Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 35
________________ उंछजीविसंपन्ने णाममेगे णो आघवइत्ता ४, ६, बउबिहा रुक्सविषणा पं० सं०-पबालत्ताए पत्तत्ताए पुष्फत्ताए फलत्ताए।३४४ाचत्तारि वातिसमोसरणा पं० २०-किरियावादी || अकिरियावादी अन्नाणितवादी वेणतियवादी । णेरइयाणं चत्तारि वादिसमोसरणा पं० त०-किरियावादी जाव वेणतितवादी, एवमसुरकुमाराणऽवि जाव थणियकुमाराणं, एवं विगलिंदि माणियाणं । ३४५। चत्तारि मेहा पं० तं०-गजित्ता णाममेगे णो वासित्ता बासित्ता णाममेगे णो गजित्ता एगे गजित्तावि वासित्तावि एगे णो गजित्ता णो वासित्ता १. एवामेव चत्तारि परिसजाया पं०1०-गजित्ता णाममेगे णो वासित्ता०४,२, चत्तारि मेहा पं००-गजित्ता णाममेगे णो विजयाइत्ता विजुयाइत्ता णाममेगे०४,३, एवामेव चत्तारि पुरिसजाया पं० त०-गजित्ता णाममेगे णो विजुयाइत्ता०४,४, चत्तारि मेहा पं० तं०-वासित्ता णाममेगेणो बिजुयाइत्ता०४.५, एवामेव चत्तारि पुरिम वासित्ता णाममेगे णो विजुया. इना.४,६, चत्तारि मेहा पं० सं०- कालवासी णाममेगे णो अकालवासी०४,७, एवामेव चत्तारि पुरिसजाया पं० तं०-कालवासी णाममेगे नो अकालवासी०४,८, चत्तारि मेहा पं० त०. खेतवासी णाममेगे णो अखित्तवासी०४,९. एवामेव चत्तारि पुरिसजाया पं० २०-खेत्तवासी णागमेगे णो अखेत्तवासी०४,१०, चत्तारि मेहा पं० २० जणतित्ता णाममेगे णो णिम्मवइना णिम्मवइत्ता णाममेगे णो जणतित्ता०४, ११, एवामेव चत्तारि अम्मापियरो पं० त०-जणइत्ता णाममेगे णो णिम्मवइत्ता०४.१२. चत्तारि मेहा पं० २० देसवासी णाममेगे णो सववासी०४,१३, एवामेव चत्तारिरायाणो पं० सं०-देसाधिवती णाममेगे णो सवाधिवती०४.१४३४६। चत्तारि मेहा पं० तं-पुक्खलसंवढ़ते पजुन्ने जीमूते जिम्हे, पुरवलसंवट्टए णं महामेहे एगेणं वासेणं दस वाससहस्साई भावेति, पजुन्ने णं महामेहे एगेणं वासेणं दस वाससयाई भावेति, जीमूते णं महामेहे एगेणं वासेणं दस वासाई भावेति.जिम्हे णं महामेहे वहहिं वासेहिं एगं वासं भावेति वा ण वा भावेइ १५॥३४७। चत्तारि करंडगा पं० तं०-सोवागकरंडते वेसिताकरंडते गाहावतिकरंडते रायकरंडते १६. एवामेव चत्तारि आयरिया पं० त०-सोवागकरंडगममाणे वेसिताकरंडगसमाणे गाहावइकरंडगममाणे रायकरंडगसमाणे १७॥३४८चत्तारि रुक्या पं०२०-साले नाममेगे सालपरियाते साले नाममेगे एरंडपरियाए एरंडे० ४.१८ एवामेव चत्तार आयरिया पं० सं०- साले णाममेगे सालपरियाते साले णाममेगे एरंडपरियाए एरंडे णाममेगे०४.१९ चत्तारि सक्या पं०२० साले णाममेगे सालपरिवारे ४,२० एवामेव चत्तारि आयरिया पं० त० साले नाममेगे सालपरिवारे०४,२१ सालदुममज्झयारे जह साले णाम होइ दुमराया। इय सुंदरआयरिए सुंदरसीसे मुणेयवे ॥२१॥ एरंडमज्झयारे जह साले णाम होइ दुमराया। इय सुंदरआयरिए मंगुलसीसे मुणयचे ॥२२॥ सालदुममज्झयारे एरंडे णाम होति दुमराया। इय मंगुलआयरिए सुंदरसीसे मुणेयवे ॥२३॥ एरंडमज्झयारे एरंडे णाम होइ दुमराया। इय मंगुलआयरिए मंगुलसीसे मुणेयवे ॥२४॥ चत्तारि मच्छा पं० २० अणुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, २२ एवामेव चत्तारि भिक्खागा पं० त० अणुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, २३ चत्तारि गोला पं० तं-मधुसिस्थगोले जउगोले दारुगोले मट्टियागोले. २४ एवामेव चत्तारि परिसजाया पं० सं०-मधुसिस्थगोलसमाणे० ४,२५ चत्तारि गोला पं०२०-अयगोले तउगोले तंबगोले सीसगोले, २६एवामेव चत्तारि परिसजाया पं०० अयगोलसमाणे जाव सीसगोलसमाणे,२७चत्तारि गोला पं० सं०-हिरण्णगोले सुबनगोले रयणगोले वयरगोले,२८ एवामेव चत्तारि पुरिसजाया पं०२०-हिरण्णगोलसमाणे जाव बहरगोलसमाणे, २९ चत्तारि पत्ना पं० त०-असिपत्ते करपत्ते खुरपने कलम्बचीरितापत्ते, ३० एवामेव चत्तारि पुरिसजाया पं० तं०-असिपत्तसमाणे जाव कलंबीरितापत्तसमाणे, ३१ चत्तारि कडा पं० त०-सुंचकडे विदलकडे चम्मकडे कंचलकडे, ३२ एवामेव चत्तारि पुरिसजाया पं० त०-मुंबदलकडसमाणे जाव कंबलकड़समाणे ३३१३४९। चउबिहा चउप्पया पं० ०. एगखुरा दुखुरा गंडीपदा सणप्फदा. ३४ चउचिहा पक्खी पं० नं०-चम्मपक्खी लोमपक्खी समुग्गपक्षी विततपक्षी, ३५ चउश्विहा खुड्डपाणा पं० २०-बेइंदिया तेइंदिया चउरिदिया समुच्छिमपंचिंदियतिरिक्खजोणिया ३६।३५०। चत्तारि पक्खी पं० तं०-णिवत्तित्ता णाममेगे नो परिवतित्ता परिवइत्ता नाम एगे नो निवइना एगे निवतित्तावि परिवतित्तावि एगे नो निवतित्ता नो परिवतिना, ३७ एवामेव चत्तारि भिक्खागा पं०२०-णिवतित्ता णाममेगे नो परिवतित्ता०४.३८।३५१। चत्तारि पुरिसजाया पं०२०-णिकट्टे णाममेगे | णिकट्टे निक्कडे नाममेगे अणिकटे ४.३९ चत्तारि पुरिसजाया पं० सं०-णिक्कट्टे नाममेगे निकटुप्पा निकटे नाममेगे अनिकट्टप्पा०४.४० चत्तारि पुरिसजाया पं० तं-बहे नाममेगे बुहे बुहे नाममेगे अबुहे.४,४१ चत्तारि पुरिसजाया पं०२०-बुधे नाममेगे बुधहियए ४,४२ चत्तारि पुरिसजाता पं० ते०-आयाणुकंपते णाममेगे नो पराणुकंपते ४,४३।३५२। |चउबिहे संवासे पं० २०-दिवे आसुरे रक्खसे माणुसे १, चउविधे संवासे पं० तं०-देवे णाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे असुरीए सद्धि संवासं गच्छति अमुरे णाममंगे देवीए सद्धिं संवासं गच्छा असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति २, चउविधे संवासे पं० २०-देवे नाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे रक्खसीए सद्धिं संवास १०५ स्थानांगं - ठाण मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62