Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
SPRASP0644678656784884484866468N8RSAAPHEPISSPI48-760568PERPESABPMSPERISPEN
पाहुणभत्तेइ वा मूलभोयणेति वा केंदभो० फलभो० बीयभो हरियभोयणेति या पढिसिद्ध एवामेव महापउमेऽवि अरहा समणाणं आधाकम्मितं वा जाव हस्तिभोयणं वा पडिसहिस्सति, से जहानामते अजो ! मए समणाणं. पंचमहत्वतिए सपडिकमणे अचेलते धम्मे पपणत्ते एवामेव महापउमेऽवि अरहा समणाणं णिग्गंथाणं पंचमहत्वतितंजाव अचेलगं धम्म पण्णवेहिती, से जहानामए अजो! मए पंचाणुवतिते सत्तसिक्खावतिते दुवालसविधे सावगधम्मे पं० एवामेव महापउमेऽपि अरहा पंचाणुवतितं जाव सावगधम्मं पण्णवेस्सति, से जहानामते अजो! मए समणाणं० सेजातरपिंडेति वा रायपिंडेति वा पडिसिद्धे एवामेव महापउमेऽवि अरहा समणाणं सेज्जातरपिंडेति वा पटिसेहिस्सति, से जधाणामते अजो! मम णव गणा इगारस गणधरा एवामेव महापउमस्सऽपि अरिहवो णव गणा एगारस गणधरा भविस्संति, से जहानामते अजा! अहं तीसं यासाई अगारवासमझे बसित्ता मुंडे भवित्ता जाव पञ्चतिते दुवालस संवच्छराई तेरस पक्खा छउमस्थपरियागं पाउणित्ता तेरसहिं पक्खेहि ऊणगाइं तीसं वासाई केवलिपरियागं पाउणित्ता चायालीसं वासाई सामण्णपरियागं पाउणित्ता यावत्तरियासाई सघाउयं पाल इत्ता सिज्झिस्सं जाव सवदुक्खाणमंतं करेस्स एवामेव महापउमेऽवि अरहा तीसं वासाई आगारवासमझे वसित्ता जाव पवइहिती दुवालस संवच्छाराई जाव पावत्तरि वासाई सबाउयं पालइत्ता सिज्झिहिती जाव सचदुक्खाणमंतं काहिती-"जंसीलसमायारो अरहा तिथंकरो महावीरो । तस्सीलसमायारो होहि उ अरहा महापउमे ॥१४०॥" ६९३। श्री महापद्मचरित्रं ॥ णव णक्खत्ता चंदस्स पच्छंभागा पं० तं- अभिती समणो धणिट्ठा रेवति अस्सिणि मग्गसिर पृसो। हत्थो चित्ता य तहा पच्छंभागा णव हवंति ॥१४१॥६९४ । आणतपाणतारणचुतेसु कप्पेसु विमाणा णव जोयणसयाई उचउच्चत्तेणं पं०।६९५। विमलवाहणे णं कुलकर णव धणुसताई उदउच्चत्तेणं हुत्था।६९६। उसमेणं अरहा कोसलिते णं इमीसे ओसप्पिणीए णवहिं सागरोवमकोडाकोडीहिं विईकंताहिं तित्थे पयत्तिते।६९७१ घणदंतलदंतगूढदंतसुद्धदंतदीवाणं दीवा णवणवजोयणसताई आयामविक्खंभेणं पं०।६९८ा मुकस्स णं महागहस्स णच वीहीओ पंत-हयवीही गतवीही णागवीही वसहवीही गोवीही उरगवीही अयवीही मितवीही वेसाणरवीही । ६५९। नवविधे नोकसायवेयणिजे कम्मे पं० सं०-इस्थिवेते पुरिसवेते णपुंसगवेते हासे रती अरई भये सोगे दुगंछे। ७०० चरिंदियाणं णव जाइकुलकोडीजोणिपमुहसयसहस्सा पं०, भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं नव जाइकुलकोडिजोणिपमुहसयसहस्सा पं०1७०१। जीवा णं णयहाणनिवत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३ पुढवीकाइयनिवत्तिते जाव पंचिंदितनिवत्तिते, एवं चिण उपचिण जाव णिज्जरा चेव । ७०२। णवपएसिता खंधा अणंता पं० नवपएसोगाढा पोग्गला अणंता पं० जाप णवगुणलुक्खा पोग्गला अणंता पं०।७०३॥ नवस्थानकाध्ययनं ९॥ दसविधा लोगडिती पं० २०-जण्णं जीवा उदाइत्ता २ तत्व २ भजो२ पञ्चायति एवं एगा लागट्टिती पं०१जण्णं जीवाणं सता समियं पाये कम्मे कजति एवंप्पेगा लोगट्टिती पर मोहणिजे पावे कम्मे कजति एवंप्पेगा लोगट्टिती पं०३ण एवं भूतं या भव्यं वा भविस्सति वा जं जीचा अजीवा भविस्संति अजीवा वा जीवा भविस्संति एवंप्पेगा लोगडिती पं०४ण एवं भूतं ३ जे तसा पाणा वोच्छिजिस्मंति थावरा पाणा (म० भविस्सति थावरा पाणा) वोच्छिजिस्संति तसा पाणा भपिस्संति वा एवंप्पेगा लोगट्टिती पं०५ण एवं भूतं ३ जं लोगे अलोगे भविस्सति अलोगे वा लोगे भविस्सति एवंपेग्गा लोगहिती पं०६ ण एवं भूतं वा ३ जं लोए अलोए पविसति अलोए वा लोए पविसति एवंप्पेगा लोगहिती ७ जाव ताव लोगे ताव ताच जीवा जाव ताव जीवा ताव ताव लोए एवंप्पेगा लोगहिती ८ जाव ताप जीवाण त पोग्गलाण त गतिपरिताते ताव ताव लोए जाव ताव लोगे ताव ताच जीवाण य पोग्गलाण त गतिपरिताते एवंप्पेगा लोगडिती ९ सवेसुविणं लोगतेसु अबद्धपासपुट्टा पोग्गला लुक्खत्ताते कज्जति जेणं जीवा त पोग्गलात नो संचायति चहिता लोगंता गमणयाते एवंप्पेगा (एवमेगा पा०) लोगद्विती पं०१०। ७०४। दसविहे सद्दे पं० २०. नीहारि१पिडिमे २लुक्से ३, भिन्ने ४ जज्जरिते ५ इत। दह ६ रहस्से ७ पुटुत्ते८त, काकणी ९खिखिणिस्सरे १० ॥१४२॥७०५। दस इंदियत्था तीता पं००देसेणवि एगे सहाई सुणिंसु मन्त्रेणवि एगेसहाई सुणिंसु देसेणवि एगे रूबाई पासिंसु सवेणवि एगे रुवाइं पासिंसु. एवं गंधाई रसाई फासाई जाच सोणवि एगे फासाई पडिसंवेदेसु. दस इंदियत्था पटुप्पना पं० त०-देसेणवि एगे सदाई सुर्णेति सवेणवि एगे सहाई सुणेति, एवं जाव फासाई, दस इंदियत्था अणागवा पं०तं०-देसेणवि एगे सहाई सुणिस्संति सोणवि एगे सदाई सुणेस्संति एवं जाव सवेणवि एगे फासाई पडिसंवेदेस्संति ।७०६। दसहि ठाणेहिमच्छिन्ने | पोग्गले चलेजा तं-आहारिजमाणे वा चलेजा परिणामेजमाणे वा चलेजा उस्ससिज्जमाणे वा चलेजा निस्ममिजमाणे वा चलेजा वदेजमाणे वा चलेजा णिजरिजमाणे वा चलेजा विउविजमाणे | चलेजा जक्वाति वा चलज्जा वातपरिगत (म० परिग्गह) या चलेजा । ७०७। दसहि ठाणेहिं कोधुप्पत्ती सिया तं०-मणुन्नाई में सदफरिसरसरूवगंधाइमबहरिंसु १ अमणुन्नाई में सहफरिसरसरुवगंधाई उवहरिम २ मणण्णार्ड
मे सहफरिसरसरूवगंधाई अवहरइ ३ अमणुन्नाई में सहफरिसजावगंधाई उवहरति ४ मणुण्णाई मे सह जाब अवहरिस्सति ५ अमणुण्णाई मे सह जाच उचहरिस्सति ६ मणुण्णाई मे सद्दजावगंधाई अवहरिसु वा अवहरइ वा | अवहरिस्सति वा ७ अमणुण्णाई मे सद्द जाव उवहरिंसु वा उवहरति वा उवहरिस्सति वा ८ मणुण्णामणण्णाई सद्द जाव अवहरिसु अवहरति अवहरिस्सइ उवहरिसु उवहरति उवहरिस्सति ९ अहं च णं आयरियउवज्झायाणं सम्म बट्टामि ममं च णं आयरियउक्झाया मिच्छ पडियन्ना १०।७०८ा दसविधे संजमे पं०२०- पुढवीकातितसंजमे जाव वणस्सतिकाइयसंजमे बेइंदितसंजमे तेंदितसंजमे चउरिदितसंजमे पंचिदियसंजमे अजीवकायसंजमे, दसविधे असंजमे पं० तं-पुढवीकातितअसंजमे आउ० तेउवाउ० पणस्सति जाव अजीवकायअसंजमे, दसविधे संवरे पं० सं०- सोतिदियसंबरे जाव फासिदितसंवरे मण० यय० काय उपकरणसंवरे सूचीकुसम्गसंवरे, दसविधे असंवरे पं० २०-सोनिंदितअसंवरे जाव सूचीकुसग्गसंघरे । ७०९। दसहि ठाणेहिं अहमंतीति थंभिजा, तं०-जातिमतेण वा कुलमएण वा जाव इस्सरियमतेण वा णागसुवना वा मे अंतितं हवमागच्छंति पुरिसधम्मातो वा मे उत्तरिते अहोधिते णाणदंसणे समुप्पजे । ७१०। दसविधा समाधी पं० तं०-पाणातिवायरमणे मुसा० अदिन्ना० मेहुण० परिम्गहा० ईरितासमिती भासासमिती एसणासमिती आयाण० उच्चारपासवणखेलसिंघाणगपारिद्वावणितासमिती, १२७ स्थानांग-6-20
मुनि दीपरत्नसागर
CHOPIAMOPMOMREPEHREPEAMSM8480NGPRSARGIPRARIHASP46PERAPYAARRESPIRAHMEPASARIPAEPHARE
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/827c64a01c5b7ea69bc53e25c61d2752bce15502c530ef5a1f23b46d56ccd874.jpg)
Page Navigation
1 ... 55 56 57 58 59 60 61 62