Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 33
________________ जाव गातुच्छोलणाई आसाएमाणे जाब मणं उच्चावतं नियच्छति विणिघायमाक्जति, चउत्था दुहसेज्जा ४। चत्तारि सुहसेजाओ पं०, तत्थ खल इमा पढमा सुहसंजा-से णं 8 मुंडे भवित्ता आगारातो अणगारियं पव्वतिए निग्गंथे पावयणे निस्संकिते णिकंखिते निवितिगिच्छिए नो भेदसमावन्ने नो कलुससमावन्ने निग्गंथं पावयणं सहहइ पत्तियइ रोतेति निग्गंधं पावयणं महहमाणे पत्तितेमाणे रोएमाणे नो मणं उच्चावतं नियच्छति णो विणिघातमारजति, पढमा सुहसेज्जा १ अहाचरा दोच्चा सुहसेज्जा-से णं मुंडे जाय पञ्चतिते सतेणं लाभेणं तुस्सति परस्स लाभ णो आसाएति णो पीहेवि णो पत्थेइ णो अभिलसति परस्स लाभमणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं णियच्छति णो विणिघातमावजति, दोचा सुद्दसेज्जा २ अहावरा तथा सुहसेज्जा-से णं मुंडे जाव पव्वइए दिवमाणुस्सए कामभोगे णो आसाएति जाब नो अभिलस्सति दिवमाणुस्सए कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति णो विणिघातमावजाति, तथा सुहसेज्जा ३ अहावरा चउत्था सुहसेज्जा-से णं मुंडे जाव पञ्चतिते तस्स णं एवं भवति-जइ ताव अरहंता भगवंतो हट्टा आरोग्गा बलिया कसरीरा अन्नयराई ओरालाई कडाणाई विउलाई पयताई पम्महिताई महाणुभागाई कम्मक्खयकारणाई तबोकम्माई पडिवजंति किमंग पुण अहं अम्भोवगमिओवक्कमियं वेयणं नो सम्मं सहामि खमामि तितिक्खेमि अहियासमि? ममं च णं अभावगमिओवकमियं० सम्ममसहमाणस्स अक्खममाणस्स अतितिक्बमाणस अणहियासेमाणस्स किं मन्ने कजति ?. एगंतसो मे पावे कम्मे कज्जति, ममं च णं अब्भोवगमिओ जाव सम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कजति ?. एगंतसो मे निजरा कजति, चउत्था सुहसज्जा ४३२५। चत्तारि अवायणिज्जा पं० तं०-अविणीए विगईपडिबद्ध अविओसवितपाहुडे माई, चत्तारि पातणिज्जा पं० तं-विणीते अविगतीपडिबई वितासवितपाहुडे अमाती।३२६॥ चत्तारि पुरिसजाया पं००-आतंभरे नाममेगेनो परंभर परंभरनाममेगेनो आतंभरे एगे आतंभरेऽवि परंभरेऽपि एगेनो आर्यभरे नो परंभरे, चत्तारि परिसजाया पंतं-दुग्गए नाममेगे दुग्गए दुग्गए नाममेगे सुग्गत सुग्गतेनाममंगे दुग्गए सुग्गए नाममेगे सुग्गए, चत्तारि पुरिसजाया पं० सं०- दुग्गते नाममेगे दुव्बए दुग्गए नाममेगे सुब्बए सुग्गए नाममेगे दुब्बते सुग्गए नाममेगे सुब्बए ४, चत्तारि पुरिसजाया पं०-दुग्गते नाममेगे दुष्पडिताणंदे दुग्गते नाममेगे सुप्पडिताणंदे०४. चत्तारि पुरिसजाया पंत-दुग्गते नाममेगे दुग्गतिगामी दुग्गए नाममेगे सुग्गतिगामी ४, चत्तारि पुरिसजाया पं० २०-दुग्गते नागमगे दुग्गतिं गते दुग्गते नाममंगे सुगतिं गते ४. चत्तारि परिसजाता पं० त० तमे नाममेगे तमे तमे नाममेगे जोती जाती णाममेगे तमे जोती णाममेगे जोती ४. चत्तारि पुरिसजाता पं००-तमे नाममेगे तमबले तमे नाममेगे जातिचले जाती नाममेगे तमचले जोती नाममेगे जोतीवले. चत्तारि पुरिसजाता पं० सं०-तमे नाममेगे तमचलपलजणे (पज्जलणे पा०) तमे नाममेगे जोतीचलपलजणे०४. चत्तारि पुरिसजाता पं० २०-परिन्नायकम्मे नाममेगे कानो परिजातसन्ने परिन्नातसने णाममंग णो परिन्नातकम्मे एगे परिन्नातकम्मवि०४. चत्तारि परिसजाता पं००-परिणातकम्मे नाममेगे नो परिन्नातगिहावासे परित्रातगिहानासे णाम एगे णो परिन्नातकम्मे०४, चत्तारि पुरिखजाता पं० सं०-परिण्णायसन्ने णाममेगे नो परिन्नातगिहावासे परिन्नातगिहावासे णाम एगे०४, चत्तारि पुरिसजाता पं० सं०-इहत्थे णाममेगे नो परत्थे परत्थे नाममंगे नो इहत्थे०४, चत्तारि पुरिसजाता पं० त०-एगेणं णाममेगे वहढति एगेणं हायति एगेणं णाममेगे वड्डइ दोहिं हायति दोहि णाममेगे बढति एगणं हानति एगे दोहिं नाममेगे बढति दाहिं हायति, चत्तारि कंथका (पकंथका पा०)पं० तं०-आइन्ने नाममेगे आइन्ने आइन्ने नाममेगे खलंके खलंके नाममेगे आइन्ने खलंके नाममेगे खलंक ४, एवामेव चत्नारि पुरिसजाता पं० २०-आइन्ने नाममेगे आइन्ने० चउभंगो, चत्तारि कंथगा पं०तं.-आतिन्ने नाममेगे आतिन्नताते विहरति (वहइ पा०) आइन्ने नाममेगे खलंकताए विहरति०४. एवामेव चत्तारि परिसजाता पं०तं०- आइने नाममेगे आइन्नताए विहरइ० चउभंगो, चत्तारि पकंथगा पं०२०-जातिसंपन्ने नाममेगेणो कुलसंपन्ने०४.एवामेव चत्तारि पुग्सिजाता पं० २० जातिसंपन्ने नाममेगे चउभंगो, चत्तारि कंथगा पं० तुं०-जातिसंपन्ने नाममेगे णो बलसंपन्ने०४. एवामेव चत्तारि पुरिसजाता पं० त०-जातिसंपन्ने नाममेगे णो बन्दसंपण्णे ४.चनारि कंथगा पं० तं-जानिसंपन्ने णाममेगे णो रूवसंन्ने०४, एवामेव चत्तारि परिसजाता पं० तं०-जातिसंपन्ने नाममेगे णो रूपसंप्पण्णे०४. चत्तारि कंथगा पं० २-जाइमपन्ने णाममेगे णो जयसंपण्णे०४, एवामेव चत्तारि पुरिसजाया पं० त०-जातिसंपन्ने०४. एवं कुलसंपन्नेण य चलसंपण्णेण त ४.कुलसंपन्नेण य रूवसंपण्णण तर कुलसंपण्णेण त जयसंपन्नेणत एवं बलसंपन्नेण न रुवसंपन्नण तबलसंपन्नेण त जयसंपण्णेण त ४, सनत्य पुरिसजाया पडिवक्खो, चत्तारि कंथगा पं० त०-रूवसंपन्ने. | णाममेगे णो जयसंपन्ने०४, एवामेव चत्तारि परिसजाया पंत-रूपसंपण्णे नाममेगे णो जयसंपण्णे०४, चत्तारि पुरिसजाया पं० तंजहा-सीहत्ताते णाममेगे निक्खंते सीहत्ताते | बिहरइ सीहत्ताने नाममेगे निक्वते सियालत्ताए विहरइ सियारत्ताए नाममेगे निक्खंते सीहत्ताए विहरइ सियालत्ताए नाममेगे निक्खते सियालत्ताए विहरइ ।३२७। चत्तारि लोगे १०३म्थानांगं - ठाणे मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62