Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१३)
प्रत
सूत्रांक
[६५-६६]
दीप
अनुक्रम [६५-६६ ]
urat
“राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः)
मुनि दीपरत्नसागरेण संकलित.
->
मूलं [६५-६६ ]
आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
for free मनोज्ञो मनसा सम्यगुपादेयतया ज्ञातत्वात् मनसा अम्यते गम्यते इति मनोऽमः स्थैर्यगुणयोगात् स्थैर्यो विश्वासको विश्वासस्थानं संमतः कार्यकरणेन बहुमतो बहुत्वेन अनल्पतया मतो बहुमतः कार्यविघातस्य पश्चादपि मतो बहु (अनु) मनः रत्नकरण्डसमानो, रत्नकरण्डक व देकान्तेनोपादेय इति भावः, 'जीविउस्सविए' इति जीवितस्योत्सव इव जीतोत्सवः स एव जोवितत्सविकः, हृदयनन्दिजननः, उदुम्बरपुष्यं लभ्यं भवति ततस्तेनोपमानं, 'खुलाइयं वा' इत्यादि शूलायामतिशयेन गतं शूलानिनं एतदेव व्याचष्टे शूलायां भिन्नः शूलाभिन्नः स एव शूलाभिज्ञकस्तं, तथा 'एगाहच्च' मिति एक पातं न यानेति भावः, 'कूडाब' मिति कृटायातं, कूटपतितस्य मृगस्य घातेनेति भावः । चउहि ठाणेहि' इत्यादि सुमहद्भूतनरकवेदना वेदनमेकं कारणं द्वितीयं परमाथार्मिकः कदनं तृतीयं नरकवेदनीयकम्पक्षियत उद्विजनं चतुर्थी नरक का उजितं । 'चाह ठाणेहिं अहगोयवयगर देवे इत्यादि सुगमं नवरं 'चचारि पंच वा जोअणसए असुगंधे हब' इति इह यद्यपि नवभ्यो योजनेभ्यः परतो गन्धपुद्गला न घ्राणेन्द्रियग्रहणयोग्या भवन्ति, पुद्गलानां मन्दपरिणाभावात् घ्राणेन्द्रियस्य च तयाविधशतपभावात् तथापि ते अत्युगंधररिणामा इति नव योजनेषु मध्ये अन्यान् पुगलान् उत्कटगन्यपरिणामेन परिणयपति तेऽपि ऊर्ध्वं गच्छन्तः परतोऽन्यान् तेऽप्यन्यानिति चत्वारि पञ्च वा योजनशतानि यावत् गन्धः केवलमूर्ध्वमूर्ध्वं मन्दपरिणामो पेदितव्यः, तत्र यदा मनुष्यलोके बहूनि गोमृतककलेवरादोनि तदा पञ्च योजनशतानि यावत् गन्धः शेषकाले चलारि तत उक्तं चत्वारि पश्चेति ॥ ( सू० ६५-६६ ) ॥
तर से परसी राया केसि कुमारसमणं एवं बयासी अस्थि भंते! एस पण्णाजवमा, इमेणे
केसिकुमार श्रमणं सार्धं प्रदेशी राज्ञस्य धर्म-चर्चा
For Peas Use Only
~270~
winrary org
Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304