Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 31
________________ दावरजुम्मे कलिओए, नेरतिताणं चत्तारि जुम्मा पं० सं०-कडज़म्मे तेओए दावरजुम्मे कलितोए, एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं पुढवीकाइयाणं आउ० तेउ० पाउ० वणस्सति दिताणं तेंदियाणं चरिंदियाणं पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं सव्वेसि जहा णेरइयाणं ।३१६। चत्तारि मरा पं० २०. खंतिसरे तवस्रे दाणसूरे जुडसरे, खंतिसूरा अरहता तबसूरा अणगारा दाणमरे वेसमणे जुद्धसरे वासुदेवे।३१७१चत्तारि पुग्मिजाया पं०२०-उच्चे णाममेगे उच्चच्छंदै उच्चे णाममंगे णीतच्छदणीत णाममग उचच्छंदनीए णाममग णीयच्छद।३१८ा असुरकुमाराण चत्तारिलसाता प० त० कण्हलसा काललसा काउलसा तउलसा.वजावाणयकुमाराण. एवं पुढबीकाइयाणं आउवणस्सइकाइयाणं वाणमंतराणं सब्वेसि जहा असुरकुमाराण।३१९। चत्तारि जाणा पं० सं०-जुत्ते णाममंगेजुत्ते जुत्ते नाममेगे अजने अजने नाममंग जुत्ते अजत्ने णाममंगे अजुत्ते, एवामेव चत्तारि पुरिसजाया पं० त०- जुत्ते णाममेगे जुत्ते जुत्ते णाममंगे अजुने०४, चत्तारि जाणा पं० नं०-जुत्ते णाममेगे जुत्तपरिणने जुत्ते णाममंग अजुनपनि । णते, एवामेव चत्तारि पुरिसजाया पं०तं- जुत्ते णाममेगे जुत्तपरिणते०४, चत्तारि जाणा पं०२०- जुत्ते णाममेगे जुत्तरुवे जुत्ते णाममेगे अजुनरूवे अजुन णाममेगे जुनरूवे ४. एवामेव चत्तारि पुरिसजाया पंतं जुत्ते णाममेगे जुत्तरुवे०४. चत्तारि जाणा पं००-जुत्ते णाममेगे जुत्तसोभे०४. एवामेव चत्वारिपुरिसजाया पंतं- जुत्ते णाममेंगे जुत्तमोभे०४, चत्तारि जुग्गा पं०तं- जुत्तेनाममेगे जुत्ते०४, एवामेव चत्तारि पुरिसजाया पं०तं०-जुत्ते णाममेगे जुत्ते०४.एवं जधा जाणेण चत्तारि आलावगा तथा जुग्गेणवि. पडिपक्खो तहेव पुग्मिजाता जाब सोभेति। चत्तारि सारही पं० सं०-जोयावइत्ता णामं एगे नो विजोयावइत्ता विजोयावहत्ता नामं एगे नो जोयावइत्ता एगे जोयावइत्तावि विजोयावइनावि एगे नो जोयाबइत्ता नो विजोयावइत्ता, एवामेव चत्तारि हया पं० २० जुत्ते णाम एगे जुत्ते जुत्ते णाममेगे अजुत्ते०४. एवामेव चत्तारि पुरिसजाया पं० तं जुत्ते णाममेगे जुने०४ एवं जुत्तपरिणते डिवक्खो पुरिसजाता। चत्तारि गया पं०तं०-जुत्ते णाममग जुत्त०४.एवामव चत्तारि परिसजाया पं०२०- जुत्ते णाममेगे जुत्ते०४. एवं जहा हयाणं तहा गया. णऽवि भाणियन्त्र, पडिवक्खा तहेव पुरिसजाया। चत्तारि जुग्गारिता पं० २०-पंथजाती णाममेगे णो उप्पहजाती उप्पथजाती णाममेगे णो पंथजाती एगे पंथजातीऽवि उप्पहाजातीऽषि एगे णो पंथजाती णो उप्पहजाती, एवामेव चत्तारि पुरिसजाया। चत्तारि पुष्पा पं० २०-रूवसंपन्ने नाममेगे णो गंधसंपन्ने गंधसंपन्ने णाममेगे नो रूपसंपन्ने एगे रूपसंपन्नेऽपि गंधसंपन्नेऽवि एगे णो रुवसंपन्ने णो गंधसंपन्ने, एवामेव चत्तारि पुरिसजाता पं० सं०-रूवसंपन्ने णाममेगे णो सीलसंपन्ने०४, चत्तारि पुरिसजाया पं०० जातिसंपन्ने नाममेगे नो कलसंपन्ने०४, १. चत्तारि पुरिसजाया पं० त० जातिसंपण्णे नामं एगे णो बलसंपन्ने बलसंपन्ने नामं एगे णो जातिसंपन्ने० ४.२, एवं जातीते रुवेण चत्तारि आलायगा ३, एवं जातीते सुएण ४. ४. एवं जातीते सीलेण ४,५, एवं जातीते चरितेण ४, ६, एवं कुलेण चलेण ४, ७, एवं कुलेण रूवेण ४,८. कुलेण सुतेण ४,९, कुलेण सीलेण ४,१०, कुलेण चरित्तेण ४.११. चत्तारि पुरिसजाता पं० २०-बलसंपण्णे नाममेगे णो रुवसंपने०४.१२, एवं बलेण सुतेण ४,१३, एवं बलेण सीलेण ४,१४, एवं बलेण चरित्तेण ४, १५, चत्तारि पुरिसजाया पंतं. रूवसंपन्ने नाममेगे णो सुयसंपण्णे ४,१६, एवं रूवेण सीलेण ४,१७, रुवेण चरित्तेण ४.१८, चत्तारि पुरिसजाता पं०तं०-सुयसंपन्ने नाममेगे णो सीलसंपन्ने०४.१९. एवं सुतेण तेण य ४,२०, चत्तारि पुरिसजाता पं० तं०-सीलसंपन्ने नाममेगनो चरित्तसंपन्ने०४,२१. एते एकवीसं भंगा भाणितवा. चत्तारि फला पं०तं०-आमलगमहरे महितामहरे खीर. 12 महरे खंडमहुरे, एवामेव चत्तारि आयरिया पं० त०-आमलगमहुरफलसमाणे जाव खंडमहुरफलसमाणे, चत्तारि परिसजाया पं००-आतचेतावच्चको नाममेगेनो परवेतावनकरे०४. चत्तारि पुरिसजाता पं० सं०- करेति नाममेगे वेयावच्च णो पडिच्छइ पडिच्छइ नाममेगे वेयावच्चं नो करेइ०४, चत्तारि पुरिसजाता पं० तं०-अट्ठकरे णाममेगे णो माणकरे माणकरे णाममेगे णो अट्टकरे एगे अट्ठकरेऽवि माणकरेऽवि एगे णो अट्टकरे णो माणकरे, चत्तारि पुरिसजाता पं० त०-गणट्टकरे णाममेगे णो माणकरे०४, चत्तारि परिसजाता पं० ते०- गणसंग्गहकरे णाममेगे णो माणकरे ४, चत्तारि पुरिसजाया पं० त०-गणसोभकरे णाम एगं णो माणकरे०४, चत्तारि परिसजाया पं० २०-गणसोहिकरे णाममेगे नो माणकरे०४, चत्तारि पुरिसजाया पं००-रूवं नाममेगे जहति नो धम्मं धम्म नाममेगे जहति नो रुवं एगे रूबंपि जहति धम्मपि जहति एगे नो रूवं जहति नो धम्म, चत्तारि पुरिसजाया पं० तं०-धर्म नाममेगे जहति नो गणसंठिति०४, चत्तारि पुरिसजाया पं० तं०-पियधम्मे नाममेगे नो दढधम्मे दढधम्मे नाममेगे नो पितधम्मे एगे पियधम्मेऽवि दढधम्मेऽपि एगे नो पियधम्मे नो दढधम्मे, चत्तारि आयरिया पं० २०. पचायणायरिते नाममेगे णो उवट्ठावणायरिते उवट्ठावणायरिए णाममेगे णो पञ्चायणायरिए एगे पचायणातरितेऽवि उवट्ठावणातरितेऽवि एगेनो पचायणातरितेनो उद्दावणातरित धम्मायरिए ४.चत्तारि आयरिया ५००- उद्देसणायरिए णाममेगे णो वायणायरिए. धम्मायरिए ४, चत्तारि अंतेवासी पं०० पायर्णतेवासी नामं १०१ स्थानांग-6101-3 मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62