Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 53
________________ SPIGHSSPOCHOPYCHASPANCHGHARPHASPICHRIPRAANIPANIPASSANTOPICM8P8ARVASNASYMBP8ARSHAN वासुदेवा उप्पजिसु वा उप्पजति वा उप्पजिस्संति वा ११, जंबूमंदरपुरच्छि० सीताए महाणदीए दाहिणेणं उक्कोसपए एवं चेव १२ जंचूमंदरपञ्चत्थि० सीओयाते महाणदीए दाहिणेणं उक्कोसपए एवं चेव १३ एवं उत्तरेणवि १४ 1६३८ा जंबुमंदरपुर० सीताते महानईए उत्तरेणं अट्ट दीहवेयड्ढा अट्ट तिमिसगुहाओ अट्ठ खंडगप्पवातगुहा अट्ट कयमालगा देवा अट्ठ णमालगा देवा अट्ट गंगाकुंडा अट्ट सिंधुकंडा अट्ट गंगातो अट्ठ सिंधुओ अट्ठ उमभकडा पवता अट्ठ उसभकूडा देवा पं० १५ जघूमंदरपुरच्छिमेण सीताते महानतीते दाहिणणं अट्ठ दीहवेअड्ढा एवं चेव जाव अट्ठ उसभकूडा देवा पं०, नवरमेत्य रत्तारचावतीतो तासिं चेव कुंडा १६ जंमंदरपचच्छिमेणं सीतोताए महानदीते दाहिणेणं अट्ठ दीहवेयड्ढा जाव अट्ठ नट्टमारगा देवा अट्ट गंगाकुंडा अट्ठ सिंधुकुंडा अट्ठ गंगातो अट्ठ सिंधूओ अट्ठ उसभकूडपवता अट्ठ उसमकूडा देवा पं०१७ जंचूमंदरपञ्चत्थि- सीओताने महानतीते 14०१८।६३९। मंदरचूलिया बहुमज्झदेसभाते अठ्ठ जोयणाई विक्खंभेणं पं०१९ ।६४०॥धायइसंडदीवे पुरस्थिमद्धेणं धायतिरुक्खे अट्ठ जोयणाई उड़दउबत्तेणं पं० बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं साइरेगाई अट्ठ जोयणाई सबग्गेणं पं० एवं धायहरुक्खातो आढवेना सच्चेव जंबुदीववत्तव्वता भाणियच्चा जाब मंदरचूलियत्ति, एवं पच्चच्छिमद्देऽपि महाधावतिरुक्खातो आढवेत्ता जाव मंदरचूलियत्ति, एवं पुक्खरखरदीवड़ढपुरच्छिमद्धे ऽवि पउमरुक्खाओ आढयेत्ता जावमंदरचूलियत्ति, एवं पुक्खरवरदीवपञ्चस्थि० महापउ. मरुक्यातो जाव मंदरचूलितत्ति।६४१ जंचुदीवे२ मंदरे पवते भहसालवणे अट्ठ दिसाहस्थिकूडा पं०तं०-पउमुत्तर नीलवंते सुइस्थि अंजणागिरी कुमुते यापलासते पडिसे (अट्ठमए) रोयणागिरी ॥९४॥१जंबूदीवस्स णं दीवस्स जगती अट्ठ जोयणाई उड्ढंउच्चत्तेणं बहुमज्मदेसभाते अट्ठ जोयणाई विक्खंभेणं २।६४२। जंबूदीवे २ मंदरस्स पव्वयस्स दाहिणेणं महाहिमवते वासहरपच्यते अट्ठ कूडा पं० सं०- सिद्ध महाहिमवते हिमवंते रोहिता हरीकृडे । हरिकंता हरिबासे वेरुलिते चेव कूडा उ ॥९५॥ ३, जंचूमंदरउत्तरेणं रुप्पिमि वासहरपवते अट्ठ कूडा पं० तं०-सिद्ध य रुप्पी रम्मग नरकंता बुद्धि रुप्पकूडे या। हिरण्णवते मणिकंचणे न गप्पिमि कूडा उ ॥९६॥ ४, जंबूमंदरपुरच्छिमेणं रुयगवरे पवते अट्ठ कूडा पं० सं०-रिटे तवणिज कंचण रयत दिसासोस्थिते पलंवे य। अंजण अंजणपुलते रुयगस्स पुरच्छिमे कूडा ॥९७॥ १, तत्थ णं अट्ठ दिसाकुमारिमहत्तरितातो महिड्ढियातो जाव पलिओवमट्टि तीतातो परिवसंति तकणंदुत्तरा य णंदा, आणंदा णदिवदणा। विजया य वेजयंती,जयंती अपराजिया ॥९८॥२. जंबूमंदरदाहिणणं रुतगबरे पवते अट्ट कडा पं० तं०-कणते कंचणे पउमे नलिणे ससि दिवायरे चेव । वेसमणे वेरुलिते रुयगस्स उ दाहिणे कूडा ॥९९॥३. तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिडिढयातो जाव पलिओवमट्टितीतातो परिवसंति तं०-समाहारा सुप्पतिण्णा, सुप्पमुद्धा जसोहरा । लच्छिवती सेसवती, चित्तगत्ता वसुंधरा ॥१०॥ ४. जंचूमंदरपञ्च रुयगवरे पालते अट्ट कूडा पं०२०-सोस्थिते त अमोहे य, हिमवं मंदरे तहा । रुअगे रुतगुत्तमे चंदे. अट्ठमे त सुदंसणे ॥१०१॥ ५, तत्थ णमट्ट दिसाकुमारिमहत्तरियाओ महिड्ढियातो जाव पलिओवम. | द्वितीतातो परिवसंति नं- इलादेवी सुरादेवी, पुडवी पउमावती । एगनासा णवमिता, सीता भदा त अट्टमा ॥१०२॥ ६. जंबूमंदरउत्तररुअगवरे पवते अट्ठ कूडा पं० तं०-स्यणे रयणुचते ता सव्वरयण रयणसंचते चेव । विजये य विजयंते जयंते अपराजिते ॥१०३॥ ७. तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महड्ढिताओ जाव पलिओवमट्टितीवाओ परिवसंति तं०-अलंचुसा मितकेसी, पोंडरी गीतवारुणी। आसा य सवगा चेव, सिरि हिरि चेव उत्तरतो ॥१४॥८, अट्ठ अहेलोगवस्थधातो दिसाकुमारिमहत्तरितातो पं० २०-भोगंकरा भोगवती, सुभोगा भोगमालिणी । सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥१०५॥१, अट्ठ उड्ढलोगवत्थशाओ दिसाकुमारिमहत्तरितातो पंतं. मेषंकरा मेघवती, सुमेघा मेघमारिणी । तोयधारा विचित्ता य, पुष्पमाला अणिदिता ॥१०६॥२१६४३। अट्ठ कप्पा तिरितमिस्सोववनगा पं०तं.-मोहम्मे जाव सहस्सारे ३, एतेसु णमट्ठसु कप्पेसु अट्ट इंदा पं० ने सके जाव महस्सारे ४, एतेसि णं अट्टहमिदाणं अट्ट परियाणिया विमाणा पं० तं०-पालते पुष्फते सोमणसे सिरिवच्छे गंदा(प्र० दिया) वत्त कामकर्म पीतिमणे विमले ५।६४४। अट्टमियाणं भिक्खुपडिमाणं चउसट्टीते राईदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहासत्ता जाब अणपालितायाविभवति ६४५ अविधा संसारसमावनगा जीवा पं०२०-पढमसमयनेरति । संसारसमावनगा जीवापं० सं०-पढमसमयनरांतता अपढमसमयनेरतिता एवं जाव अपढमसमयदेवा १ अडविधा सजीवा 19 | पंतं. नेरतिता तिरिक्खजोणिता तिरिक्वजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा २ अथवा अट्टविधा सक्वजीवा पं०२०-आभिणिचोहितनाणी जाव केवलनाणी मतिअन्नाणी सुतअण्णाणी विभंगणाणी३।६४६। अट्ठविधे संजमे पं० ले० पदमसमयसुहमसंपरागसरागसंजमे अपढमसमयसुहमसंपरायसरागसंजमे पढमसमयचादरसंजमे अपढमसमयपादरसंयमे पढमसमय उवसंतकसायवीतरायसंजमे अपढमसमयउवसंतकसायवीतरागसंजमे पढमसमयखीणकसायवीतगगमंजमे अपढमसमयखीण ६४७। अट्ट पुढवीओ पं० सं०- रयणप्पभा जाव अहे सत्तमा ईसिपम्भारा १ईसीपभाराते णं पुढवीते बहुमज्झदेसभागे अट्ठजोयणिए खेते अट्ट जोयणाई बाइलेणं पं०२ इंसिपभाराते णं पुढवीते अट्ठ नामधेजा पं०२०-इंसिति वा ईसिपम्भारानि वा तणूति वा तणुतणूइ वा सिद्धीति वा सिद्धालतेति वा मुत्तीति वा मुत्तालतेति वा ३।६४८ अहहिं ठाणेहिं संमं संघडितब्ब जतितव्वं परकमिता अस्मि च णं अडे णो पमातेतब्वं भवति-असुयाणं धम्माणं सम्मं सुणणताते अद्वैतव्वं भवति १ सुताणं धम्माणं ओगिण्हणयाते उवधारणयाते अब्भुटेतव्यं भवति २ पा(ण पा०)वार्ण कम्माणं संजमेणमकरणताते अब्भुडेय भवति ३ पोराणाणं कम्माणं तवसा विगिंचणताते विसोहणताते अम्भुटेतव्वं भवइ४ असंगिहीवपरितणस्स संगिण्हणताते अब्भुट्टेयव्वं भवति ५ सेहं आयारगोयरगहणताते अब्भुट्टेयकं भवति ६ गिलाणस्स अगिलाते वेयावच्चकरणताए अभट्टेयच्वं भवति ७ साहम्मिताणमधिकरणसि उप्पण्णंसि तत्थ अनिस्सितोवस्सितो अपक्खग्गाही मझत्यभावभूते कह णु साहम्मिता अप्पसदा अप्पझंझा अप्पतुमंतुमा उवसामणताते अब्भुढ्यन्वं भवति ८ 1६४५। महासुक्कसहस्सारेसु णं कप्पेसु विमाणा अट्ठ जोयणसताई उड्ढंउच्चत्तेण पं०।६५०।अरहतो णं अरिट्ठनेमिस्स अट्ठ सया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं उकोसिया वादिसंपया हुत्था।६५१॥ १२३ स्थानांग-ठाणे- मुनि दीपरत्नसागर SPREAMSPIRONMEHEMASPRIMACHARPARATOARSHEMISPHAREPANASPIRANSPIRMAHARMASPICARIPESABHOSAPCHARHAAR

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62