Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 14
________________ SPRASFORMISPH6-48748P8SMSPOARBIPIRA287848P8ABPRNSPIRNSPIRATIBHASHASPIROERIPRASAPTEMBPRANSPIRE ठाणेहिं लोगधयारे सिया तं०- अरिहंतेहिं वोच्छिजमाणेहिं अरिहंतपन्नते धम्मे बोच्छिजमाणे पुषगते वोच्छिज्जमाणे १, तिहिं ठाणेहिं लोगुजोते सिया तं०-अरहतेहिं जायमाणेहि अरहतेस पत्रयमाणेस अरहतार्ण गाणप्पायमहिमासु २ तिहिं ठाणेहिं देवंधकारे सिया तं०-अरहंतेहिं वोच्छिजमाणेहिं अरहतपन्नते धम्मे वोच्छिजमाणे पागते वोच्छिजमाणे ३.तिहिं ठाणेहिं देवुज्जोते सिया तं०-अरहतेहिं जायमाणेहिं अरहतेहिं पक्ष्यमाणेहिं अरहंताणं णाणुप्पायमहिमासु ४, तिहिं ठाणेहिं देवसंनिवाए सिया तं०- अरिहतेहिं जायमाणेहिं अरिहंतेहिं पञ्चयमाणेहिं अरिहंताणं नाणुप्यायमहिमासु ५, एवं देवलिया ६, देवकहकहए ७, तिहिं ठाणेहिं देविंदा माणुसं लोगहमागच्छति तं० अरहंतेहिं जायमाणेहिं अरहंतेहिं पञ्चयमाहिं अरहंताणं णाणुप्पायमहिमासु८,एवं सामाणिया ९,तायत्तीसगा १० लोगपाला देवा ११ अमामहिसीओ देवीओ १२ परिसोववन्नगा देवा १३ अणियाहिवई देवा १४ आयरक्खा देवा १५ माणुसं लोग हशमागच्छति। तिहिं ठाणेहिं देवा अन्मुडिजा, २० अरहंतेहिं जायमाणेहिं जाय तं व १,एवमासणाई चलेजा २, सीहणातं करेजा ३, चेलुक्खेवं करेजा ४, तिहि ठाणेहि देवाणं पेइयरक्खा चलेज्जा तं०-अरहंतेहिं तं चेव ५, तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोग हमागच्छिजा, तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं पश्यमाणेहिं अरहताणं णाणुप्पायमहिमासु ।१३४। तिण्डं दुष्पडियारं समणाउसो! तं०-अम्मापिउणो १ महिस्स २ धम्मायरियस्स ३, संपातोऽवि यणं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिहडेहिं अभंगेत्ता सुरभिणा गंधट्टएणं उन्यद्वित्ता तिहिं उदगेहिं मज्जावित्ता सव्वालंकारविभूसियं करेत्ता मणुन्न थालीपागसुदं अट्ठारसर्वजणाउलं भोयणं भोयावेत्ता जावजीवं पिट्टिबडेंसियाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुष्पडियारं भवइ, आहे णं से तं अम्मापियरं केवलिपन्नते धम्मे आघवहत्ता पन्नवित्ता परूवित्ता ठावित्ता भवति. तेणामेव 8 तस्स अम्मापिउस्स सुप्पडितारं भवति समणाउसो! १, केइ महचे दरिहं समुक्कसेजा, तए णं से दरिद समुकिट्टे समाणे पच्छा पुरं च णं विउलमोगसमितिसमन्नागते यावि विहरेजा, | तए णं से महाचे अन्नया कयाइ दरिहीहए समाणे तस्स दरिहस्स अंतिए इन्चमागच्छेज्जा, तए णं से दरिदे तस्स महिस्स सव्वस्समवि दलपमाणे तेणावि तस्स दुप्पडियारं भवति, अहे णं से तं महि केवलिपनते धम्मे आघवइत्ता पत्रवइत्ता परूवइत्ता ठावइत्ता भवति तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति २. केति तहारूवस्स समणस्स वा माणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववने, तए णं से देवे तं धम्मायरियं दुम्भिक्खातो वा देसातो सुभिक्खं देसं साहरेजा. कंताराओ वा णिकतारं करेजा, दीहकालिएणं वा रोगातकणं अभिभूतं समाणं विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति, अधे णं से तं धम्मायरियं केवलिपन्नत्ताओ धम्माओ भट्ठ समाणं मुजोवि केवलिपन्नले धम्मे आघपतित्ता जाप ठावतित्ता भवति तेणामेव तस्स धम्मायरियस्स सुप्पडियारं मवति ३।१३५। तिहिं ठाणेहि संपण्णे अणगारे अणादीयं अणवदम्गं दीहमदं चाउरंतं संसारकतारं बीईवएज्जा, तं० अणिदाणयाए दिहिसंपच्याए जोगवाहियाए।१३६। तिविहा ओसप्पिणी पं० सं०- उक्कोसा मजिझमा जहन्ना १एवं छप्पि समाओ भाणियचाओ जाय दूसमदूसमा ७,तिविहा उस्सप्पिणी पं०२०-उकोसामज्झिमा जहन्ना ८,एवं छप्पि समाओ भाणियचाओ जाव सुसमसुसमा १४।१३७। तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेजातं०-आहारिजमाणे वा पोग्गले चलेजा, विउच्चमाणे० ठाणाओ वा ठाणं संकामिज्जमाणे०,तिविहे उवधी पं० २०-कम्मोवही सरीरोवही बाहिरभंडमत्तोवही, एवं असुरकुमाराणं माणियचं, एवं एगिदियनेरइयवज्ज जाव वेमाणियाणं १, अहवा तिविहे उवधी पं० २०-सच्चित्ते अचित्तेमीसए,एवं णेरइआणं, निरंतरं जाव वेमाणियाणं २.तिविहे परिम्गहे पं०२०-कम्मपरिग्गहे सरीरपरिम्गहे बाहिरमंडमत्तपरिम्गहे, एवं असुरकुमाराणं, एवं एगिदियनेरतियवजं जाव वेमाणियाणं ३, अहवा तिविहे परिग्गहे पं० सं०-सचित्ते अचित्ते मीसए, एवं नेरतियाणं, निरंतरं जाव वेमाणियाणं ४।१३८॥ तिविहे पणिहाणे पं० सं०-मणपणिहाणे वयपणिहाणे कायपणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं, तिविहे सुप्पणिहाणे पं० सं०-मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे पनत्ते तं०-मणसुप्पणिहाणे वइसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुष्पणिहाणे पं० त०-मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुष्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं । १३९। तिविहा जोणी पं० त०-सीता उसिणा सीओसिणा, एवं एगिदियाणं विगलिंदियाणं तेउकाइयवजाणं समुच्छिमपंचिंदियतिरिक्खजोणियाणं समुच्छिममणुस्साण य, तिविहा जोणी पं० तं०-सचित्ता अचित्ता मीसिया, एवं एगिदियाणं विगलिंदियाणं संमुच्छिमपंचिंदियतिरिक्सजोणियाणं समुच्छिममणुस्साण य, तिविधा जोणी पं०२०-संबुडा वियडा संवुडवियडा, तिविहा जोणी पं० तं०-कुम्मुन्नया संखावत्ता वंसीपत्तिया, कुम्मुनया णं जोणी उत्तमपुरिसमाऊणं, कुम्मुच्चयातेणं जोणीए विविहा उत्तमपुरिसा गन्मं वकमंतितं०-अरहंता चक्कवट्टी बलदेववासुदेवा, संखावत्ता जोणी इत्थीरयणस्स, संखावत्ताएजंजोणीए पहवे जीवा यपोग्गला य वकमंति विउकमति चयंति उववजति नो चेव णं निष्फजंति, वंसीपत्तिता णं जोणी पिहजणस्स, सीपत्तिताए णं जोणीए बहवे पिहजणे गम्भं वकमंति।१४०। तिविहा तणवणस्सइकाइया पं० सं०-संखेजजीविता असंखेजजीविता अणंतजीविया ।१४१ । जंबुद्दीचे दीवे मारहे वासे तओ तित्था पं०(२१) ८४ स्थानांर्ग-ठा-३ मुनि दीपरत्नसागर HEARNERISPRATAPGARHIRMA8984SPITOMACPECHASPARSHEESIPARIPESABPTEMBN842SPICHASPNAMIRMBHESE

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62