Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१३)
प्रत
सूत्रांक
[७५-८० ]
दीप
अनुक्रम
[७५-८०]
मुनि दीपरत्नसागरेण संकलित..
*45***40*4*7-1914 4501 *9-48088 199
“राजप्रश्निय”- उपांगसूत्र - १ ( मूलं + वृत्तिः )
Education Internation
मूलं [७५-८०]
आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
तस्य णं यहूहि पुरिसेहि जाव उवता बहूणं समण जांव परिभाषमाणे विहरह ।। (सू० ७९) ॥ तए णं से परसीराया समणोवासए अभिगयजीवाजीवे० विहरह, ऊप्पभिई च णं परसीराया स मणोवास जाए तप्पभि चणं रच रहे च बलं च वाहणं च कोर्स च कोट्टागारं च पुरं च अंतेउरं च जणवयं च अणाढायमाणे यावि विहरति । तए णं तीसे रियकताए देवीए इमेयाख्ये अज्झथिए जाय समुपज्जित्था जप्यभिई च णं पएसी राया समाणोवासए जाए तप्यभिहं च णं जंच रहे जाव अंतेवरं च ममं जणवयं च अणादायमाणे विहरह, तं सेयं खलु मे पएसि रायं केणfe सत्यपओएण वा अग्गिएओएण वा मतप्पओगेणया विसप्पओगेण वा उद्दवेत्ता सूtrii कुमारं रज्जे वित्ता सयमेव रज्जसिरिं कारेमाणीए पालेमाणीए विहरित्तएत्तिक एवं सपेहेइ पेहिता सूरियतं कुमारं सहावे सद्दावित्ता एवं व्यासी-जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभि च णं रज्जं च जाव अंतेवरं च णं जणवयं च माणुस्सए य कामभोगे अमाणे विहरइ, तं सेयं खलु तव पुत्ता ! पएस रायं केण सत्यप्पयोगेण वा जाब उद्दवित्ता सयमेव रजसिरिं कारेमाणे पालेमाणे विहरितए । तए णं सूरियकंते कुमारे सूरियकंताए देवीए एवं वृत्ते समाणे सूरियकताए देवीए एयम णो आढाइ नो परियाणाइ तुसिणीए संचि, तर तीसे सूरियकताए देवीए इमेयारूये अज्झत्थिए जाव समुप्पजित्था मा णं सूरियकंते कुमारे पए
For Penal Use Only
~290~
464805946) 400 400 400*449-4
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/87591edb0a9c820d893c89972c0988ea4a25e77de80ec86b5bc87269b4008c6b.jpg)
Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304