Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text
________________
MANORANJANSARYNS369458884999363434584220345893445058489AROLD
* तं०-मागहे वरदामे पभासे, एवं एखएवि, जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे चक्कवष्टिविजये ततो तित्था पं० त०-मागहे वरदामे पभासे ३, एवं घायइसंडे दीवे पुरच्छिमदेवि,
पञ्चस्थिमदेवि ९, पुक्खरखरदीवद्धपुरच्छिमद्धेवि १२ पञ्चस्थिमदेवि १५।१४२ जंबुद्दीवे २ भरहेरखएसु वासेसु तीताए उस्सप्पिणीते सुसमाए समाए तिन्नि सागरोवमकोडाकोडीओ कालो हुत्था १. एवं ओसप्पिणीए नवरं पन्नते २, आगमिस्साते उस्सप्पिणीए भविस्सति ३, एवं धायइसंडे पुरच्छिमद्धे पञ्चत्यिमद्धेवि ९, एवं पुक्खरवरदीवद्धपुरच्छिमदे पच्चत्थिमदेवि कालो भाणियव्वो १५। जंबुद्दीवे दीवे भरहेरवएसुवासेसु तीताते उस्सप्पिणीतेसुसमसुसमाते समाए मणुया तिण्णि गाउयाई उद्धंउच्चत्तेणं तिन्नि पलिओवमाई परमाउं पालइत्था १, एवं इमीसे ओसप्पिणीते २ आगमिस्साए उस्सप्पिणीए ३, जंबुद्दीवे दीवे देवकुरुउत्तरकुरासु मणुया तिण्णि गाउआई उदउच्चत्तेणं पं०, तिन्नि पलिओवमाई परमाउं पालयंति ४, एवं जाव पुक्खरवरदीवद्धपञ्चस्थिमद्धे २०। जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगमेगाते ओसप्पिणिउस्सप्पिणीएतओ वंसाओ उप्पजिसु वा उप्पजंति वा उप्पजिस्संति वा तं०-अरहंतवंसे चक्कवटिवंसे दसारवंसे २१, एवं जाच पुक्खरवरदीवजपच्चत्थिमद्धे २५। जंबुद्दीचे दीवे भरहेरखएसु वासेसु एगमेगाए ओसप्पिणीउस्सप्पिणीए तओ उत्तमपुरिसा उप्पजिसु वा उप्पजति वा उप्पजिस्संति वा तं०-अरहंता चक्कवट्टी बलदेववासुदेवा २६ एवं जाव पुक्खरवरदीवद्वपञ्चत्थिमदे ३०, तओ अहाउयं पालयंति तं०-अरहता चक्कवट्टी बल
ती मज्झिममाउय पालयात त०-अरहता चक्कवट्टा बलदेववासुदवा ३२।१४३। चायरतउकाइयाण उकासण तिन्निराइदियाइ ठिती पजत्ता, बायरवाउकाइयाण उकोसेणं तिन्निवाससहस्साई ठिती पं०।१४४अह भंते! सालीणं वीहीणं गोधमाणं जवाणं जवजवाणं एतेसिं णं धन्नाणं कोहाउत्ताणं पल्टाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताण लित्तार्ण लंछियाणं मदियाणं पिहिताण केवइयं कालं जोणी संचिट्ठति',( मोयमा!) जहण्णेणं अंतोमुत्तं उकोसेणं तिणि संवच्छराई, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धसति, तेण पर जोणी विसति, तेण पर भीए अबीए भवति, तेण परं जोणीबोच्छेदो पं०।१४५। दोचाए णं सकरप्पभाए पुढबीए णेरइयाणं उक्कोसेणं तिषिण सागरोचमाई ठिती पं०१, तबाए णं वालुयप्पभाए पुढवीए जहन्नेणं णेरड्याणं तिमि सागरोवमाई ठिती पण्णत्ता २।१४६। पंचमाए णं धूमप्पभाए पुढवीए तिनि निरयावाससयसहस्सा पं०, तिसु णं पुढवीसु णेरइयाणं उसिणवेयणा पन्नत्ता वं०-पढ़माए दोचाए तचाए, विसुणं पुढवीसु रइया उसिणवेयणं पचणुभक्माणा विहरति-पढमाए दोचाए तचाए ।१४७। ततो लोगे समा सपक्खि सपडिदिसिं पं० तं०- अप्पइट्ठाणे णरए जद्दीवे दीवे सबट्टसिद्धे महाविमाणे, तओ लोगे समा सपक्खि सपडिदिसि पं० त०-सीमंतए णं णरए समयक्खेत्ते ईसीपभारा पुढवी।१४८। तओ समुदा पगईए उदगरसेणं पं० तं- कालोदे पुक्खरोदे सयंभुरमणे, तओ समुदा बहुमच्छकच्छभाइण्णा पं० २० लवणे कालोदे सयंभुरमणे ।१४९। तओ लोगे णिस्सीला णित्रता णिम्गुणा निम्मेरा णिप्पचक्खाणपोसहोववासा कालमासे कालं किचा अहे सत्तमाए पुढवीए अप्पतिट्ठाणे णरए णेरइयत्ताए उववजंति, तं०-रायाणो मंडलीया जे य महारंभा कोडंबी, तओ लोए सुसीला सुवया सरगुणा समेरा सपञ्चक्खाणपोसहोववासा कालमासे कालं किच्चा सबट्ठसिद्ध महाविमाणे देवत्ताए उववत्तारो भवंति, तं०-रायाणो परिचत्तकामभोगा सेणावती पसत्थारो । १५०। भलोगलंतएसु णं कप्पेसु विमाणा तिवण्णा पं०२०-किण्हा नीला लोहिया, आणयपाणयारणचुतेसुणं कप्पेसु देवाणं
णिजसरीरा कोसेणं तिण्णि रयणीओ उदंउच्चत्तेणं पण्णत्ता १५१ तओ पन्नत्तीओ कालेणं आहजति,०-चंदपन्नत्ती सूरपन्नत्ती दावसागरपन्नत्ती।१५२।०३उ० १॥तिविहे लोगे पं० त०-णामलोगे ठवणलोगे दबलोगे, तिविधे लोगे पं० सं०-णाणलोगे दंसणलोगे चरित्तलोगे, तिविहे लोगे पं० तं०- उद्धलोगे अहोलोगे तिरियलोगे।१५३। चमरस्स णं असुरिंदस्स असुरकुमाररचो ततो परिसातो पं० तं०-समिता चंडा जाया, अभितरिता समिता मज्झिमता चंडा बाहिरता जाया, चमरस्स णं असुरिंदस्स असुरकुमाररनो सामाणिताणं देवाणं ततो परिसातो पं० सं०-समिता जहेव चमरस्स, एवं वायत्तीसगाणवि, लोगपालाणं तुंचा तुडिया पक्षा, एवं अग्गमहिसीणवि, पलिस्सवि एवं चेव जाव अम्गमहिसीणं, धरणस्स य सामाणियतायत्तीसगाणं च समिता चंडा जाता, लोगपालाणं अम्गमहिसीणं ईसा तुडिया दढरहा, जहा धरणस्स तहा सेसाणं भवणवासीणं, कालस्स णं पिसाइंदस्स पिसायरण्णो तओ परिसाओ पं०२०-ईसा तुडिया दढरहा, एवं सामाणियअगमहिसीणं, एवं जावगीयरतिगीयजसाणं, चंदस्सणं जोतिसिंदस्स जोतिसरबो ततो परिसातो पं० तं०-तुंवा तुडिया पक्षा, एवं सामाणियअग्गमहिसीणं, एवं सरस्सवि, सकस्स णं देविंदस्स देवरन्नो ततो परिसाओ पं० २० समिता चंडा जाया, एवं जहा चमरस्स जाव अम्गमहिसीणं, एवं जाव अचुतस्स लोगपालाणं । १५४ । ततो जामा पं० सं०-पढमे जामे मज्झिमे जामे पच्छिमे जामे, तिहिं जामेहिं आता केवलिपन्नत्तं धम्म लभेज सवणताते-पढमे जामे मज्झिमे जामे पच्छिमे जामे, एवं जाव केवलनाणं उपाडेजा पढमे जामे मज्झिमे जामे पच्छिमे जामे, ततो क्या पं० तं०-पढमे वते मज्झिमे वते पच्छिमे वए, तिहिं बतेहिं जाया केवलिपन्नत्तं ८५ स्थानांग-600-३
मुनि दीपरत्नसागर
REAISPRIMSPOARANASPENSHOBPEONAGPIRNSSPIRMISAMROPAGAPAMEPOARNESHONOURISROPENIOPOR
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62