Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 54
________________ POSHOPERTENBE8%8A-SHIRSAASHOMASPIRANSPENISFEASYCHISFEREPORYCHESPEHACHISAP788428PESHA अट्ठसमतिए केवलिसमुग्याते पं० त०. पढमे समए दंडं करेति वीए समए कवाडं करेति ततिए समते मंधानं करेति चउत्थे समते लोग परेति पंचमे समए लोगं पडिसाहरति छट्टे समए मंथं पडिसाइरति सत्तमे समए कवाडं पडिसाहरति अट्टमे समए दंडं पडिसाहरति । ६५२। समणस्स णं भगवतो महावीरस्स अट्ठ सया अणुत्तरोववातियाणं गतिकडाणाणं जाव आगमेसिभदाणं उकोसिता अणुत्तरोववातितसंपया हुत्था १।६५३ । अट्ठविधा वाणमंतरा देवा पं० तं०-पिसाया भूता जक्खा रक्खसा किन्नरा किंपुरिसा महोरगा गंधवा २, एतेसिंणं अट्टण्हं (प्र० विहाणं) वाणमंतरदेवाणं अट्ट चेतितरुक्खा पं० तं०-कलंबो अ पिसायाणं, बडो जक्खाण चेतितं । तुलसी भूयाणं भवे, रक्खसाणं च कंडओ ॥१०७॥असोओ किन्नराणं च, किंपुरिसाण य चंपतो। नागरुक्खो भुयंगाणं, गंधच्चाण य तेंदुजो॥१०८॥३॥६५४। इमीसे रयणप्पभाते पुढवीते बहुसमरमणिज्जाओ भूमिभागाओ अट्ठजोयणसते उड्ढमाषाहाते सूरविमाणे चारं चरति ४।६५५। अट्ठ नक्सत्ता चंदेणं सद्धिं पमई जोगं जोतेति तं०-कत्तिता रोहिणी पुणव्वसू महा चित्ता चिसाहा अणुराधा जेट्ठा ५।६५६। जंवृद्दीवस्स णं दीवस्स दारा अट्ट जोयणाई उहडंउच्चतेणं पं०१ सब्बेसिपि दीवसमुदाणं दारा अट्ठ जोयणाई उदउच्चत्तेणं पं०२१६५७। पुरिसवेयणिजस्स णं कम्मस्स जहन्नेणं अट्ट संवच्छराई बंधठिती पं०१ जसोकित्तीनामएणं कम्मरस जहणेणं अट्ट मुहुत्ताई बंधठिती प०२ उच्चगायरस ण कम्मरस एव चव३१६५८ तेहदियाणमट्टजातीकुलकोडाजाणीपमहसतसहस्सा प०।६५९। जावा ण अट्टठाणा यनेरतितनिवत्तिते जाव अपढमसमयदवनिव्वत्तिते. एवं चिण उवचिण जाव निजरा चेव, अट्टपतेसिता खंधा अर्णता पं० अट्टपतेसोगाढा पोग्गला अणंता पंजाव अट्टगुणलक्खा पोग्गत्या अर्णता पणत्ता।६६०॥ अष्टमस्थानकाध्ययनं ८॥ नवहिं ठाणेहिं समणे णिग्गंधे संभोतितं विसंभोतितं करेमाणे णातिकमति, त-आयरियपडिणीयं उबज्झायपडिणीयं थेरपडिणीयं कुल गण० संघ० नाण० ईसण० चरित्तपडिणीयं । ६६१ । णव बंभचेरा पं० २०. सत्यपरित्रा लोगविजओ जाव उपहाणसुयं महापरिण्णा ।६६२२ नव भरगृत्तीतो पं० सं०-विवित्ताई सयणासणाई सेवित्ता भवति, णो इत्यिसंसत्ताई नो पसुसंसत्ताई ना पंडगसंसत्ताई. १ नो इत्थीणं कहं कहेत्ता २ नो इत्थिठाणाई सेवित्ता भवति ३णो इत्थीणमिंदिताई मणोहराईमणोरमाई आलोइत्ता निज्झाइत्ता भवइ ४णो पणीतरसभोती०५णो पाणभोयणस्स अतिमत्तं (म०मातं) आहारते सता भवति ६ णो पुवरतं पुबकीलियं समरेत्ता भवति ७णो सदाणुवाती णो रूवाणुवाती णो सिलोगाणुवाती०८ णो सातसोक्खपडिबद्धे यावि भवनिए, णव भचेरअगुत्तीओ पं० २०-णो विवित्ताई सयणासणाई सेवित्ता भवइ. इस्थीमसत्ताई पसुसंपत्ताई पंडगसंसत्ताई इत्थीणं कहं कहेत्ता भवइ इवीणं ठाणाई सेवित्ता भवति इत्थीणं इंदियाई जाब निझाइत्ता भवति पणीयरसभोई० पाणभोयणस्म अइमायमाहारए सया भवइ पुष्वरयं पुत्रकीलियं सरित्ता भवइ, सहाणुवाई रुवाणुवाई सिलोगाणुवाई जाव सायासुक्खपडिबद्धे यावि भवति । ६६३ । अभिणंदणाओ णं अरहओ सुमती अरहा नवहिं सागरोवमकोडीसयसहस्सेहि विइकतेहिं समुप्पन्ने । ६६४। नव सम्भावपयत्था पं० तं-जीवा अजीवा पुण्णं पावो आसको संवरो निजरा बंधो मोक्खो । ६६५। णवविहा संसारसमावनगा जीचा पं० २०. पुढचीकाइया जाव वणस्सइकाइया वेइंदिया जाव पंचिंदितत्ति १ पुढवीकाइया नवगइया नवआगतिता पं० २०-पुढवीकाइए पुढवीकाइएसु उवबजमाणे पुढवीकाइए. हिता वा जाव पाचदियहिता चा उववजा, से व णं से पुढवीकातिते पुढवीकाइयत्तं विष्पजहमाणे पुढपीकाइयत्ताए जाव पंचिदियत्ताते वा गच्छज्जार एवमाउकाइ चिदियत्ताते वागच्छेज्जार एवमाउकाइयावि३जाव पंचिदियत्ति१०णवविधा सच्यजीवा पं० २०. एगि-13 दिया बेइंदिया तेइंदिया चउरिदिया नेरतिता पंचेंदियतिरिक्वजोणिया मणुस्सा देवा सिद्धा ११ अथवा णवविहा सव्वजीवा पं०२०- पढमसमयनेरतिता अपढमसमयनेरतिता जाब अपढमसमयदेवा सिद्धा १२ नवविद्दा सबजीबोगाहणा पं० त०-पढ़वीकाइओगाहणा आउकाइओगाहणा जाब वणस्सइकाइओगाहणा येइंदियओगाहणा तेइंदियोगाहणा चरिंदियओगाहणा पंचिदियओगाहणा १३ जीवाणं नवहिं ठाणेहिं संसारं वत्तिसु वा वत्तंति वा वत्तिस्संति या. तं-पुढवीकाइत्ताए जाच पंचिंदियत्ताए १४।६६६। णवहिं ठाणेहि रोगुप्पत्ती सिया तं० अच्चासणाते अहितासणाते अतिणिहाए अतिजागरितेण उच्चारनिरोईणं पासवणनिरोहेणं अदाणगमणेणं भोयणपडिकूलताते इंदियत्यविकोवणयाते १५। ६६७। णवविध दरिसणावरणिजे कम्मे पं० त०- निदा निहानिदा पयला पयलापयला थीणगिरी चक्सुर्दसणावरणे अचक्खुदंसणावरणे अवधिदसणाबरणे केवलदसणावरणे । ६६८। अभिती णं णक्खत्ते सातिरंगे नव मुहुने चंदेण सदिं जोगं जोतेति, अभीतिआतिआ णं णव नक्खत्ता णं चंदस्स उत्तरेणं जोगं जोतेंति, तं०-अभीती सवणो धणिहा जाच भरणी। ६६९। इमीसे णं रयणप्पभाते पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ णव जाअणसताई उद्धं अचाहाते उपण्डेि (प्र० अबरिडे) तारारूवे चारं चरति । ६७० । जंबूदीचे णं दीवे णवजाणिआ मच्छा पविसिसु वा पविसंति वा पविसिस्संति वा । ६७१। जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीते णव बलदेववासुदवपियगे हुत्या नं-पयावती न वंभे य. रोहे सोमे सिवेतिता । महासीहे अग्गिमीहे, दसरह नवमे य वसुदेवे ॥१०९॥ इत्तो आढत्तं जधा समवाये निरवसेसं जाव एगा से गब्भवसही सिज्झिस्सति आगमेस्सेणं । जंबुद्दीवे दीचे भारहे वासे आगमेस्साए उस्सप्पिणीते नव बलदेववासुदेवपितरो भविस्संति, नव बलदेव मायरो भविस्संति एवं जया समवाते निरवसेसं जाव महाभीमसेण सुग्गीवे य अपच्छिमे। एए खलु पडिसत्तू कित्तीपुरिसाण वा हिं॥११०॥६७२। एगमग णं महानिधी णं णव णव जायणाई विक्खंभणं पं०, एगमंगस्सणं रनो चाउरंतचक्कट्टिस्स नव महानिहओ पं०२०-'णसप्पे१पंहुयए २ पिंगलते ३ सव्वरयण ४ महापउमे ५। काले य६ महाकाले ७ माणवग ८ महानिही संखे ९॥१११॥ सप्पंमि निवेसा गामागरनगरपट्टणाणं च। दोणमुद्दमडंबाणं खंधाराणं गिहाणं च ॥११२॥ गणियस्स य चीयाणं माणुम्माणुस्स जं पमाणं च । धन्नस्स य बीयाणं उप्पत्ती पंडुते भणिया ॥ ११३॥ सव्वा आभरणविही पुरिसाणं जा य होइ महिलाणं। आसाण य हत्थीण य पिंगलगनिहिमि सा भणिया ॥११४ ॥ रयणाई सम्वरयणे चोइस पवराई चक्कबहिस्स। उप्पजंति एगिदियाई पंचिदियाई च ॥११५॥ वत्थाण य उप्पत्ती निष्फत्ती चेव सबभत्तीणं । रंगाण य धोयाण य सव्वा एसा महापउमे ॥११६॥ काले कालण्णाणं भव्यपुराणं च तीसु वासेसु । सिप्पसतं कम्माणि य तिमि पयाए हियकराई ॥११॥ लोहस्स य उप्पत्ती होइ महाकालि आगराणं च। रुप्पस्स सुबन्नस्स य मणिमोत्तिसिलप्पवालाणं ॥११८ा जोधाण य उप्पत्ती आवरणाणं च पहरणाणं च। सव्वा य जुद्धनीती माणवते दंडनीती य॥११९॥(३१) १२४ स्थानांर्ग-6115 मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62