Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 25
________________ BIRHAYARISM3998498ARRANTS438249184993598612HARSA8933689849993689542 रोहिणी णवमिता हिरी पुष्फवती, एवं महापुस्सिस्सवि, अतिकायस्सणं महोरगिंदस्स.चत्तारि अग्गमहिसीओ पं०२०-भुयगा भुयगवती महाकच्छा फुडा, एवं महाकायस्सवि, गीत. रतिस्स णं गंधादिस्सः चत्तारि अग्गः पं० त०-सुघोसा विमला सुस्सरा सरस्वती, एवं गीयजसस्सवि, चंदस्सणं जोतिसिंदस्स जोतिसरन्नो चत्तारि अग्गमहिसीओ पं० २०-चंदप्पभा दोसिणाभा अचिमाली पभंकरा,एवं सूरस्सवि, णवरं सूरप्पभा दोसिणाभा अश्चिमाली पमंकरा, इंगालस्सणं महागहस्स चत्तारि अग्गमहिसीओ पं० त०- विजया वेजयंती जयंती अपराजिया, एवं ससि महम्गहाणं जाव भावकेउस्स, सकस्स णं देविंदस्स देवरको सोमस्स महारन्नो चत्तारि अग्ग०५० सं०-रोहिणी मयणा चित्ता सोमा, एवं जाच बेसमणस्स, ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो चत्तारि अम्ग०प००-पुढवी राती रयणा विजू, एवं जाव वरुणस्स ।२७३। चत्तारि गोरसविगतीओ पं०तं०-खीरं दहिं सप्पिणवणीतं, चत्तारि सिणेहविगतीओ पं० त०-तेहं घयं वसा णवणीतं, चत्तारि महाविगतीओ पं० त०-महुं मंसंमजं गवणीतं ।२७४॥ चत्तारि कूडागारा ५० त०-गुत्ते णामं एगे गुत्ते गुत्ते णाम एगे अगुत्ते अगत्ते णामंएगे गुत्ते अगुत्ते णामं एगे अगुत्ते, एवामेव चत्तारि पुरिसजाता पं०तं०-गुत्ते णाममेगे गुत्ते ४, चत्तारि कूडागारसालाओ पं० २०-गुत्ताणाममेगा गुत्तदुवारा गुत्ता णाममेगा अगुत्तदुवारा अगुत्ता णाममेगा गुत्तदुवारा अगुत्ता णाममेगा अगुत्तदुवारा, एवामेव चत्तारित्थीओ पं० २०-गुत्ता नाममेगा गुतिंदिता गुत्ता णाममेगा अगुत्तिदिआ४२७५। चउविहा ओगाहणा पं० सं०-दवोगाहणा खेत्तोगाहणा कालोगाहणा भावोगाहणा।२७६ । चत्तारि पन्नत्तीओ अंगवाहिरियातो पं० तं०- चंदपनत्ती सूरपन्नत्ती जंबुद्दीवपन्नत्ती दीवसागरपचत्ती १२७७। अ०४ उ०१॥ चत्तारि पडिसलीणा पं० सं०-कोहपडिसंलीणे माणपडिसंलीणे मायापडिसंलीणे लोभपडिसलीणे १, चत्तारि अपडिसंलीणा पं०२०-कोहअपडिसंलीणे जाव लोभअपडिसलीणे २, चत्तारि पडिसंलीणा पं० सं०-मणपडिसंलीणे वतिपडिसलीणे कायपडिसलीणे इंदियपडिसलीणे ३, चत्तारि अपडिसंलीणा पं० तं०-मणअपडिसंलीणे जाव इंदियअपडिसंलीणे ४१२७८॥ चत्तारि पुरिसजाता पं० त०-दीणे णाममेगे दीणे दीणे णाममेगेअदीणे अदीणे णाममेगे दीणे अदीणे णाममेगे अदीणे १, चत्तारि पुरिसजाता पं० तं०दीणे णाममेगे दीणपरिणते दीणे णाम एगे अदीणपरिणते अदीणे णाम एगे दीणपरिणते अदीणे णाममेगे अदीणपरिणते २, चत्तारि पुरिसजाता पं० तं०-दीणे णाममेगे दीणरूवे हू४,३, एवं दीणमणे ४-४, दीणसंकप्पे ४-५, दीणपन्चे ४-६, दीणदिट्ठी ४-७, दीणसीलाचारे ४-८, दीणववहारे ४-९, चत्तारि पुरिसजाया पं० त०-दीणे णाममेगे दीणपरकमे, दीणे णाममेगे अदीण हु-४,१०,एवं सवेसिं चउभंगो भाणियो, चत्तारि पुरिसजाता पं० सं०-दीणे णाममेगे दीणवित्ती ४-११, एवं दीणजाती १२, दीणभासी १३, दीणोभासी१४, चत्तारि पुरिसजाता पं० सं०-दीणे णाममेगे दीणसेवी ह-४, १५, एवं दीणे णाममेगे दीणपरियाए ४,१६, दीणे णाममेगे दीणपरियाले ह-४,१७, सवत्थ चउभंगो।२७९। चत्तारि पुरिसजाता पं० तं०-अज्जे णाममेगे अजे ४,१, चत्तारि पुरिसजाता पं० तं०- अज्जे णाममेगे अज्जपरिणए ४,२ एवं अज़रुवे ३ अज्जमणे ४ अज्जसंकप्पे ५ अजपन्ने ६ अजदिट्ठी ७अज्जसीलाचारे ८ अज्जववहारे ९ अज्जपरक्कमे १० अज्जवित्ती ११ अजजाती १२ अजभासी १३ अजओभासी १४ अजसेवी १५ अज्जपरियाए १६ अजपरियाले १७ एवं सत्तर आलावगा १७ जहा दीणेणं भणिया तहा अज्जेणवि भाणियव्वा, चत्तारि पुरिसजाया पं० त०-अजे णाममेगे अज्जमावे अज्जे नाममेगे अणज्जभावे अणजे नाममेगे अजभावे अणजे नाममेगे अणज्जभावे १८।२८०। चत्तारि उसभा पं० त०-जातिसंपने कुलसंपन्ने बलसंपन्ने रूवसंपन्ने, एवामेव चत्तारि पुरिसजाता पं० त०-जातिसंपन्ने जाब रूबसंपन्ने१, चत्तारि उसभा पं० तं०-जातिसंपन्ने णामं एगे नो कुलसंपण्णे, कुलसंपण्णे नामं एगे नो जाइसंपण्णे, एगे जातिसंपण्णेऽवि कुलसंपण्णेऽवि, एगे नो जातिसंपण्णे नो कुलसं. पन्ने, एवामेव चत्तारि पुरिसजाया पं०२०-जातिसंपन्ने नाममेगे ४,२, चत्तारि उसभा पन्नत्ता तं०-जातिसंपन्ने नामं एगेनो बलसंपन्ने, एवामेव चत्तारि पुरिसजाया पंतं०-जातिसंपन्ने ४, ३, चत्तारि उसभा पं० २०-जाइसंपने नाम एगे नो रूवसंपन्ने ४, एवामेव चत्तारि पुरिसजाया पं० त०-जातिसंपन्ने नाम एगे नो रूवसंपन्ने रुवसंपन्ने णाममेगे ४,४, चत्तारि उसमा पं० २०-कुलसंपन्ने नाम एगे नो बलसंपन्ने ४ एवामेव चत्तारि पुरिसजाया पं० तं०-कुलसंपने नाममेगे नो बलसंपन्ने ४, ५, चत्तारि उसभा पं० तं०- कुलसंपन्ने णाममेगेणो रूवसंपन्ने, ४, एवामेव चत्तारि पुरिसजाता पं०२०-कुल०४,६, चत्तारि उसभा पं०तं०- बलसंपन्ने णामं एगे नो रुवसंपण्णे ४ एवामेव चत्तारि पुरिसज़ाया पण्णत्ता तं०बलसंपण्णे नाममेगे ४,७। चत्तारि हत्थी पं० तं०-भद्दे मंदे मिते संकिन्ने, एवामेव चत्तारि पुरिसजाया पं० तं०-भद्दे मंदे मिते संकिन्ने, चत्तारि हत्थी पं०२०-भहे णाममेगे भद्दमणे, भदे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भहे णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाया पं० त०-भद्दे णाममेगे भहमणे भदे णाममेगे मंदमणे भद्दे णाममेगे मियमणे भद्दे णाममेगे संकिन्नमणे, चत्तारि हत्थी पं० सं०-मदेणाममेगे भहमणे मंदे नाममेगे मंदमणे मंदे णाममेंगे मियमणे मंदे णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता, ९५ स्थानांर्ग-8001-3 मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62