Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
1
सुमिणे पासित्ताणं पडिबुद्धे, एगं च णं महं मंदरे पच्चते मंदरचूलियातो उचरिं सीहासणवरगयमत्ताणं सुमिणे पासित्ताणं पडिबुद्धे, जण्णं समणे भगवं महावीरे एग महं घोररूवदित्तधरं तालपिसातं सुमिणे पतितं पासित्ताणं पडिबुद्धे तनं समणेणं भगवता महावीरेणं मोहणिज्जे कम्मे मुलाओ उग्घाइते, जं नं समणे भगवं महावीरे एगं महं पिक्सगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे सुकझगए विहरइ. जं णं समणे भगवं महावीरें एवं महं चित्तविचित्तपक्वगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे ससमतपरसमयितं चित्तविचित्तं दुवालसंगं गणिपिडगं आघवेति पण्णवेति परुवेति दंसेति निदंसेति उवदंसेति तं० आयारं जाव दिट्ठीवायं, जं नं समणे भगवं महावीरे एगं महं दामदुगं सव्वरयणा जाब पढिबुद्धे नं नं समणे भगवं महावीरे दुहिं धम्मं पण्णवेति, तं०-अगारधम्मं च अणगारधम्मं च, जंणं समणे भगवं महावीरे एगं महं सेतं गोवग्गं सुमिणे जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउञ्वण्णाइण्णे संघे तं० समणा समणीओ सावमा सावियाओ, जं णं समणे भगत्रं महावीरे एवं महं पउमसरं जाय पढिबुद्धे तं णं समणे भगवं महावीरे चउवि देवे पण्णवेति तं भवणवासी वाणमंतरा जोइसवासी वैमाणवासी, जण्णं समणे भगवं महावीरे एवं महं उम्मीवीचीजाच पडिबुद्धे तं णं समणेण भगवता महावीरेण अणातीते अणवदग्गे दीहमद्धे चाउरंतसंसारकंतारे तिन्ने, जण्णं समणे भगवं महावीरे एवं महं दिणकरं जाव पडिबुदे तन्नं समणस्स भगवतो महावीरस्म अनंते अणुत्तरे जाव समुत्पन्ने, जण्णं समणे भगवं एवं महं हरिवेरुलित जाव पडिबुद्धे तण्णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसहसिलोगा परिगुष्यंति- इति खलु समणे भगवं महावीरे इति०, जणं समणे भगवं महावीरे मंदरे पथ्यते मंदरचूलिताए उवरिं जाच पडिबुदे तं णं समणे भगवं महावीरे सदेवमणुयासुराने परिसाते मज्झगते केवलिपन्नत्तं धम्मं आपवेति पण्णवेति जाव उवदंसेति । ७५०। दसविधे सरागसम्मदंसणे पं० तं०. निसग्गुबतेसरुई आणरुती सुत्त बीतरुतिमेव अभिगम वित्थाररुती किरिया संखेव धम्मरुती ॥ १५९ ॥ ७५१ । दस सण्णाओं पं० तं० आहारसण्णा जाय परिग्गहसण्णा कोहसण्णा जाव लोभसपणा लोगसण्णा ओहसण्णा, नेरतिताणं दस सण्णातो एवं चैव एवं निरंतरं जाव वैमाणियाणं २४ । ७५२। नेरइया णं दसविधं वेयणं पचणुभवमाणा विहरंति, तं० सीतं उसिणं सुधं पिवास कंडुं पर भयं सोगं जरं वाहिं । ७५३ दस ठाणाई छउमत्थे णं सव्वभावेणं न जाणति ण पासति तं० धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा ण वा भविस्सति, अयं सव्वदुक्खाणमंत करेस्सति या ण वा करेस्सति एताणि चैव उप्पन्ननाणदंसणधरे जाव अयं सव्वदुक्खाणमंत करेस्सति वा ण या करेस्सति । ७५४। दस दसाओ पं० तं० कम्मविवागद्साओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ आयारदसाओ पण्हावागरणदसाओ बंधदसाओ दोगिदिदसाओ दीहदसाओ संखेवितदसाओ, कम्मविवागदसाणं दस अज्झयणा पं० तं० मियापुत्ते त गोत्तासे, अंडे सगडेति यावरे माहणे दिसेणे त सोरियत्ति उदुंबरे ॥ १६० ॥ सहसुराहे आमलते कुमारेलेच्छतीति त उवासगदमाणं दस अज्झयणा पं० नं० आणंदे कामदेवे अ गाहावति चूलणीपिता। सुरादेवे चुसतते, गाहावति कुंडकोलिते ॥ १६९ ॥ सहालपुने महासतते मंदिणीपिया सालतियापिता, अंतगडदसाणं दस अज्झयणा पं० तं० णमि मातंगे सोमिले रामगुत्ते सुदंसणे चैव जमाली त नगाली त किंकंमे पडतेतिय ।। १६२ ॥ फालेअंबडपुने त एमेते दस आहिता, अणुत्तरोववातियदसाणं दस अज्झयणा पं० ते० इसिदासे य घण्णे त गुणक्खते य कातिते। संठाणे सालिभद्दे त, आणंदे तेतलीतित ॥ १६३॥ दसन्नभद्दे अतिमुत्ने एमेते दस आहिया आयारदसाणं दस अज्झयणा पं० सं०-वीसं असमाहिडाणा एगवीस सबला तेत्तीस आसायणातो अट्टविहा गणिसंपया दस चित्तसमाहिडाणा एगारस उपासगपडिमातो वारस भिक्खुपडिमातो पज्जोसवणाकप्पो तीसं मोहणिजढाणा आजाइद्वाणं, पण्डावागरणदसाणं दस अज्झयणा पं० तं० उवमा संखा इसिभासियाई आयरियभासिताई महावीरभासिआई खोमगपसिणाई कोमलपसिणाई अहागपसिणाई अंगृदुपसिणाई बाहुपसिणाई, बंधदसाणं दस अज्झयणा पं० तं बंधे य मोक्खे य देवदि दसारमंडलेऽक्ति आयरियविप्पडिवत्ती उवज्झातविप्पडिवत्ती भावणा विमुत्ती सासते कम्मे, दोगेहिदमाणं दस अज्झयणा पं० नं०वाते विवाते उववाते सुक्खित्ते कसिणे बायालीसं सुमिणे तीसं महासुमिणा बावतारं सव्वसुमिणा हारे रामे गुत्ते एमेते दस आहिता, दीहदसाणं दस अज्झयणा पं० [सं०] चंदे सुरते सुके त सिरिदेवी पभावती दीवसमुदोववती बहुपुत्ती मंदरेति त थेरे संभूतविजते ८ थेरे पम्ह ऊसासनीसासे, संखेवितदसाणं दस अज्झयणा पं० तं० खुड्डिया विमाणपविभत्ती महलिया विमाणपविभत्ती अंगचूलिया वग्गचूलिया विवाहचूलिया अरुणोदवाते वरुणोववाए गरुलोववाते वेलंधरोववाते वेसमणोववाते। ७५५। दस सागरोवमकोडाकोडीओ कालो उस्सपिणीए दस सागरो बमकोटाकोडी कालो ओसप्पिणीते। ७५६। दसविधा नेरइया पं० तं० अणंतरोववन्ना परंपरोवबन्ना अनंतरावगाढा परंपरावगाढा अनंतराहारगा परंपराहारमा अनंतरपजत्ता परंपरपजत्ता चरिमा अचरिमा, एवं निरंतरं जाव बेमाणिया २४, चउत्थीतेणं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा पं० १ रयणप्पभाते पुढबीते जहनेणं नेरतिताणं दसवाससहस्साइं ठिती पं० २ चउत्थीतेणं पंकप्पभाते पुढवीते उकोमेणं नेरतिताणं दस सागरोवमाई ठिती पं० ३ पंचमातेणं धूमप्पभाते पुढवीते जहत्रेणं नेरइयाणं दस सागरोवमाई ठिती पं० ४ असुरकुमाराणं जहन्नेणं दसवाससहस्साइं ठिती पं० एवं जाव पणियकुमागणं १४ बायग्वणस्सतिकातिताणं उक्कोसेणं दसवाससहस्साई ठिती पं० १५ वाणमंतरदेवाणं जहण्णेणं दस वाससहस्साई ठिई पं० १६ बंभलोगे कप्पे उकोसेणं देवाणं दस सागरोवमाई ठिती पं० १७ लंतने कप्पे देवाणं जहणेणं दस सागरोवमाई ठिती पं० १८ । ७५७ दसहि ठाणेहिं जीवा आगमेसिभद्दत्ताए कम्मं पगति, तं० अणिदाणताते दिट्टिसंपन्नयाए जोगवाहियत्ताते खंतिखमणताते जितिं १३० समवायांगं ठाणं. १०
मुनि दीपरत्नसागर
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/dc20e6f5e24a98fba74fd220f3755e949b5d9029d391f30751863cd1a5716fa2.jpg)
Page Navigation
1 ... 58 59 60 61 62