Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
SIOSPIRAMESSASPEHACPESABHIRABPOLISHERONISTRANSPOSRPONARPESANELETESRANDARPEARIYAN
डिपुन्नपंचिंदियसरीरं लक्खणवंजणजाव सुरूवं दारगं पयाहिती, जं रयणिं च णं से दारए पयाहिती तं रयणि च णं सतदुवारे णगरे सम्भितरवाहिरण भारम्गमो य कुंभम्गसो त पउमवासे त ग्यणवासे न वामे वामिहिति, नएणं तस्म दास्यस्स अम्मापियरो एक्कारसमे दिवसे वइकते जाव वारसाहे दिवसे अयमेयारूचं गोण्णं गुणनिष्फण्णं नामधिज काहिंति जम्हा णं अम्हमिमंसि दारगंमि जातंसि समाणमि मयदुवारे नगरे मभितरवाहिरए भारगसो य कुंभग्गमा य परमवासे य रयणवासे य वासे खुढे तं होऊ णमम्हमिमस्स दारगस्स नामधिजं महापउमे २ तए णं तस्स दारगस्स अम्मापियरो नामधि काहिंति-महापउमेत्ति (प० मानि)२ तए णं महापउमं द्वारगं अम्मापितरो सातिरेगं अट्ठवामजातगं जाणित्ता महता रायाभिसेएणं अभिसिंचिहिति, से णं तत्थ राया भविस्सति महताहिमवंतमहंतमलयमंदररायवनतो जाव रज पमाहेमाणे विहरिस्मति, नते णं तस्म महापउमस्स रचो अन्नया कयाइ दो देवा महिड्ढिया जाच महेसक्खा सेणाकम्मं काहिंति, सं०-पुत्रभहते माणिभहते, तएणं सतदुबारे नगरे बहवेरातीसरतलबरमाडंबितकोडचितइभसेट्टिमेणावनिमस्थवाहप्पभितयो अन्नमत्रं सदावेहिति एवं वतिस्मंति-जम्हाणं देवाणुप्पिया! अम्हं महापउमस्स रजो दो देवा माहिहिढया जाव महेसक्खा सेणाकम्मं करेंति, तं०-पूजभदेत माणिभदेय,नं होऊणमम्हं देवाणप्पिया! महापउमस्स रन्नो दोचेऽविनामधेने देवसेणे २सते णं तस्स महापउमस्स दोचेऽपि नामधेजे भविस्सइ देवसेणेति (म० णाति)२ तए णं तस्स देवसेणस्स रनो अन्नता कताती सेये संखतलविमलसन्निकासे चउदंते हस्थिरयणे समुपजिहिति, नए णं से देवसेणे राया त सेयं संखतलविमलसन्निकासं चउहतं हस्थिरयणं दुरुढे समाणे सतवारं नगर मज्झमझेणं अभिक्खणं २ अतिजाहि (इ पा.)त णिज्जाहि त, तते णं सतवारे णमरे पहवे रातीसरतलवर जाव अन्नमन्नं महाविति २ एवं वइस्संनि-जम्हा णं देवाणुप्पिया! अम्हं देवसेणस्स रन्नो सेते संखत विमलसन्निकासे चउदंते हत्यिरयणे समुप्पन्ने त होऊ णमम्हं देवाणुप्पिया ! देवसेणस्ल रन्नो तच्चेऽवि नामधेजे विमलवाहणे, ततेणं नम्म देवसेणस्म रन्नो नच्चेऽवि णामधेजे भविस्मति विमलवाहणतएणं से विमलवाहणे राया तीसं वासाई अगारवासमझे वसित्ता अम्मापितीहिं देवत्तगतेहिं गुरुमहत्ततेहिं अभणुनाते समाणे उदुमि सरए संबुदे अणुत्तरे मोक्खमग्गे पुणरवि लोगंतितेहिं जीयकल्पितेहिं देवेहिं ताहिं इट्टाहि कंताहिं पियाहिं मणुन्नाहि मणामाहि उरालाहि काडाणाहिं धन्नाहिं सिवाहिं मंगलाहिं सस्मिरीआहि बग्गा अभिणंदिजमाणे अभिथुवमाणे य बहिया (प्र०संवाहिए) सुभमिभाग उजाणे एगं देव पव्वयाहिति, तस्स णं भगवंतम्स साइरेगाई दुवालस वासाई निच्चं वोसट्टकाए चियत्तदेहे जे केई उक्सग्गा उप्पज्जति त-दिव्वा वा माणुसा वा तिरिक्खजाणिया वा ते उप्पन्ने सम्मं सहिस्सइ खमिस्सइ तितिक्रिस्मइ अहियासिस्सइ, नए णं से भगवं इंरियासमिए भासासमिए जाच गुत्तभयारी अममे अकिंचणे छिन्नगंथे (किन्नगंथे पा०) निरूबलेवे कंसपाईव मुक्कतोए जहा भावणाए जाव सुययासणेविच तेयसा जलंते 'कंसे संखे जीवे गगणे वाते य सारए सलिले । पुक्खरपत्ते कुंभे विहगे खम्गे य भारंडे ॥१३८॥ कुंजर वसहे सीहे नगराया चेव सागरमखोभे। चंदे सूरे कणगे वसुंधरा चेव सुहुयहुए ॥१३९॥ नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भवइ, से य पडिये चउबिहे पं०२०-अंडएइ वा पोयएइ वा उग्गहिण्ड वा पम्गहिएड वा, जंणं जणं दिसं इच्छइ तणं तंणं दिसं अपडिबढे सुचिभूए लहुभूए अणप्पगंथे संजमेणं तवसा अप्पाणं भावमाणे बिहरिस्सइ, तस्स णं भगवंतस्स अणुत्तरेणं | नाणेणं अणुत्तरेणं ईसणेणं अणुत्तरेणं चरिणं एवं आलएणं विहारेणं अज्जमहवेलाघवेवंतीमुत्तीगृत्तीसञ्चसंजमतवगुणसुचग्यिसोवचियफलपरिनिवाणमयोणं अप्पाणं भावमाणस्स झाणंतरियाए वट्टमाणस्स अणते अणुत्तरे निवा| घाए जाव केवलवरनाणसणे समुप्पजिहिति. नए णं से भगवं अरहा जिणे भविस्मइ, केवली सवन्नू सवदरिसी सदेवमणुआसुरस्स लोगस्स परियागं जाणइ पासइ सव्वलोए मब्वजीवाणं आगई गति ठियं चयणं उववायं तक मणोमाणमियं भुनं कडं परिसेवियं आवीकम्मं रहाकम् अरहा अरहस्स भागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सवलोए सन्मजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ, तए णं से भगवं तेणं अणुत्तरेणं केवल वरनाणदंगणेणं मदेवमणुआमुग लोगं अभिममिचा ममणाणं निग्मांथाणं (प्र० से णं भगवं जं चेव दिवस मुंडे भविना जाव पच्वयाहि तं चेव दिवसं सयमेतारूबमभिग्गहं अभिगिव्हिहिति जे केइ उनसम्गा उप्पजंति, तं०-दिवा वा माणुसा वा तिरिक्वजाणिया वा ते उप्पन्न मम्म महिम्मइ स्वमिम्मइ तितिक्विस्मइ अहियामिस्सड, तते णं मे भगवं अणगारे भविस्मति ईरियासमिते भास एवं जहा बदमाणसामी तं चेव निरवसेसं जाव अबावारविउसजोगजुने, तम्मण भगवंतम्म एतणं विहारण विहरमाणस्म दुवालसहि संवच्छरहि वीनिकतेहि तेरसहि य पक्वेहि नरममस्सणं संबच्छरस्स अंतरा बहमाणस्स अणुत्तरेणं णाणणं जहा भावणाते केवलवरनाणदंसणे समुप्पजिहिन्ति जिणे भविस्मति केवटी मवन्न मन्बदग्मिी मणेरडा जाव) पंच महब्बयाई सभावणाई छच जीवनिकायधम्म देसेमाणे विहरिस्पति, से जहाणामते अजो! मते समणाणं निग्गंथाणं एगे आरंभठाणे प०, एचामेव महापउमेऽचि अरहा समणाणं णिग्गंधाणं पगं आरंभट्ठाणं पण्णवहिति, में जहाणामते अजा! मते समणाणं निग्गंथाणं दुविहे बंधणे पं० तं०-पेजबंधणे दोसपंधणे, एवामेव महापउमेऽपि अरहा समणाणं णिगंथाणं दुविहं बंधणं पनवेहिती,तं०-पेजबंधणं च दोसबंधणं च, में जहानामन अजी : मने समणाणं निग्गंधाणं तओ दंडा पं० तं०-मणदंड ३ एवामेव महापउमेऽवि० समणाणं निग्गंथाणं ततो दंडे पण्णवेहि ति, तं०-मणोदंडं ३, से जहानामए एएणं अभिलावेणं चत्वारि कसाया पं०२०-कांहकमाए. ४ पंच कामगुण पं०२०-मई ५ छज्जीवनिकाता पं० २०-पुढविकाइया जाव तसकाइया, एवामेव जाव तसकाइया, से जहाणामते एएण अभिलावेणं मत्त भयहाणा पं०२० एवामेव महापउमेऽवि अरहा समगाणं निग्गंथाणं मत्त भयाणा पन्नवहिनि, एवमट्ठ मयट्ठाणे णव बंभचेरगुत्तीओ दसविधे समणधम्मे एवं जाव तेत्तीसमासातणाउत्ति, से जहानामते अजो! मते समणाणं निग्गंधाणं नग्गभावे मुंडभावे अण्हाणते अदंतवणे अच्छतए अणुवाहणते भूमिमजा फलगमंजा कटुसेजा केसलोए बंभचेवासे परघरपवेसे (जाव) लवावलद्धवित्तीउ पन्नत्ताओ एवामेव महापउमेऽवि अरहा समणाणं निग्गंधाणं णग्गभावं जाव लदावलदवित्ती पण्णवेहिती, से जहाणामए अजो! मए समणाणं नि आधाकम्मिएति वा उदेसितेतिवा मीसज्जाएति वा अज्झोयरएति वा पृतिए. कीते० पामिच्चे अच्छेजे० अणिसट्टे अभिहडेति या कंतारभत्तेति वा दुम्भिक्खभत्ते० गिलाणभत्ते वह लिवाभत्तेइ चा १२६ स्थानांगं-ठाण
मुनि दीपरत्नसागर
ACHERSHASPALI8905688YCHOPRASHTHAPICANSPIRAREPARSHIPIMESPERHISPO48978AASPIRSREPELAPTOSBIHARDHA
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/29e81adb812be915be1cd90b37c0f7d5ed2474c7281f2767c1859a5b2ea9864d.jpg)
Page Navigation
1 ... 54 55 56 57 58 59 60 61 62