंसि अक्खी। सि जाव नो चेव णं संचातेति दृष्टमागच्छित्तते ४ इन्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने नेरतिते जाय नो चेव णं संचातेति हवमागच्छित्तए । २४५ । कप्पंति णिग्गंचीणं चत्तारि संघाडीओ धारितए वा परिहरितते वा, तं० एवं दुहत्यवित्थारं दो तिहत्यवित्थारा एवं चउहत्यवित्थारं । २४६ । चत्तारि झाणा पं० तं० अट्टे झाणे रोदे झाणे धम्मे झाणे सुके झाणे, अहे झाणे चउविहे पं० तं० अम ( सम० पा० ) णुनसंपओगसंपत्ते तस्स विप्पओगसतिसमण्णागते यावि (२३) ९२ स्थानांगं - ठाणे-४ मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62