Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 18
________________ अस्थि णं मम माणुसते भवे माताति वा जाव सुण्हाति वा तं गच्छामि णं तेसिमंतियं पाउन्भवामि पासंतु ता मे इमं एतारूवं दिवं देविद्धिं दिवं देवजुतिं दिवं देवाणुभावं ल पत्तं अभिसमन्नागयं, इच्चेतेहिं तिर्हि ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज माणुसं लोगं हवमागच्छित्तते संचातेति हवमागच्छित्तते ४ । १७७। ततो ठाणाई देवे पीहेज्जा तं०माणुस्सं (प्र० सगं ) मवं १ आरिते खेत्ते जम्म २ सुकुलपच्चायातिं ३, ५, तिहिं ठाणेहिं देवे परितप्पेज्जा, तं० अहो णं मते संते बले संते बीरिए संते पुरिसक्कारपरकमे खेमंसि सुभिक्खसि आयरियउवज्झातेहिं विजमाणेहिं कसरीरेणं णो बहुते सुते अहीते ? अहो णं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणं णो दीहे सामन्नपरिताते अणुपालिते २ अहो णं मते इदिरससायगरुएणं भोगामि ( स पा० ) समिद्धेणं णो विसुद्धे चरिते फासिते ३, इच्चेतेहिं० ६ १७८ । तिहि ठाणेहिं देवे चतिस्सामित्ति जाणइ, तंजहा-विमाणाभरणाई णिप्पभाई पासित्ता १ कप्परुस्वर्ग मिलायमाणं पासित्ता २ अप्पणो तेयलेस्सं परिहायमाणि जाणित्ता ३ इच्चे एहिं० ७, तिहिं ठाणेहिं देवे उब्वेगमागच्छेजा, तं०- अहो णं मए इमातो एवारूवातो दिष्वातो देविडीओ दिखाओ देवजुतीतो दिशाओ देवाणुभावाओ पत्तातो लद्वातो अभिसमण्णागतातो बतियां भविस्सति १ अहो णं मते माउओयं पिउसुकं तं तदुभयसंसद्धं तप्पढमयाते (- आहारो) आहारेयो भविस्सति २ अहो णं मते कलमलजंचालाते असुतीते उद्वेयणिताते मीमाते गन्भवसहीते बसियां भविस्सइ ३ इचेएहिं तिहिं० ८ । १७९ । तिसंठिया विमाणा पं० तं० वट्टा तंसा चउरंसा, तस्थ णं जे ते वट्टा विमाणा ते णं पुक्खरकन्नियासंठाणसंठिता सबओ समंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तंसा विमाणा ते णं सिंघाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता एगतो वेतितापरिक्खिता विदुवारा पन्नत्ता, तत्थ णं जे ते चउरंसविमाणा ते णं अक्खाडगसंठाणसंठिता सङ्घतो समंतावेतितापरिक्खित्ता चउदुवारा पं०, तिपतिट्टिया विमाणा पं० तं० घणोदधिपतिट्ठिता घणवातपइट्टिया ओवासंतरपइट्टिता, तिविधा विमाणा पं० तं० अवट्टिया वेशिता परिजाणिता । १८० । विविधा नेरइया पं० तं० सम्मादिट्टी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, एवं विगलिंदियवज्जं जाव वैमाणियाणं १६ । ततो दुग्गतीतो पं० तं० णेरइयदुग्गती तिरिक्खजोणीयदुग्गती मणुयदुग्गती १ ततो सुगतीतो पं० तं० सिद्धिसोगती देवसोगती मणुस्ससोगती २. ततो दुग्गता पं० तं० णेरतितदुग्गता तिरिक्खजोणितदुग्गया मणुस्सदुग्गता ३, ततो गता पं० सं०-सिद्धिसोगता देवसोगता मणुस्समुग्गता ४ । १८१ । चत्यभत्तितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं०- उस्सेतिमे संसेतिमे चाउलधोवणे १, छट्ठभत्तितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए तं०-तिलोदए तुसोदए जबोदए २, अट्टमभत्तियस्स णं भिक्खुस्स कप्पंति ततो पाणगाई पडिगाहितए, तं० आयामते सोचीरते सुद्वियडे ३, तिविहे उवहडे पं० तं० फलिओवहडे सुद्धोवहडे संसढोवहडे ४, तिविहे उग्गहिते पं० तं०-जं च ओगिण्हति जंच साहरति जं च आसगंसि पक्खिवति ५, तिविधा ओमोयरिया पं० तं० उबगरणोमोदरिता भत्तपाणोमोदरिता भावोमोदरिता ६, उवगरणोमोदरिता तिविहा पं० तं०- एगे वत्थे एगे पाते चियत्तोवहिसातिजणता ७, ततो ठाणा णिग्गंथाण वा णिग्गंधीण वा अहियाते असुभाते अक्खमाते अणिस्तेयसाए अणाणुगामियत्ताएं भवति, तं०- कूअणता ककरणता अवज्झाणता ८, ततो ठाणा णिग्गंधाण वा णिग्गंधीण वा हिताते सुहाते खमाते जिस्सेयसाते आणुगामिअत्ताते भवति, तं० अकूजणता अककरणता अणवज्झाणया ९ ततो सहा पं० तं०-मायासले णियाणसले मिच्छादंसणस १०, तिहिं ठाणेहिं समणे णिग्गंथे संखित्तविउलतेउलेस्से भवति, तं० आयावणताते १ खंतिखमाते २ अपाणगेणं तवोकम्मेणं ३, ११। तिमासितं णं भिक्खुपडिमं पडिवनस्स अणगारस्स कप्पंति ततो दत्तीओ भोजणस्स पडिगाहेत्तए ततो पाणगस्स १२, एगरातियं भिक्खुपडिमं सम्मं अणणुपालेमाणस्स अणगारस्स इमे ततो ठाणा अहिताते असुभाते अखमाते अणिस्सेयसाते अणाणुगामित्ताते भवंति, तं० उम्मायं वा लभिया १ दीहकालिय वा रोगायक पाउणेज्जा २ केवलिपन्नत्तातो वा धम्मातो भंसेज्जा ३, १३, एगरातियं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्स ततो ठाणा हिताते सुभाते खमाते णिस्सेसाते आणुगामितत्ताए भवति, तं० ओहिणाणे वा से समुप्पज्जेज्जा १ मणपज्जबनाणे वा से समुप्पज्जेज्या २ केवलणाणे वा से समुप्पज्जेज्जा ३, १४ । १८२ । जंबुद्दीवे २ ततो कम्मभूमिओ पं० तं० भरहे एरवते महाविदेहे, एवं धायइसंडे दीवे पुरच्छिमद्धे जाव पुक्खरवरदीवड्ढपच्चत्थिमद्धे ५ । १८३ । तिविहे दंसणे पं० तं० सम्महंसणे मिच्छादंसणे सम्मामिच्छादंसणे १, तिविधा रुती पं० तं० सम्मरुती मिच्छरुती सम्मामिच्छरुई २, तिविधे पओगे पं० तं० सम्मपओगे मिच्छपओगे सम्मामिच्छपओगे ३ । १८४ । तिविहे वबसाए पं० तं० धम्मिते ववसाते अधम्मिए ववसाते धम्मियाधम्मिए ववसाते ४, अथवा तिविधे ववसाते पं० तं०-पञ्चक्खे पञ्चतिते आणुगामिए ५ अहवा तिविधे ववसाते पं० तं० इहलोइए परलोइए इइलोगितपरलो गिते ६, इहलोगिते बबसाते तिविहे पं० सं०-लोगिते वेतिते सामतिते ७, लोगिते वबसाते तिविधे पं० तं०-अत्थे धम्मे कामे ८, वेतिगे ववसाते तिविधे पं० तं०-रिउवेदे जउवेदे सामवेदे ९, सामइते ववसाते विविधे पं० तं० णाणे दंसणे चरिते १०, तिविधा अत्यजोणी पं० तं० सामे दंडे भेदे ११ । १८५ । तिविहा पोम्गला पं० तं० पओगपरिणता मीसापरिणता बीससापरिणता, तिपतिट्टिया परगा पं० तं० (२२) ८८ स्थानांगं ठाणं ३ - मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62