Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [४३-४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
स्तक रत्न वाचन सू०४३ जिनप्रतिमा
प्रत सूत्रांक [४३-४४]
पूजादि
सु०४४
दीप अनुक्रम [४३-४४]
श्रीरामपभी स्वेभ्यः, तया लोकस्य नाथा-योगक्षेमतो लोकनाथास्तेभ्या, तत्र योगो चीभाधानीद्भदपोषणकरण क्षेमं च तत्तदुपद्रवाय- मायगिरी
भावापादन, तथा लोकस्य-पाणिलोकस्य पश्चास्तिकायात्मकस्य वा दिता-हितोपदेशेन सम्यमरूपणया वा लोकहितास्वेया दृत्तिः
भ्यः, तथा लोकस्य-देशनायोग्यस्य प्रदीपा देशनांशुभिर्ययावस्थितवस्तुभकाशका लोकादीपास्तेभ्यः, तथा लोकस्य-उत्कृष्ट॥१०९॥ मते व्यसञ्चलोकस्य प्रयोतन भयोतकत्वविशिष्ट ज्ञानशक्तिस्तस्करणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादा
चत्क्षणमेव भगवन्ती गणभृतो विशिष्टज्ञानसंपत्समन्विता यशाद् द्वादशाङ्गमारचयन्तीति, तेभ्यः, तथा अभयं-विशिष्टमात्मनः स्वास्थ्य, निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिनि भावः, ततः अभयं ददतीत्यभयदास्ते यः, सूत्रे च का प्रत्ययः स्वार्थिक पाकृतलक्षणवशाय एवमन्यत्रापि, तथा चक्षुरिव चक्षुः-विशिष्ट आत्मधर्म: तत्वावबोधनिबन्धनः श्रद्धास्वभावः,
श्रद्धाविहीनस्याचक्षुप्मत इव रूपं तत्वदर्शनायोगात, तद् ददतीति चक्षुस्तेिभ्यः, तथा मार्गो-विशिष्टगुणस्थानावाप्तिमगुणः मा स्वरसवाही क्षयोपशमविशेषरतं ददतीति मार्गदा, तथा शरण-संसारकान्तारंगतानामतिपयल रागादिपीडितानां समाश्या
सनस्थानकल्प तत्त्वचिन्तारूपमध्यवसानं तहदतीति शरणदास्तेभ्यः, तथा बोधिः-जिनप्रणीत प्राप्तिस्तत्त्वार्थश्रदानलक्षणसम्यग्दर्शनरूपा तां ददतीति बोधिदारतेभ्यः, तथा धर्म-चारियरूपं ददतीति धर्मदास्तेभ्या, कथं धर्मदा ? इत्याह-धर्म दिशन्तीति धर्मदेशकास्तेभ्यः, तथा धर्मस्य नायका:-स्वामिनस्तदशीकरणभावात् तत्फलपरिभोगाच धर्मनायकाः तेभ्यः, धर्मस्य सास्थय इव सम्यक् प्रवर्तन योगेन धमसारथ यस्तेभ्या, तथा धर्म एव वर-मधानं चतुरन्त हेतुत्वाव चतुरन्त चक्रमित चतुरन्तचकं तेन पचितुं शीलं येषां ते तथा तेभ्यः, तथा अप्रतिहते-अप्रतिरखलिते क्षायिकत्वात् घरे-पधाने ज्ञानदर्शने धरन्तीति
। १०९ ॥
SAMEnirahindi
| शाश्वत जिन-प्रतिमाया: पूजन
~221~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fe497d2c6f758dfe8aef6c98aa4caa4e45bee6732ad0caee17a8bdd5ea19bb7c.jpg)
Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304