Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
पंचरसा दुगंधा अट्टफासा। ३९५। पंचहि ठाणेहिं पुरिमपच्छिमगाणं जिणाणं दुग्गमं भवति, तं०-दुआइक्खं दुविभजं (दुविभवं पा०) दुपस्सं दुतितिक्खं दुरणुचरं, पंचहिं ठाणेहि मज्झिमगाणं जिणाणं सुगमं भवति, तं०-सुआतिक्वं सुविभज सुपस्सं सुतितिक्वं सुरणुचर, पंच ठाणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंधाणं णिचं वनिताई निचं कित्तिताई णिचं बुतिताई णिचं पसत्थाई निश्चमम्भणुन्नाताई भवंति, तं०-खंती मुत्ती अजवे महवे लाघवे, पंच ठाणाई समणेणं भगवता महावीरेणं जाव अभणुनायाई भवंति, तं०-सच्चे संजमे तवे चिताते बंभचेरवासे, पंच ठाणाई समणाणं जाय अब्भणुन्नाई भवति, तं०- उक्खित्तचरते निक्खित्तचरते अंतचरते पंतचरते लूहचरते, पंच ठाणाई जाव अमणुपणायाई भवंति, तं०-अन्नातचरते अन्नइलायचरे (अन्नवेलाचरे पा०) मोणचरे संसट्टकप्पिते तज्जातसंसट्टकप्पिते, पंच ठाणाई जाव अग्भणुनाताई भवति, तं- उवनिहिते सुद्धेसणिते
संखादत्तिते दिट्ठलाभिते पुट्ठलाभिते, पंच ठाणाई जाव अब्भणुण्णाताई भवंति, तं०-आयचिलिते निश्चियते पुरमड्ढिते परिमितपिंडवातिते मिन्नपिंडवातिते, पंच ठाणाई अब्भणभन्नायाई भवंति,तं०-अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे, पंच ठाणाइं० अब्भणुनायाई भवति, तं०-अरसजीर्व
भवंति, तं०-ठाणातिते उक्कडुआसणिए पडिमट्टाती बीरासणिए सजिए, पंच ठाणाई भवंति, तं०-दंडायतिते लगंडसाती आतावते अवाउडते अकंडूयते । ३९६ । पंचहि ठाणेहि समणे निग्गथे महानिजरे महापज्जवसाणे भवति, ते०- अगिलाते आयरियवेयावचं करेमाणे एवं उबज्झायवेयावच्चं करेमाणे थेरवेयावच्चं तवस्सिवेयावच्चं० गिलाणवेयावचं करेमाणे, पंचहि ठाणेहि समणे निग्गथे महानिजरे महापज्जवसाणे भवति, तं०-अगिलाते सेहवेयावर्च करेमाणे, अगिलाते कुलवेया०, अगिलाए गणवे०, अगिलाए संघचे०, अगिलाते साहम्मियवेयावच्चं करेमाणे।३९७१ पंचहि ठाणेहि समणे णिगंथे साहम्मितं संभोतितं विसंभोतितं करेमाणे णातिकमति, तं०-सकिरितद्वाणं पडिसेवित्ता भवति, पडिसेवित्ता णो आलोएइ, आलोइत्ता णो पट्टवेति, पट्टवेत्ता णो णिब्बिसति, जाई इमाई थेराणं ठितिपकप्पाई भवंति ताई अतियंचियर पडिसेवेति से हंदऽहं पडिसेवामि किं मं घेरा करिस्संति?, पंचहिं ठाणेहि समणे निग्गंधे साहमितं पारंचितं करेमाणे णातिकमति, तं०-कुले वसति सकुलस्स भेदाते अम्भुट्टित्ता भवति, गणे वसति सगणस्स भेताते अभुढेत्ता भवति, हिंसप्पेही. छिद्दप्पेही, अभिक्खणं २ पसिणाततणाई पउंजित्ता भवति ।३९८। आयरियउवज्झायस्स णं गणंसि पंच चुग्गहट्टाणा पं० त०-आयरियउवज्झाए णं गणंसि आणं वा धारणं वा नो सम्मं पउंजेत्ता भवति, आयरियउवज्झाए णं गणंसि आधारातिणियाते कितिकम्मं नो सम्मं पउंजित्ता भवति, आयरियउवज्झाते गणंसि जे सुत्तफज्जवजाते धारेति ते काले २णो सम्ममणुप्पवातित्ता भवति, आयरियउवज्झाए गणंसि गिलाणसेहवेयावचं नो सम्ममभुट्टित्ता भवति, आयस्यिउवझाते गणंसि अणापुच्छितचारी यावि हबइ, नो आपुच्छियचारी आयरियउवज्झायस्स णं गणंसि पंचायुम्गहट्ठाणा पं००-आयरियउवज्झाए गणंसि आणं वा धारणं वा सम्म पउंजित्ता भवति, एवमधारायणिताते सम्मं किइकम्मं पउंजित्ता भवइ, आयरियउवज्झाए णं गणंसि जे सुतपज्जबजाते धारेति ते काले २ सम्म अणुपवाइत्ता भवइ, आयरिबउवज्झाए गणंसि गिलाणसेहवेतावचं सम्मं अग्भुट्टित्ता भवति, आयरियउवज्झाते गणंसि आपुच्छियचारी यावि भवति णो अणापुच्छियचारी।३९९ । पंच निसिजाओ पं० तं०- उक्कुडती गोदोहिता समपायपुता पलितंका अद्धपलितंका, पंच अजवट्ठाणा पं० तं०-साधुअजब साधुमहवं साधुलाघवं साधुखंती साधुमुत्ती।४००। पंचविहा जोइसिया पं० २०-चंदा सूरा गहा नक्खत्ता ताराओ, पंचबिहा देवा पं० सं०-भवितदव्वदेवा परदेवा धम्मदेवा देवातिदेवा भावदेवा ।४०१॥ पंचविहा परितारणा पं० त०-कावपरिचारणा फासपरितारणा रूवपरितारणा सहपरितारणा मणपरितारणा।४०२। चमरस्स णं असुरिंदस्स असुरकुमाररन्नो पंच अग्गमहिसीओ पं० त०-काले राती रतणी विजू मेहा, पलिस्म णं वतिरोतणिंदस्स पतिरोतणरन्नो पंच अम्गमहिसीओ पं० त०-सुभा णिसुभा रंभा णिरंभा मतणा। ४०३। चमरस्स णमनुरिदस्स असुरकुमाररण्णो पंच संगामिता अणिता पंच संगामिया अणियाधिवती पं० त०-पायत्ताणिते पीढाणिते कुंजराणिते महिसाणिते रहाणीते, दुमे पायत्ताणिताधिवती सोदामी आसराया पीढाणियाधिवती कुंथू हस्थिराया कुंजराणिताधिवती लोहितक्खे महिसाणिताधिवती किन्नरे रथाणिताधिवती, पलिस्स णं वतिरोतणिदस्स बतिरोतणरन्नो पंच संगामिताणिता पंच संगामिताणीयाधिवती पं० सं०-पायत्ताणिते जाव रपाणिते, महदुमे पायत्ताणिताधिवती महासोतामो आसराता पीढाणिवाधिवती मालंकारो हस्थिराया कुंजराणिताधिपती महालोहिअक्खो महिसाणिताधिवती किंपुरिसे रथाणिताधिपती, धरणस्स णं णागकुमारिंदस्स णागकुमाररमो पंच संगामिता अणिता पंच संगामिताणीयाधिपती पं०० पायत्ताणिते जाव रहाणीए, भहसेणे पायत्ताणिताधिपती जसोधरे आसराया पीठाणिताधिपती सुदंसणे हत्थिराया कुंजराणिताधिपती नीलकंठे महिसाणियाधिपती आणंदे रहाणिताहिबई, भूयाणंदस्स नागकुमारिंदस्स नागकुमाररन्नो पंच संगामियाणिया पंच संगामियाणीयाहिबई पं० सं०-पायत्ताणीए जाब रहाणीए, दक्खे पायत्ताणियाहिवई सुग्गीवे आसराया पीढा१०९ स्थानांग-हा
मुनि दीपरत्नसागर
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/126aa9af846abb722b1016fbb95a7a0ef1034914beea07084bbb96d0cde0837f.jpg)
Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62