Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 245
________________ आगम (१३) “राजप्रश्निय"- उपांगसूत्र-१ (मूलं+वृत्तिः ) ---------- मूलं [१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [५४] दीप अनुक्रम [५४] चाउग्घटं आसरहं दुरुहइ २ जामेव दिसि पाउन्भूए तामेव दिसि पडिगए ॥ (सू०५४)॥ __ 'महया जणसहेड वा' इति महान् जनशब्दः परस्परालापादिरूपः इकारो वाक्यालङ्कारार्थः वाशब्द' पदान्तरापेक्षया समुच्चयार्थी,जनव्यूहो-जनसमुदाया, जनबोलेइ वा' इति बोल:-अव्यक्तवर्णो ध्वनिः, 'जनकलकलेइ वा कलकला स एवोपलभ्यमानवचनविभागः 'जणउम्मीइ वा उम्मिा-संचाधा जणउकलियाइ वा' लघुतरसमुदायः 'जणसन्निवाए या' सनिपात:-अपरापरस्थानेभ्यो जनानामेकत्र मीलनं, 'जाव परिसा पज्जुवासइ' इति, यावत्करणात् 'बहुमणो अन्नमन्नस्स एवमाइक्खइ एवं भासद एवं पन्नवेइ एवं खलु देवाणुप्पिया ! पासावचिजे केसीना कुमारसमगे जाइसंपण्णे जाव गामाणुगा दूइज्जमाणे इहमागए इह संपचे इह समोसढे इहेब सावत्थीए नयरीए कोट्ठए चेइए अहापडिरूवं उग्गहं उम्मिहितास| जमेण तवसा अपाणं भावेमाणे विहरइ, तं महाफलं खलु देवा तहाख्वाण समणाणं नामगोयस्सवि सवणयाए' इत्यादि मायक्तसमस्तपरिग्रहः, 'इंदमहेइ वा' इत्यादि, इन्द्रमहः-इन्द्रोत्सवः इन्द्रः-शक्रः स्कन्दः कार्तिकेयः रुदः प्रतीतः मन्दो-बलदेवः शिवो-देवताविशेषः वैश्रमणो-यक्षराट् नागो-भवनपतिविशेष: यक्षो भूतश्च व्यन्तरविशेषौ स्तूप:--चैत्यस्तूपंचत्य प्रतिमा वृक्षदरिगिरीभवटनदीसम्सागरा: प्रतीता, 'वहवे उग्गा उग्गपुत्ता भोगा जावलेच्छइपुत्ता' इति,उग्राः आदिदेवावस्थापिता इक्षुवंशजाता: उग्रपुत्राः त एव कुमाराद्यवस्था, एवं भोगा:-आदिदेवेनैवावस्थापितगुरुवंशजाता राजन्या:-भगवदयस्यवंशजाः यावत्करणात् 'खत्तिया माहणा भटा जोहामल्लई मल्लइपुत्ता लेच्छई २ पुत्ता' इति परिग्रहः तत्र क्षत्रिया:-सामान्यराजकुलीना भटा:-शौर्यवन्तः योधा:-तेभ्यो विशिष्टतराः, मल्लकिनी लेच्छकिनश्च राजविशेषाः, यथा चेटकराजस्य श्रूयन्ते अष्टादश गण | चित्र-सारथिः, तस्य धर्म-प्राप्ति: ~244~

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304