Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
णियाहिवई सुविकमे हस्थिराया कुंजराणिताहिवई सेयकंठे महिसाणियाहिबई नंदुत्तरे रहाणियाहिबई, वेणुदेवस्म णं सुवन्निदस्स सुवन्नकुमाररन्नो पंच संगामियाणिता पंच संगामिनाणिनाहिपती पं० नं.-पायत्ताणीते एवं जधा धरणस्म तथा वेणुदेवस्सचि, वेणुदालियस्स जहा भूताणंदस्स, जघा धरणस्स तहा मवेसि दाहिणिडाणं जाव घोसस्स, जघा भूताणदस्म तथा सबेसिं उत्तरिडाणं जाव महाघोसस्स, सकस्स णं देविंदस्स देवरन्नो पंच संगामिता अणिता पंच संगामिताणिताधिवती पं० नं०-पायत्ताणिते जाव उममाणिते, हरिणेगमेमी पायत्नाणिनाधियती वाऊ, आसगता पीढाणिताधिवई एरावणे हस्थिराया कुंजराणिताधिपई दामड्ढी उसमाणिताधिपती माढरो रधाणिताधिपती, ईसाणस्स णं देविंदस्स देवरन्नो पंच संगामिया अणिता जाच पायत्ताणिते पीढाणिए कुंजराणिए उसमाणिय स्थाणिते, लहुपरकमे पायत्ताणिताधिवती महावाऊ आसराया पीढाणियाहिबई पुष्पदंते हस्थिगया कुंजराणियाहिवनी महादामड्ढी उसमाणियाहिबई महामाढरे रथाणिवाहिवती, जपा सकस्स तहा मवेसि दाहिणिलार्ण जाव आरणम्म, जया ईमाणस्स तहा सधेसि उत्तरिताणं जाब अचुतस्म । ४०४ा सकस्स णं देविंदस्य देवरन्नो अभंतरपरिसाए देवाणं पंच पलिओवमाई ठिती पं०, ईसाणस्स णं देविदस्स देवरो अभंतरपरिसाते देवीणं पंच पलिओवमाई ठिती पं०1४०५। पंचविहा पडिहा पं० नं०-गतिपडिहा ठितीपडिहा बंधणपडिहा भोगपडिहा बलबीरियपुरिसयारपरकमपडिहा।४०६॥ पंचविधे आजीविते पं० नं-जातिआजीवे कुलाजीचे कम्माजीवे मिप्पाजीव लिंगाजीये।४०७। पंचरातककुहा पं० सं०-खग्गं छत्तं उप्फेस उवाणहाओ वालवीअणी।४०८पंचहि ठाणहिं छउमत्थे णं उदिने परिस्सहोवसगे सम्मं सहेजा खमेजा तिनिक्वेज्जा अहियासेज्जा. नं-उदिन्नकम्मे खलु अयं पुरिसे उम्मत्तभूते तेण मे एस पुरिमे अकोसनि वा अवहमति वा णिच्छोडेति वा णिभंछनि वा बंधति वा भनि
रंवानेति उडवेइ वा वस्य वा पडियाहं या कंबलंबापायपंछणम(णंबाआ)चिंछदति वा विच्छिदति वा भिंदति वा अवहनिवा१जक्यानिट्टे खल अयं पग्मेि नेण मे एस पुरिसे अक्कामति वा नहेच जाप अवहरनि वा २ मर्म च णं तब्भववेयणिजे कम्मे उतिन्ने भवति तेण मे एस परिसे अकोसति वा जाच अवहरति वा ३ ममं च णं सम्मममहमा. णम्म अखममाणम्म अतिनिक्खमाणस्म अणधितासेमाणस्म किं मन्ने कज्जति?, एगंतसो मे पावे कम्मे कन्जनि ४ ममं च णं सम्म सहमाणस्स जाय अहियामेमाणस्म किं मन्ने कजनि?. एगनमो मे णिजरा कजति ५ इचेतेहि पंचहि ठाणेहिं छउमत्थे उदिन्ने परीसहोबसगे सम्म सहेजा जाव अहियासेजा। पंचहि ठाणेहि केवली उदिने परीमहोचमरगे सम्म
सहेजा जाव अहियासेजा.तं-खित्तचिने ग्बल अतं पुरिसे तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वादितचिने खलु अयं पुरिसे लेण मे एस पुरिसे जाव अवहरति EM वा २ जखातिट्टे खल अयं पुरिसे तेण मे एस परिसे जाव अवहरति वा ३ ममं च णं तब्भववेयणिजे कामे उदिन्ने भवति तेण मे एस परिसे जाब अवहनि वा ४ ममं च णं ममा
महमाणं म्यममाणं तितिक्खमाणं अहियासेमाणं पामेत्ता वहये अन्ने छउमरथा समणा णिगंथा उदिन्ने २ परीसहोवसम्गे एवं सम्मं सहिस्संति जाव अहियामिस्मति ५. इचेतेहिं पंचहि ठाणेहि केवली उदिने परीसहोयसग्गे सम्मं सहेजा जाव अहियानेज्जा । ४०९। पंच हेऊ पं० नंकहेउं न जाणति हेउं ण पासति हेउं ण बुज्झति हेउं णाभिगच्छति हेर्ड अन्नाणमग्णं मति १ पंच हेऊ. पं० नं-उणा ण जाणति जाव हेउणा अन्नाणमरणं मरति २ पंच हेऊ पं० नं०-हेउं जाण जाच हेउं छउमस्थमरणं मरइ३ पंच हेऊ पं० हेउणा
-अहे ण याणति जाव अहउँ छउमस्थमरणं मरति ५पंच अहे ऊपं०ते-अहउणा न जाणति जाव अहे उणा छउमस्थ- 15 मरणं मरति ६ पंच अहे ऊ पं० २०- अद्देउं जाणति जाव अहे केवलिमरणं मरति पंच अहेऊ पंत-अहे उणा ण जाणति जाय अहेउणा केवलिमरणं मरति ८ केवलिस्स णं पंच । अणुनग पं०नं-अणुनरे नाणे अणुत्तरे दंसणे अणुत्तरे चरिते अणुचरे तवे अणुनरे वीरिते ९।४१०। पउमप्पहे णमरहा पंचचित्ते दुस्था. त-चित्तादि घृते चइत्ता गन्मं वक्रते चित्ताहिं जाते चित्ताहि मुंडे भवित्ता अगागओ अणगारितं पचाइए चित्ताहि अणंने अणुनरे णिवाधाए णिरावरणे कसिणे पडिपुन्ने केवलवरनाणदसणे समुप्पन्ने चित्ताहि परिणिच्युते. पुष्पदंते णं अरहा पंचमूले हुस्था,नं-मूलेणं चुते चइता गम्भं पकते एवं चेव एक्मेतेणं अभिलावेणं इमातो गाहातो अणुगंतव्बातो 'पउमप्पभस्स चित्ता १ मूले पुण होइ पुष्पदंतस्स २। पुवाई असाढा ३ सीयलस्मुनर विमल भदवता ४ ॥३२॥ रेवतिताऽणंतजिणो ५ पूसो धम्मस्स ६ संतिणी भरणी ७॥ कुंथुस्स कत्तियाओ ८ अरस्स तह रेवतीतो य ९॥३३॥ मुणिसुव्ययस्स सवणो १० आसिणि णमिणो ११ य नेमिणो चित्ता १२॥ पासस्स विसाहाओ १३पंचयहत्थुत्तरो वीरो १४॥३४॥समणे भगवं महावीरे पंचहत्थुत्तरे होस्था तं०-हत्थुत्तराहिं चुए चइत्ता गम्भ वकंने हत्थुनराहिं गम्भाओ गम्भं साहरिए हत्थुत्तराहि जाते हत्युत्तराहि मुंडे भवित्ता जाव पव्वइए हत्थत्तराहिं अणते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ।४११॥अ०५
उ०१॥नो कप्पइ नियांधाण या निम्गंधीण वा इमाओ उडिट्ठाओ गणियाओ वितंजितातो पंच महण्णवातो महाणदीओअंतो मासस्स दुक्खुत्तो वा तिक्सुत्तो वा उत्तरित्तए वा संतरित्तए वा. । ११० स्थानांग-670-
मुनि दीपरत्नसागर
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8421f747ff6924876ce453fb175b0b3dbf5b8d61e05dc218d2cf617064e3baa3.jpg)
Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62