Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 51
________________ ROVESMSPRSMOVEIBPICHROPOMISPHESARBHANASPIRANSPRASARDPICARSPRINMEPRABPCLOPENRIPTISTRPOARNASK भवति २ आजाती गरहिता भवति ३ एगमवि माती मात कटु नो आलोएजा जाव नो पविजेजा णत्थि तस्स आराहणा ४ एगमवि मायी मायं कटटु आलोएजा जाव पडिवजेजा अस्थि तस्स आराहणा ५ बहुतोवि माती मायं कटद नो आलोएजा जाव नो पडिबजेजा नस्थि तस्स आराधणा ६ बहओचि माती माय (म० मायाओ) कटु आलोएज्जा जाव अस्थि तस्स आराहणा ७ आयरियउवज्झायस्स वा म आ सेत मममालोएजा माती णं एसे ८, माती णं मातं कटु से जहानामए अयागरेति वा तंबागरेति वा तउआगरेति वा सीसागरेति वा रुप्पागरेति वा सुवनागरेति वा तिलागणीति वा तुसागणीति वा सागणीति वा णलागणीति बा दलागणीति वा मोंडितालिच्छाणि वा भंडितालिच्छाणि वा गोलियालिच्छाणि वा कुंभारावावेति वा कवेछुवावातेति वा इट्टावातेति वा जंतवाडचाडीति वा लोहारंपरिसाणि वा तत्ताणि समजोतिभूताणि किंमुकफालसमाणाणि उक्कासहस्साई विणिम्मुतमाणाई २ जालासहस्साई पमुंचमाणाई इंगालसहस्साई परिकीरमाणाई अंतो २ झियायंति एवामेव माती मायं कटु अंतो २ झियायइ जतिवि त णं अन्ने केति वदति तंपि त णं माती जाणति अहमेसे अभिमङ्किजामि २, माती णं मातं कटु (से णं तस्स पा०) अणालोतितपडिकते कालमासे कालं किचा अण्णतरेमु देवलोगेसु देवदत्ताते उचचत्तारो भवंति, तं०-नो महिढिएसु जाव नो दूरंगतितेसु नो चिरहितीएस, से णं | तत्य देवे भवति णो महिदिए जाव नो चिरठिवीते, जाऽपित से तत्थ बाहिरम्भंतरिया परिसा भवति साऽषिय णं नो आदाति नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति, भासपि य से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुति-मा पहुं देवे ! भासउ २ सेणं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता इहेव माणुस्सए भवे जाई इमाई कुलाई भवंति, सं०- अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिहकुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पचायाति, से णं तस्य पुमे भवति दुरूवे दुवने दुग्गंधे दुरसे दुफासे अणिट्टे अकंते अप्पिते अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिदुसरे अकंतसरे अप्पितस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएजवयणे पचायाते, जाऽपियस तत्य वाहिरभंतरिता परिसा भवति साऽवितं णं णो आढाति णो परिताणाति नो महरिहेणं आसणेणं उपणिमंतेति. भासंपित से भासमाणम्स जाव चत्तारिपंच जणा अवत्ता चेव अभद्रेति-मा बहं अजउत्तो! भासउ २.मातीणं मातं कटट आलोचितपडिकते कालमासे कालं किचा अण्णतरेसु देवलोगेस देवत्ताए उववत्तारो भवति, तं०-महिडिवएस जाब चिरद्वितीसह से णं तस्य देवे भवति महिड्ढीए जाय चिरहितीते हारविरातितवच्छे कडकडितथंभितभुते अंगदकडलमउडगंडतलकनपीढधारी विचित्तहत्याभरणे विचित्तवत्याभरणे विचित्तमालामउली कल्लाणगपवरवत्थपरिहित काडाणगपवरगंध(मडाणु पा)लेवणधरे भासुरनोंदी पलंबवणमालधरे दिव्येणं यनेणं दिव्वेणं गंधेणं दिवेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिवेणं संठाणेणं दिव्वाए इइढीते दिव्याते जुतीते (जुत्तीते पा०) दिव्वाते पभाते दिव्याते छायाते दिवाए अचीए दिव्वेणं तेएणं दिव्याते लेस्साए दस दिसाओ उजोवेमाणा पभासेमाणा महयाऽहतणगीतवातिततंतीतलतालतुडितघणमुतिंगपडुप्पवातितरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरइ, जाऽवित से तत्य बाहिरम्भंतरिता परिसा भवति साऽवित णमाढाइ परियाणाति महारिहेण आसणेण उवनिमंतेति भासंपि त से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अभूहिति-बहुं देव ! भासउ २ से णं तओ देवलोगातो आउक्खएणं जाव चइत्ता इहेव माणुस्सए भवे जाई इमाई कुलाई भवंति अड्ढाई जाव बहुजणस्स अपरिभूताई तहप्पगारेसु पुमत्ताते पञ्चाताति, से णं तत्थ पुमे भवति सुरूवे सुबन्ने सुगंधे सुरसे सुफासे इट्टे कंते जाव मणामे अहीणस्सरे जाव मणामस्सरे आदेजवतणे पञ्चायाते, जाऽविय से तत्थ बाहिरभंतरिता परिसा भवति सावि तणं आढाति जाव बहुमजउत्ते! भासउ २५९७१ अट्टविहे संवरे पं० २०-सोइंदियसंवरे जाच फासिदियसंवरे मणसंवरे वतिसंवरे कायसंवरे, | अविहे असंवरे पं० त० सोतिंदिअअसंवरे जाव कायअसंवरे । ५९८। अट्ट फासा पं०२०-ककडे मउते गरुते लहुते सीते उसिणे निद्धे लुक्खे । ५९९। अट्टविधा लोगठिती पं०२०-आगासपतिहिते वाते वातपतिहिते उदही एवं जधा छहाणे जाच जीवा कम्मपतिहिता अजीवा जीवसंगहीता जीवा कम्मसंगद्दीता ।६००। अट्ठबिहा गणिसंपता पं० तं०- आचारसंपया १ सुयसंपता २ सरीरसंपता ३ वतणसंपता ४ वातणासंपता ५ मतिसंपता ६ पतोगसंपता ७ है| संगहपरिण्णा णाम अट्ठमा ८।६०११ एगमेगे णं महानिही अट्टचक्वालपतिहाणे अट्ट जोयणाई उड्दउच्चत्तेणं पं०।६०२। अट्ठ समितीतो पं० त०-ईरियासमिति भासासमिति एसणा० आयाणभंडमत्त० उच्चारपासवण मणस. सकायसमिती।६०३। अहहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोतणा पडिच्छित्तए, तं०-आतावं आहारवं क्वहारवं ओवीलए पकुव्यते अपरिस्साती निजावते अवातदंसी, अट्टहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोइत्तते, तं०-जातिसंपन्ने कुलसंपन्ने विणयसंपन्ने णाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने खते दंते ।६०४ा अढविहे पायच्छित्ते पं० तं०- आलोयणारिहे पडिकमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे छेयारिहे मूलरिहे।६०५/अट्ट मतट्टाणा पं० २०-जातिमते कुलमते वलमते रुवमते तव० मुत० लाभ इस्सरितमते ।६०६। अट्ठ अकिरियावाती पं० त०-एगावाती १ अणेगावाती २ मितवादी ३ निम्मितवादी ४ सायावाती ५ समुच्छेदवाती | ६णितावादी ७ण संति परलोगवाती ८६०७१ अहविहे महानिमित्ते पं००-भोमे उप्पाते सुविणे अंतलिक्खे अंगे सरेलक्खणे वंजणे। ६०८। अट्टविधा वयणविभत्ती पं००-निदेसे पढमा होती, बीतीया उवतेसणे। ततिता करणंमि कता, चउत्थी संपदावणे ॥८आपंचमी त अवाताणे, छट्ठी सस्सामिवायणे । सत्तमी सणिहाणत्थे, अहमी आमंतणी भवे ॥ ८८॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं वत्ति १ बितीता उण उक्तेसे भण कुण बतिमं व तं वत्ति २॥८९॥ ततिता करणंमि कया णीतं च कतंच तेण व मते वा ३। इंदि णमो साहाते हवति चउत्थी पदाणमि ४॥९०॥ अवणे गिण्हसु तत्तो इत्तोत्तिय पंचमी अवादाणे ५। छडी तस्स इमस्स वगतस्स वा सामिसंबंधे ६॥९१॥ हवह पुण सत्तमी तमिमंमि आहारकालभावे त ७ आमंतणी भवे अट्ठमी उ जह हे जुवाणत्ती ८॥९२॥६०९। अट्ट ठाणाई छउमत्येणं सबभावेणं ण याणति न पासति, तं०-धम्मत्थिगातं जाच गंधं वातं, एताणि चेव उप्पचनाणदंसणघरे अरहा जिणे केवली जाणइ पासह जाय गंध वातं । ६१०। अढविधे आउवेदे पं० सं०- कुमारमिचे कायतिगिच्छा सालाती साछहत्ता जंगोली भूतवेजाखारतंते रसातणे। ६११ । सचस्स णं देविंदस्स देवरन्नोअट्टम्गमहिसीओ १२१ स्थानांग-हा मुनि दीपरत्नसागर PICHROPERAEPRARBIERSPIRBPARIHARMASPIRANSPIRNESSPICARSPEMAGARRESPEARIPASABPO4N8

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62