Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 299
________________ आगम (१३) प्रत सूत्रांक [३] दीप अनुक्रम [३] aurat “राजप्रश्निय”- उपांगसूत्र - १ ( मूलं + वृत्तिः ) मुनि दीपरत्नसागरेण संकलित.. 500-10000-1000 मूलं [८३] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः विचारं हं पडिव्हं चमूहं गरुलमूहं सगडबूहं जुद्धं नियुद्धं जुजुद्धं अट्टिजुद्धं मुट्ठिजुद बाहुजु काजु ईसस्थं छरुपवायं धणुवेयं हिरण्णपागं सुवण्णपागं मणिपागं धाउपागं सुत्तखे बखे पालिखे पतच्छे कडगच्छेजं सजीव निजीवं सउणरुयमिति । तए णं से कलायरिए तं दडपणं erri meisure गणियप्पहाणाओ सउणरुयपजवसाणाओ बावन्तरि कलाओ सुत्तओ य अस्थओ य ओय करणभ य लिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उयणेहिति । तए णं तस्स दडपणस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमला कारणं सारिस्संति सम्माणिस्संति २ विउलं जीवियारिहं पीतीदाणं दलइस्संति विलं जीवियारिहं० दलइसा पडिविसज्जेहिति ॥ ( सू० ८३ ) ॥ 'वीरधाईए' इत्यादि, श्रीरधात्र्या स्वनदायिन्या मण्डनवाच्या मण्डपिया मज्जनधाश्यास्नापिकया क्रीडनधामा-क्रीडाकारिण्या अङ्कधात्र्या उत्सङ्गधारिण्या ' अन्नाहि य बहूहिं' इत्यादि कुब्जिकाभिः- वक्रयाभिः afeकाम सिकाभिमिलाभिः सिंहलीभिः पुलिंद्रीभिः पकणीभिः बहलीभिः मुरण्डीभिः शरोभिः पारसोभिः एवंभूताभिर्नानादेशैः - नाना देशोभिर्नानाविधानार्यप्रदेशोत्पन्नाभिः 'विदेसपरिमंडियाहिं ' इति विदेशः तदीयदेशापेक्षया मनिज्ञजन्मदेशस्तस्य परिपण्डिकाभिः इङ्गितं नयनादिचेष्टा विशेषः चिनितं परेण स्वहृदि स्थापितं प्रार्थितं च-अभिल पितं च विजानते यास्तास्तथा ताभिः स्वदेशे यद् नेपथ्यं परिधानादिरचना वद् गृहीतो वेषो यकाभिस्तास्तथा ताभिः, नि प्रदेशी राज्ञस्य आगामि भवाः एवं मोक्ष प्राप्तिः For Parts Only ~298~ 48-04-044) ru

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304