Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 296
________________ आगम (१३) "राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [८१-८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति श्रीराजमश्री मलयगिरी वाचित जन्मादि. प्रत सूत्रांक ॥१४६॥ [८१-८२] संति २ ता तस्सेव मित्त जाव परिजणस्स पुरतो एवं वइस्संति-जम्हा ण देवाणुप्पिया! इमंसि दारगंसि गम्भगयंसि चेव समाणसि धम्मे ददा पइण्णा जाया तं होऊ णं अम्हें एयस्स दारयस्स दहपहपणे णामेणं । तए णं तस्स ढपइवणस्स दारगस्स अम्मापिवरो नामधेज करिस्संति-दढपइपणो य २,तए णं तस्स अम्मापियरी अणुपुषेणं ठितिवडियं च चंदसूरियदरिसणं च धम्मजागरियं च नामधिजकरणं च पजेमणगं च पडिवडावणगं च पचंकमणगं च कनवेहणं च संबच्छरपडिलेहणगंचचूलोवणयं च अनाणि य बहणि गम्भाहाणजम्मणाइयाई महया इडीसकारसमुदएणं करिस्संति ॥ (सू०८२)॥ संपलियकसन्निसक्ने' इति पद्मासनसन्निविष्टः 'सर्व कोह 'मित्यादि क्रोधमानमायालोभा प्रतीताः प्रेम-अभिष्यंगमात्र देपा-अमोतिमात्रः अभ्याख्यानम्-असदोषारापर्ण पैशून्य-पिशुनकम्मे परिवादा-विकीर्णापरदोपकया अरतिरती धर्माधम्मति मायामुपा-वेषान्तरकरणतो लोकत्रिमतारगं मिथ्यादर्शन-मिथ्याले तत् शस्पमिा मिथ्यादर्शनशल्यं । 'अडाई' इत्यादि, 'आजोगपओगसंपउत्ताई' इति, आयोगस्य-अर्थलाभस्य प्रयोगा आयाः संप्रयुक्ता-व्यापारिता येस्तानि आयोगप्रपोगसपयुक्तानि 'विच्छड्डियपउरभत्तपाणाई' इति विच्छहिते-त्यक्ते बहुमनबहभोजनदानेनाविशिष्टोछिटसंभवात् संजातविच्छ वा-नानाविधभक्तिके भक्तपाने येषां तानि तथा, बहुदासोदास गोमदिपावेलकाः प्रभूता येषां वानि तया । 'पढमे दिवसे ठिइपडिय करेंति' इति स्थिती-कुलमा दायां पसिना-अन्वा या प्रक्रिया पुत्र दीप अनुक्रम [८१-८२] १४६॥ Pasurareorg प्रदेशी राजस्य आगामि भवा: एवं मोक्ष-प्राप्ति: ~295~

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304