Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
दसविधा असमाधी पं० त०-पाणातिवाते जाव परिगहे ईरिताऽसमिती जाय उचारपासवणखेलसिंघाणगपारिट्टावणियाऽसमिती७११दसविधा पकजा पं० त०- छंदा १ रोसा २ परिजुन्ना ३ सुविणा ४ पडिस्सुता ५ चेव । सारणिता ६ रोगिणीता ७ अगाढिता ८ देवसन्नत्ती ९ ॥१४३॥ वच्छाणुवंधिता १०, दसविधे समणधम्मे पं० २०-खंती मुत्ती अजवे महवे लाघवे सच्चे संजमे तवे चिताते बंभचेरवासे, दसविधे वेयावचे पं० तं०-आयरियवेयावचे उपज्झायवेयावच्चे थेरवेयावच्चे तवस्सि: गिलाण० सेह० कुल० गण० संघवेयावचे साहम्मियवेयावचे। ७१२। दसविधे जीवपरिणामे पं० त०-गतिपरिणामे इंदितपरिणामे कसायपरिणामे लेसा जोगपरिणाम उवओग० णाण० | दमणः चरित्त० वेतपरिणामे, दसविधे अजीवपरिणामे पं. बंधणपरिणामे गति० संठाणपरिणामे भेद० वण्ण रस० गंध फास० अगुरुला० सहपरिणामे । ७१३ । दसविधे अंतलिक्खिते असज्झाइए पं० त०-उकावाते। दिसिदाये गजिते विजुते निग्याते जयते जक्यालित्ते धूमिता महिता रतउम्पाते, दसविहे ओरालिते असज्झातिते पं० तै- अढि मंसं सोणिते असुतिसामंते सुसाणसामंते चंदोवराते सरोवराए पडणे रायग्गहे उक्स्सयस्स अंतो। ओरालिए सरीरगे। ७१४। पंचिंदिया णं जीचा णं असमारभमाणस्स दसविधे संजमे कजति, त०-सोयामताओ सुक्खाओ अश्वरोवेत्ता भवनि सोतामतेणं दुक्षेणं असंजोगेत्ता भवति एवं जाव फासामतेणं दुक्खेणं असंजोएता भवति, एवं असंयमोऽवि माणितञ्चो । ७१५। दस सुहुमा पं० तं०-पाणसुहमे पणगमुहुमे जाव सिणेहसुहुमे गणियमुहुमे भंगमुहुमे । ७१६। जंचूमंदिरदाहिणेणं गंगासिंधुमहानदीओ दस महानतीओ समति, ते जउणा सरऊ | आवी कोमी मही सतदु विवच्छा विभासा एरावती चंद्रभागा, जंचूमंदरउत्तरेणं रत्तारत्तवतीओ महानदीओ दस महानदीजो समप्पॅति, तं०-किण्हा महाकिण्हा नीला महानीला तीरा महातीरा ईदा जाव महाभोगा। ७१७॥ जंबुट्टीवे २ भरहवासे दस रायहाणीओ पंतं०-चंपा महुरा वाणारसी य सावत्थी तहत सातेतं । हत्यिणउर कंपिल्लं मिहिला कोसंवि रायगिहं ॥१४४॥ एयासु णं दसरायहाणीसु दस रायाणो मुंडा भवेत्ता जाव पव्वतिता, तं०. भरहे सगरो मघवं सर्णकुमारो संती कुंथू अरे महापउमे हरिसेणो जयणामे । ७१८ा जंबुद्दीवे २ मंदरे पव्यए दस जोयणसयाई उव्वेहेणं धरणितले दस जोयणसहस्साई विक्खंभेणं उवरिं दस जोयणसयाई विपखंभेणं दसदसाई जोयणसहस्साई सचम्गेणं पं०।७१९। जंबुदीचे २ मंदरस्स पव्वयस्स बहुमज्झदेसभागे इमीसे स्यणप्पभाते पुढवीते उवरिमहेहिलेसु खुइडगपतरेसु एत्य णमट्ठपतेसिते रुयगे पं०, जओ णमिमातो दस दिसाओ पवहंति, तं०पुरच्छिमा पुरच्छिमदाहिणा दाहिणा दाहिणपञ्चत्थिमा पचस्थिमा पचत्थिमुत्तरा उत्तरा उत्तरपुरच्छिमा उद्धा अहो, एतासि णं दसण्हं दिसाणं दस नामधिज्जा पं०२०-इंदा अग्गीइ जमा णेरती वारणी य वायव्वा। सोमा ईसाणाविय विमला य नमा य योद्धव्वा ॥१४५॥ लवणस्स णं समुहस्स दस जोयणसहस्साई गोतित्थविरहिते खेत्ते पं०, लवणस्स णं समुहस्स दस जोयणसहस्साई उदगमाले पन्नत्ते, सब्वेऽवि णं महापाताला दसदसाई जोयणसहस्साइ. मुव्येहेणं पं०, मूले दस जोयणसहस्साई विक्खंभेणं पं०, बहुमज्झदेसभागे एगपएसिताते सेढीए दसदसाई जोयणसहस्साई विक्खंभेणं पं०, उवरिं मुहमूले दस जोयणसहस्साई विक्खंभेणं पं० तेसि णं महापातालाणं कुड्डा मव्यवइरामया सव्वत्थ समा दस जोयणसयाई बाहलेणं पं०, सव्वेऽपि णं खुदा पाताला दस जोयणसताई उव्वेहेणं पं०, मूले दसदसाई जोयणाई विक्खंभेणं, बहुमज्झदेसभागे एगपएसिताते सेढीते दस जोयणसताई विक्संभेणं पं०. उवरि मुहमूले दसदसाइं जोयणाई विक्खंभेणं पं०, तेसिं णं खुड्डागपातालाणं कुड्डा सव्ववइरामता सव्वस्थ समा दस जोयणाई बाहाडेणं पं०1७२० । धायतिसंडगा णं मंदरा दसजोयणसयाई उव्वेहेणं धरणितले देसणाई दस जोयणसहस्साई विक्खंभेणं उबरिं दस जोयणसयाई विक्खंभेणं पं०, पुक्खरवरदीवद्धगाणं मंदरा दस जोयण एवं चेव ।७२१श सव्वेऽविणं वववेयवपव्यता दस जोयणसयाई उद्धउचत्तेणं दस गाउयसयाइमुवेहेणं सम्वत्य समा पाइगर्मठाणसंठिता दस जोयणसयाई विक्खमेणं पं० । ७२२। जंबुद्दीये २ दस खेत्ता पं० सं०-भरहे एरवते हेमक्ते हेरन्नयते हरिवस्से रम्मगवस्से पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा । ७२३॥ माणुसुत्तरे णं पवते मूले दसबावीसे जोयणसते विक्खंभेणं पं०।७२४॥ सव्वेऽपि णमंजणगपव्वता दस जोयणसयाइमुब्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिं दस जोयणसताई विखंभेणं पं०, सव्वेऽविणं दहिमुहपब्वता दस जोयणसताई उज्वेहेणं सव्यस्थ समा पल्लगसंठाणसंठिता दस जोयणसहस्साई विश्वंभेणं पं०, सबेऽविणं रविकरगपव्यता दस जोयणसताई उदउच्चत्तेणं दसगाउयसताई उच्चेहेणं सब्वस्थ समा झाइरिसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं पं०1७२५॥ कयगवरे णं पब्बते दस जोयणसयाई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उरि दस जोयणसताई विक्खंभेणं पं०, एवं कुंडलबरेऽपि । ७२६ । दसविहे दवियाणुओगे पं० तं-दबियाणुओगे माउयाणुओगे एगट्टियाणुओगे | करणाणुओगे अप्पितऽणप्पिते भाविताभाविते चाहिराबाहिरे सासयासासते तहणाणे अतहणाणे । ७२७१ चमरस्स णं असुरिंदस्स असुरकुमाररनो तिगिच्छिकूडे उप्पातपञ्चते मूले दसवावीसे जोयणसते विक्खंभेणं पं०, चमरस्स णं असुरिन्दस्स असुरकुमाररचो सोमस्स महारन्नो सोमप्पभे उप्पातपत्रते दस जोयणसयाई उदउच्चत्तेणं दस गाउयसताई उबेहेणं मूले दस जोयणसयाई विक्संमेणं पं०, चमरस्स णमसुरिंदस्स असुरकुमाररण्णो जमस्स महारन्नो जमप्पभे उप्पातपचते एवं चेव, एवं वरुणस्सवि, एवं वेसमणस्सवि, पलिस्स णं वयरोयणिंदस्स बतिरोतणरन्नो रुयगिदे उप्पातपवते मूले दसबाबीसे जोयणसते विक्खंभेणं पं०, बलिस्स णं वइरोयर्णिदस्सः सोमस्स एवं चेव जधा चमरस्स लांगपालाणं तं चेव बलिस्सवि, धरणस्स णं णागकुमारिंदस्स णागकुमाररन्नो घरणप्पमे उप्पातपवते दस जोयणसयाई उद्धउच्चत्तेणं दस गाउयसताई उबेहेणं मूले दस जोयणसताई विखंभेणं, घरणस्स नागकुमारिंदस्स णं नागकुमारण्णो कालवालस्स महारण्णो महाकालप्पमे उप्पातपञ्चते दस जोयणसयाई उद एवं चेव, एवं जाच संखवालस्स, एवं भूताणंदस्सवि, एवं लोगपालाणंपि से, जद्दा धरणस्स एवं जाव थणितकुमाराणं सरोगपालाणं भाणियचं. मवेसि उप्पायपचया भाणियवा सरिसणामगा, सकस्स णं देविंदस्स देवरण्णो सकप्पभे उप्पातपचते दस जोयणसहस्साई उद्धंउचत्तेणं दस गाउयसहस्साई उलेहेणं मूले दस जोयणसहस्साई विक्खंभेणं पं०, सकस्स णं देविंदस्म देव० सोमस्स महारन्नोजधा सक्कस्स तथा सन्चेसि लोगपालाणं सधेसिं च इंदाणं जाव अचुयत्ति, सवेसि पमाणमेगं । ७२८ा बायरवणस्सतिकातिताणं उक्कोसेणं दस जोयणसयाई सरीरोगाहणा ५०, जलचरपंचेंदियतिरिक्खजोणिताणं उकोसेणं इस जोयणसताई सरीरोगाहणा पं० उरपरिसप्पथलचरपंचिंदिततिरिक्खजोणिताणं उक्कोसेणं एवं चेव । ७२९ । संभवाओ णमरहातो अभिनंदणे अरहा दसहि सागरोवमकोडिसतसहस्सेहिं (३२) १२८ स्थानांग-ठान-२०
मुनि दीपरत्नसागर
ROPESCHOLERIENCYCHIEVEMENTENBELIEFENEPASSETIME80545FEACHEMISPICAROTISMENTAGSPICSLAOPOST
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/dd7ee03a2593d5932272c5364748b0886653a8c9d30fab9ecc854204cece5d18.jpg)
Page Navigation
1 ... 56 57 58 59 60 61 62