Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 26
________________ पं० [सं० मंदे णाममेगे भद्दमणे तं चैव चत्तारि हत्थी पं० तं०-मिते णाममेगे महमणे मिते णाममेगे मंदमणे मिते णाममेगे मियमणे मिते णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता पं० तं मिते णाममेगे भदमणे तं चैव चत्तारि हत्थी पं० तं० संकिण्णे नाममेगे महमणे संकिले नाममेगे मंदमणे संकिन्ने नाममेगे मियमण सकिने णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाया पं० तं० सकिने नाममेगे भद्दमणे तं चैव जाव संकिन्ने नाममेगे संकिन्नमणे 'मधुगुठियपिंगलक्खो अणुपुष्वसुजायदीहणंगूलो। पुरजो उद्ग्गधीरो सवंगसमाधितो भदो ॥ १४ ॥ चलबहलविसमचम्मो धूलसिरो थूलएण पेएण धूलणहदंतबालो हरिपिंगललोयणो मंदो ॥ १५॥ तणुओ तणुतम्गीय तणुयततो तणुयदंतणहवालो। भीरू तत्युविगो तासीय भवे मिते णामं ॥ १६ ॥ एतेसिं इत्थीणं थोवं थोवं तु जो हरति हत्थी रूवेण व सीलेण व सो संकिन्नोति नायो ॥१७॥ मद्दो मज्जइ सरए मंदो उण मज्जते वसंतंमि। मिठ मज्जति हेमंते संकिन्नो सङ्घकालंमि ॥ १८ ॥ २८१ । चत्तारि विकहातो पं० तं०- इत्विका भत्तकहा देसकहा रायकहा, इत्यिकहा चउविहा पं० तं० इत्थीर्ण जाइकदा इत्थीर्ण कुलकहा इत्यीणं रूवकहा इत्थीणं णेवत्थकहा, भत्तकहा चउडिहा पं० तं० भत्तस्स आवावकहा भत्तस्स णिवावकडा भत्तस्स आरंभकहा भत्तस्स निद्वाणकहा, देसकहा चउडिहा पं० तं० देसविहिकहा देसविकप्पकड़ा देसच्छंदकहा देखनेवत्यकहा, रायकहा चउबिहा पं० [सं० रत्नो अतिताणकहा रनो निज्जाणकहा रन्नो बलवाहणकहा रनो कोसकोद्वागारकहा, चहा धम्मका पं० तं० अक्खेवणी विक्खेवणी संवेयणी निवेगणी, अक्खेवणी कहा चउडिहा पं० तं०- आयारअक्खेवणी ववहारअक्खेवणी पनत्तिअक्खेवणी दिट्ठीवाय अक्खेवणी, विक्खेवणी कहा चउडिहा पं० तं० ससमयं कहेइ ससमयं कहित्ता परसमयं कहेइ १ परसमयं कहेत्ता ससमयं ठावतित्ता भवति २ सम्मावातं कहेइ सम्मावातं कहेत्ता मिच्छावातं कहेइ ३ मिच्छावात कट्टेत्ता सम्मावानं ठावइत्ता भवति ४, संवेगणी कथा चउष्विहा पं० [सं० इहलोगसंवेगणी परलोगसंवेगणी आतसरीरसंवेगणी परसरीरसंवेगणी, णिवेगणीकहा चउडिहा पं० तं०-इहलोगे दुच्चिन्ना कम्मा इहलोगे दुह्फलविवागसंजुत्ता भवंति १ इहलोगे दुञ्चिन्ना कम्मा परलोगे दुइफलविवागसंजुत्ता भवति २ परलोगे दुश्चिन्ना कम्मा इइलोगे दुहफलविवागसंजुत्ता भवंति ३ परलोगे दुचिन्ना कम्मा परलोये दुहफलविवागसंजुत्ता भवंति ४, इहलोगे सुचिन्ना कम्मा इहलोगे सुहफलविवागसंजुत्ता भवंति १ इहलोगे सुचित्रा कम्मा परलोगे सुहफलविवागसंजुत्ता भवंति २ एवं चउभंगो तहेब । २८२॥ चत्तारि पुरिसजाया पं० तं०- किसे णाममेगे किसे किसे णाममेगे दढे दढे णाममेगे किसे दढे णाममेगे दढे, चत्तारि पुरिसजाया पं० तं० किसे णाममेगे किससरीरे किसे णाममेगे दढसरीरे दढे णाममेगे किससरीरे दढे णाममेगे दढसरीरे ४, चत्तारि पुरिसजाया पं० तं०-किससरीरस्स नाममेगस्स णाणदंसणे समुप्पज्जति णो दढसरीरस्स दढसरीरस्स णाम एगस्स णाणदंसणे समुप्पज्जति णो किससरीरस्स एगस्स किससरीरस्सवि णाणदंसणे समुप्पज्जति दृढसरीरस्सवि एगस्स नो किससरीरस्स णाणदंसणे समुप्पज्जति णो दढसरीरस्स । २८३ । चउहिं ठाणेहिं निम्याण वा निम्गंचीण वा अस्सि समयंसि अतिसे नाणदंसणे समुप्पजिउकामेऽवि न समुप्पज्जेज्जा, वं०- अभिक्खणं अभिक्खणमित्थिकहं भत्तकहं देसकहं रायकहं कहेत्ता भवति १ विवेगेण विउस्सग्गेणं णो सम्ममप्पाणं भावित्ता भवति २ पुञ्चरत्तावरत्तकालसमयंसि णो धम्मजागरितं जागरतित्ता भवति ३ फासूयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स णो सम्मं गवेसित्ता भवति ४, इचेतेहिं चउहिं ठाणेहिं निम्गंथाण वा निग्गंधीण वा जाव नो समृप्पज्जेज्जा, चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे णाणदंसणे समुप्पजिउकामे समुप्पज्ज्ञेजा, तं० इत्थीकहं मत्तकहं देसकहं रायकहं नो कहेत्ता भवति १ विवेगेण विउस्सम्गेणं सम्ममप्पाणं भवेत्ता भवति २ पुवरत्तावरतकालसमयंसि धम्मजागरियं जागरतित्ता भवति ३ फासूयस्स एसणिस्स उंछस्स सामुदाणियस्स सम्मं गवेसिया भवति, इचेएहिं चउहिं ठाणेहिं निम्गंथाण वा निम्गंथीण वा जाव समुप्पज्जेज्जा । २८४ । नो कप्पति निग्गंथाण वा निग्गंधीण वा चउहिं महापडिवएहिं सज्झायं करेत्तए, तं० आसाढपाडियए इंदमहपाडियए कत्तियपाडिवए सुगिम्हपाडिवर १, णो कप्पइ निग्गंथाण वा निग्गंधीण वा चउहिं संझाहिं सज्झायं करेत्तए, तं० पढमाते पच्छिमाते मज्झण्डे अड्ढरते २. कप्पइ निग्गंधाण वा निम्गंधीण वा चाउक्कालं सज्झायं करेत्तए, तं पुण्हे-अवरव्हे पओसे पच्चूसे । २८५ चउडिहा लोगद्विती पं० [सं० आगासपतिट्ठिए बाते वातपतिट्टिए उदधी उदधिपतिट्ठिया पुढवी पुढवीपइडिया तसा थावरा पाणा ४।२८६ । चत्तारि पुरिसजाता पं०सं० तहे नाममेगे नोतहे नाममेगे सोवत्थी नाममेगे पधाणे नाममेगे ४, चत्तारि पुरिसजाया पं० तं० आयंतकरे नाममेगे णो परंतकरे १ परंतकरे णाममेगे जो आतंतकरे २ एगे आतंतकरेवि परंतकरेवि ३ एगे णो आतंतकरे णो परंतकरे ४,२, चत्तारि पुरिसजाता पं० तं०-आतंतमे नाममेगे नो परंतमे, परंतमे नो ४,३, चत्तारि पुरिसजाया पं० तं०-आयंदमे नाममेगे णो परंदमे ४,४ । २८७ । चउद्दिधा गरहा पं० तं० उवसंपज्जामित्तेगा गरहा वितिगिच्छामित्तेगा गरहा जंकिंचिमिच्छामीत्तेगा गरहा एवंपि पद्मत्तेगा गरहा | २८८ । चत्तारि पुरिसजाया पं० तं० अप्यणो नाममेगे अलमंथू भवति णो परस्स परस्स नाममेगे अलमंधू भवति णो अप्पणो एगे अप्पणोऽवि अलमंबू भवति परस्सवि एगे नो अप्पणो अल मंचू भवति णो परस्स १, चत्तारि भग्गा पं० तं० उज्जू नाममेगे उज्जू उज्जू नाममेगे बँके बँके नाममेगे उज्जू वंके नाममेगे वंके २, एवामेव चत्तारि पुरिसजाया पं० (२४) ९६ स्थानांगं ठा मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62