Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 27
________________ REPROMISHRAISHINGHASPICAROPIEMISPIRABP OINSPONSPIONASIFICANSPIROMEPOSSMSPRANEPRIMEPTEMRAPEOHRSPICHR तं०-उज्जू नाममेगे उजू ४,३, चत्तारि मग्गा पं००-खेमे नाममेगे खेमे खेमे णाममेगे अखेमे ४,४, एवामेव चत्तारि पुरिसजाता पं०२०- खेमे णाममेगे खेमे, ४,५, चत्तारि मग्गा पं० तं०-खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरुवे ४, ६, एवामेव चत्तारि पुरिसजाया पं० त०-खेमे नाममेगे खेमरूवे ४,७, चत्तारि संयुक्का पं० त०-वामे नाममेगे वामावत्ते वामे नाममेगे दाहिणावत्ते दाहिणे नाममेगे वामावत्ते दाहिणे नाममेगे दाहिणावते ८, एवामेव चत्तारि पुरिसजाया पं० सं०-वामे नाममेगे वामावते, ४,९, चत्तारि धूमसिहाओ पं० सं०-वामा नाममेगा वामावत्ता ४,१०, एवामेव चत्तारित्थीओ पं० त०-वामा णाममेगा वामावत्ता ४,११, चत्तारि अम्गिसिहाओ पं० तं०-वामा णाममेगा वामावत्ता ४,१२, एवामेव चत्तारित्थीओ पं० २०-वामा णा०४,१३, चत्तारियायमंडलिया पं० तं०-वामा णाममेगा वामावत्ता ४,१४, एवामेव चत्तारित्थीओ पं०२०-वामा णाममेगा वामावत्ता ४, १५, चत्तारि वणसंडा पं० २०-वामे नाममेगे वामावत्ते ४, १६, एवामेव चत्तारि पुरिसजाया पं० तं०-वामे णाममेगे वामावत्ते ४,१७१२८९ । चरहिं ठाणेहिं णिग्गये णिग्गंथि आलवमाणे वा संलबमाणे वा णातिकमति तक पंथं पुच्छमाणे वा १ पंथ देसमाणे वा २ असणं वा पाणं वा खाइमंवा साइमं वा दलेमाणे वा ३ दलावेमाणे वा ४।२९० । तमुक्कायस्स णं चत्तारि नामधेजा पं० तं०-तमिति वा तमुकातेति या अंधकारेति वा महंधकारेति वा, तमुक्कायस्स णं चत्तारि णामधेजा पं० सं०-लोगंधगारेति वा लोगतमसेति वा देवंधगारेति वा देवतमसेति वा, तमुकायस्स णं चत्वारि नामधेजा पं० तं० वातफलिहेति वा वातफलिहखोभेति वा देवरोति वा देवबूढे(प० हे)ति वा, तमुक्काते णं चत्तारि कप्पे आवरित्ता चिट्ठति तं०सोधम्मीसाणं सणंकमारमाहिदं । २९१ । चत्तारि पुरिसजाता पं० सं०-संपांगडपडिसेवी णाममेगे पच्छन्नपडिसेवी णाममेगे पहुप्पननंदी (सेवी पा०) नाममेगे णिस्सरणणंदी णाममेगे १, चत्तारि सेणाओ पं० सं०-जतित्ता णाममेगे णो पराजिणित्ता पराजिणित्ता णाममेगे णो जतित्ता एगा जतित्तावि पराजिणित्तावि एगा नो जतित्ता नो पराजिणित्ता २, एवामेव चत्तारि पुरिसजाता पं० २०-जतित्ता नामभेगे नो पराजिणित्ता ४,३, चत्तारि सेणाओ पं० सं०-जतित्ता णामं एगा जयई जइत्ता णाममेगा पराजिणति पराजिणित्ता णाममेगा जयति पराजिणित्ता नाममेगा पराजिणति ४,५, एवामेव चत्तारि पुरिसजाता पं० त०-जइत्ता नाममेगे जयति ४,५।२९। (चत्तारि राइओ पन्नत्ताओ तं०-पवयराई पुढवीराई रेणराई जलराई, एवामेव चउबिहे कोहे० पा०) चत्तारि केतणा पं० त०-सीमूलकेतणते मेंढविसाणकेतणते गोमुत्तिकेतणते अवलेहणितकेतणते, एवामेव चउविधा माया पं० २०वसीमूलकेतणासमाणा जाव अक्लेहणितासमाणा, वंसीमूलकेतणासमाणं मायं अणुपविढे जीवे कालं करेति णेरइएसु उववज्जति, मेंढविसाणकेतणासमाणं मायमणुप्पविढे जीवे कालं करेति तिरिक्खजोणितेसु उववजति, गोमुत्ति० जाव कालं करेति मणुस्सेसु उववज्जति, अवलेहणिता जाव देवेसु उववजति, चत्तारि थंमा पं० त०-सेलथंभे अहिथंभे दास्यभे तिणिसलताधमे, एवामेव चउविधेमाणे पं० २०. सेलथंभसमाणे जाब लिणिसलताथंभसमाणे, सेलथंभसमाणं माणं अणुपविढे जीवे कालं करेति नेरतिएसु उववज्जति, एवं जाव तिणिसलतार्थभसमाणं माणं अणुपविठू जीवे कालं करेति देवेसु उवज्जति, चत्तारि वत्था पं० तं०-किमिरागरत्ते कद्दमरागरते खंजणरागरते हलिहरागरते, एवामेव चउविधे लोभे पं० त०किमिरागरत्तवत्थसमाणे कदमरागरत्तवत्यसमाणे खंजणरागरतवत्थसमाणे हलिहरागरत्तवत्थसमाणे, किगिरागरत्तवत्यसमाणं लोभमणुपबिट्टे जीवे कालं करेइ नेरइएसु उववजाइ, तहेव जाव हलिहरागरत्तवत्थसमाणं लोभमणुपचिट्टे जीवे कालं करेइ देवेसु उवयजति ।२९३। चउबिहे संसारे पं० सं०-णेरतियसंसारे जाव देवसंसारे, चउबिहे आउते पं० तं-रतिआउते जाव देवाउते, चउबिहे भवे पं० त०- नेरतियभवे जाव देवभवे।२९४। चलविहे आहारे पं० त०- असणे पाणे खाइमे साइमे, चउबिहे आहारे पं० तं०-उक्क्ख रसंपन्ने (नोउवक्खरसंपन्ने पा०) उवक्खडसंपन्ने सभातसंपन्ने परिजुसियसंपन्ने । २९५। चउबिहे बंधे पं०२०-पगतिबंधे ठितीबंधे अणुभावबंधे पदेसबंधे, चउबिहे उवक्कमे पं० त०-बंधणोवक्कमे उदीरणोवकमे उक्समणोक्कमे विप्परिणामणोवकमे, पंधणोवकमे चउबिहे पं० तं०-पगतिबंधणोवक्कमे ठितिबंधणोक्कमे अणुभावबंधणोवफमे पदेसबंधणोषकमे, उदीरणोवकमे चउबिहे पं० तं०-पगतीउदीरणोक्कमे ठितीउदीरणोक्कमे अणुभाक्उदीरणोषकमे पदेसउदीरणोवक्कमे, उक्समणोवक्कमे चउबिहे पं०२०-पगतिउवसामणोवकमे ठिति० अणु० पतेसुक्सामणोवक्कमे, विप्परिणामणोवक्कमे चउबिहे पं० २०-पगति० ठिती. अणु० पतेसविप्प०, चउव्यिहे अप्पाबहुए पं० तं०-पगतिअप्पाचहुए ठिति० अणु० पतेसप्पाबहुते, चउबिहे संकमे ५० तेकपगतिसंकमे ठिती. अणु० पएससंकमे, चउबिहे णिधत्ते पं० सं०-पगतिणिवत्ते ठिती० अणु० पएसणिवत्ते, चउब्विहे णिकायिते पं० त०-पगतिणिकायिते ठिती अणु पएसणिकायिते।२९६। चत्तारि एका पं० तं०-दविएकते माउपएकते पजतेकते संगहेकते।२९७१चत्तारि कती पं० सं०-दवितकती माउयपयकती पजवकती संगहकती।२९८ा चत्तारि सचा पं० तं०-नामसम्बए ठवणसमए आएससमते निरवसेससयते ।२९९ माणुसुत्तरस्स णं पवयस्स चउदिसिं चत्तारि कूडा पं०२०- रयणे रतणुचते सबरयणे रतणसंचये।३००। जंबुद्दीवे २ ९७ स्थानांर्ग-60-7 मुनि दीपरत्नसागर POSPIRNAYEMBPOMISESREPARASPRESPICASTR878640PERSPEARNERBPARISPENSPARSHIPRAAHEN

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62