Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 17
________________ पुच्छंति, से एवं वत्तच्वं सिता ?- अकिचं दुक्खं अफुसं दुक्खं अकञ्चमाणकडं दुक्खं अकट्टु अकट्टु पाणा भूया जीवा सत्ता वेयणं वेदेतित्ति वत्तव्यं, जे ते एवमाहंसु मिच्छा ते एबमाइंस, अहं पुण एवमाइक्खामि एवं भासामि एवं पन्नवेमि एवं परूवेमि-किवं दुक्खं फुस्सं दुक्खं कज्जमाणकडं दुक्खं कट्टु २ पाणा भूया जीवा सत्ता वेयणं वेयंतित्ति वत्तव्यं सिया । १६७ । अ० ३ उ० २ ॥ तिहिं ठाणेहिं मायी मायं कट्टु णो आलोतेज्या णो पडिकमेज्जा णो मिंदिज्जा णो गरहिज्जा णो विउद्देखा जो विसोहेज्जा जो अकरणाते अम्भुट्टेखा जो अहारिहं पायच्छित्तं तवोकम्मं परिवज्जेज्जा, तं० अकरिंसु वाऽहं करेमि वाऽहं करिस्सामि वाऽहं १, तिहिं ठाणेहिं माथी मायं कट्टु णो आलोतेज्जा णो पडिकमिज्जा जाव णो पडिवजेचा अकित्ती वा मे सिता अवण्णे वा मे सिया अविणते वा मे सिता २, तिहिं ठाणेहिं मायी मायं कट्टु णो आलोएज्जा जाव नो पडिवज्जेज्जा तं० कित्ती वा मे परिहातिस्सति जसो वा मे परिहातिस्सति पूयासकारे वा मे परिहातिस्सति ३, तिहिं ठाणेहिं मायी मायं कटु आलोएजा पडिकमेजा जाव पडिवज्जेज्जा तं०- मायिस्स णं अस्सि लोगे गरहिते भवति उबवाए गरहिए भवति आयाती गरहिया भवति ४, तिहिं ठाणेहिं मायी मायं कट्टु आलोएजा जाव पडिवजेज्जा तं० अमायिस्स णं अस्सि लोगे पसत्ये भवति उववाते पसत्थे भवइ आयाई पसत्था भवति ५, तिहिं ठाणेहिं मायी मायं कट्टु आलोएजा जाव पडिवजेज्जा, तं०-जाणताते दंसणट्टयाते चरित्तट्टयाते ६ । १६८ । ततो पुरिसजाया पं० तं० सुत्तधरे अत्थधरे तदुभयधरे । १६९ । कप्पति णिग्गंथाण वा णिग्गंधीण वा ततो वत्थाई धारित्तए वा परिहरित्तते वा, तं० जंगिते भंगिते खोमिते १, कप्पइ णिग्गंधाण वा णिग्गंथीण वा ततो पायाई धारित्तते वा परिहरित्तते वा, तं० लाउयपादे वा दारुपादे वा महियापादे वा २।१७०॥ तिहिं ठाणेहिं वत्थं घरेज्जा, तं०-हिरिपत्तितं दुगुंछापत्तियं परीसद्दवत्तियं । १७१ । तओ आयरक्खा पं० तं० धम्मियाते पडिचोयणाते पडिचोएत्ता भवति तुसिणीतो वा सिता उट्ठित्ता वा आताते एगंतमंतमवकमेज्जा, णिग्गंधस्स णं गिलायमाणस्स कप्पंति ततो वियडदत्तीओ पडिग्गाहित्तते, तं०-उक्कोसा मज्झिमा जहन्ना । १७२ । तिहि ठाणेहिं समणे निग्गंधे साहम्मियं संभोगियं विसंभोगियं करेमाणे णातिकमति, तं० सतं वा द, सड्ढस्स वा निसम्म, तच्च मोर्स आउट्टति चउत्थं नाउट्टति । १७३ । तिविधा अणुन्ना पं० तं०-आयरियत्ताए उवज्झायत्ताए गणित्ताते, विविधा समणुना पं० तं० आयरियत्ताते उवज्झायत्ताते गणित्ताते, एवं उपसंपया, एवं बिजणा । १७४ । तिविहे वयणे पं० तं० तत्रयणे तदन्नवयणे णोवयणे, तिविहे अवयणे पं० तं० णोतनयणे अणोतदन्नवयणे अवयणे, तिविहे मणे पं० [सं० तम्मणे तयन्नमणे णोअमणे, तिविहे अमणे पं० तं० णोतंमणे गोवयन्नमणे अमणे । १७५ । तिहिं ठाणेहिं अप्पबुट्टीकाते सिता, तं० तस्सि च णं देसंसि वा पदेसंसि वा णो बहवे उदगजोणिया जीवा य पोग्गला य उदगचाते वकमंति विउक्कमंति चयंति उववजंति, देवा णागा जक्खा भूता णो सम्ममारादिता भवंति तत्थ समुट्टियं उदगपोग्गलं परिणतं वासितुकामं अष्णं देसं साहरंति, अब्भवद्दलगं चणं समुतिं परिणतं वासितुकामं वाउकाए विधुणति, इच्चेतेहिं ठाणेहिं अप्पबुट्टिगावे सिता १, तिहिं ठाणेहिं महावुट्टीकाते सिता, तंजहा तंसि च णं देसंसि वा पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उद्गत्ताते वकमंति विउकमंति चयंति उववज्जंति, देवा जक्खा नागा भूता सम्ममाराहिता भवंति अन्नत्थ समुट्टितं उदग पोग्गलं परिणयं वासिउकामं तं देसं साहरंति, अम्भवद्दलगं च णं समुट्टितं परिणयं वासितुकामं णो वाउआतो विधुणति, इथेतेहिं तिहिं ठाणेहिं महावुट्टिकाए सिआ २ । १७६ । तिहिं ठाणेहिं अहुणोवबन्ने देवे देवलोगेसु इच्छेज्ज माणुस्सं लोगं हवमागच्छित्तते, णो चेव णं संचातेति त्रमागच्छित्तए, तं० अङ्गुणोववन्ने देवे देवलोगेस दिवेसु कामभोगेच्छ गिद्धे गढिते अज्झोववन्ने से णं माणुस्सते कामभोगे णो आढाति णो परियाणाति णो अहं बंधति णो नियाणं पगरेति णो ठिइपकप्पं पकरेति, अहुणोववन्ने देवे देवलोगेस दिवे कामभोगे मुच्छिते गिद्धे गढिते अज्झोववने तस्स णं माणुस्सए पेम्मे वोच्छिण्णे दिवे संकंते भवति, अहुणोववने देवे देवलोगेस दिवेसु कामभोगेसु मुच्छिते जाव अज्झोवबन्ने तस्स णं एवं भवतिइयच्हिं न गच्छं मुहुत्तं गच्छं, तेणं कालेणमप्पाउया मणुस्सा काटयम्मुणा संजुत्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेचा माणुसं लोगं हवमागच्छित्तए णो चेवणं संचातेति हवमागच्छित्तते ३ तिहिं ठाणेहिं देवे अहुणोववत्रे देवलोगेस इच्छेज्जा माणुसं लोगं हवमागच्छित्तए, संचाते हवमागच्छित्तते अगुणोववन्ने देवे देवलोगेस दिवे कामभोगे अमुच्छिते अगिद्धे अगढिते अणज्झोववन्ने तस्स णमेवं भवति अस्थि णं मम माणुस्सते भवे आयरितेति वा उवज्झातेति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेदेति वा जेसिं पभावेणं मते इमा एतारूवा दिवा देविदी दिवा देवजुती दिवे देवाणुभावे रुद्धे पत्ते अभिसमन्नागते तं गच्छामि णं ते भगवंते वंदामि णमंसामि सकारेमि सम्माणेमि कलाणं मंगलं देवयं चेइयं पज्जुवासामि, अहुणोववले देवे देवलोगेस दिवेसु कामभोगेम अमुच्छिए जाव अणज्झोववन्ने तस्स णं एवं भवति एस णं माणुस्वते भवे पाणीति वा तवस्सीति वा अतिदुकरदुकरकारगे तं गच्छामि णं भगवंतं वंदामि णमंसामि जाव पज्जुवासामि, अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने तस्स णमेवं भवति८७ स्थानांगं ठाणे-३ मुनि दीपरत्नसागर -

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62