Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१३)
प्रत
सूत्रांक
[८४-८५]
दीप
अनुक्रम [८४-८५]
“राजप्रश्निय”- उपांगसूत्र - १ ( मूलं + वृत्तिः )
मूलं [८४-८५]
मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
Education
--450 459) 400*444*#04#
निमंतिर्हिति । तए णं दृढपणे दारए तोह विउलेहि अनभोएहिं जाव सयणभोगेहिं णो सजिहिति णो गिज्झिहिति णो मुच्छिहिति णो अज्झोववज्जिहिति से जहा णामए पउमुप्पलेति वा पउमेर वा जाय सयसहस्पति वा पंके जाते जले संबुड़े गोवलिप्पइ पंकरएणं नोवलिप्पर जलरएणं, एवामेव दृढपण्णेवि दारए कामेहिं जाते भोगेहिं संवड़िए गोवलिप्पिहिति मित्तणाइणियगसयणसंबंधिपरिजणेणं, से णं तथारूवाणं थेराणं अंतिए केवलं बोहि वुजिसहित केवल मुँडे भवित्ता अगाराओ अणगारियं परइस्सति से णं अणगारे भविस्स रि यासमिए जाव सुययासणो इव तेयसा जलते । तस्स णं भगवतो अणुत्तरेणं णाणं एवं दंसणेणं चरिनेणं आलएणं विहारेणं अज्जवेणं मद्दवेणं लाघवेणं खन्तीए गुसीए मुत्तीए अणुत्तरेणं सबसंजमतवसुचरियफल णिवाणमग्गेण अप्पाणं भावेमाणस्स अनंते अणुत्तरं कसिणे पडिपुor frरावरणे णिवाघाए केवलवरनाणदंसणे समुपजिहिति । तए णं से भगव अरहा जिथे के. वली भविस्सर सदेवमणुयासुरस्त लोगस्स परियागं जाणहिति सं०-आगतिं गति ठिति चवणं वयं तर्क कडं मणोमाणसियं खइयं भुत्तं पडिसेवियं आवीकम्मं रहोकम्मं अरहा अरहरसभागी तं तं मणवयकायजोगे वहमाणाणं सबलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाने बिहरिस्er | तर र्ण दढपन्ने केवली एयारूवेणं विहारेणं बिहरमाणे बहूई वासाई केवलि
प्रदेशी राज्ञस्य आगामि भवाः एवं मोक्ष प्राप्तिः
For Penal Use Only
~300~
2085-48-49* 450*844140-449) *19)-420*40
nary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d87968dbdd46d87146b2fa05a7abd03720834d30ee900940ba3557bedf613978.jpg)
Page Navigation
1 ... 299 300 301 302 303 304