Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१३)
"राजप्रश्निय"- उपांगसूत्र-१ (मूलं+वृत्तिः )
---------- मूलं [७५-८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
श्रीराजप्रश्नो मलयगिरी
या वृत्तिः ॥१४४॥
दानाय राज्यभागः विवदान
-७९-८०
प्रत सूत्रांक [७५-८०]
सिस्स रन्नो इमं रहस्सभेयं करिस्सइत्तिकपएसिस्स रणो छिदाणि य मम्माणि य रहस्साणि य विवराणि य अंतराणि य पडिजागरमाणी२ विहरह। तए णं सूरियकना देवी अन्नया फाइ पएसिस्स रपणो अंतरं जाण असणं जाव खाइम सबवत्थगंधमल्लाल कारं विसप्पजोगं पजइ, पएसिस्स रपणो ण्हायरस जाव पायच्छित्तस्स सुहासणवरगयस्स तं विससंजुत्तं असणं वत्थं जाव अलंकारं निसिरेइ घातह । तए णं तस्स पएसिस्स रपणो तं विससंजुतं असणं ४ आहारेमाणस्स सरीरगंमि वेयणा पाउन्भया उज्जला विपला पगाढा ककसा कडुया चंडा तिवा दुक्खा दुग्गा दुरहियासा पित्तजरपरिगयसरीरे दाहवति यावि विहरइ ।। (सू०८०) ॥
'कलं पाउप्पभायाए रयणीए जाव तेयसा जलंते' इति, अत्र याच कारणात् 'फुरलमनपलकोमलुम्मिलिय मि अहापंडुरे पभाए रचासोगकिंमुयमुपमुहपलासपुष्फगुजद्धरागसरिसे कपलागरनलिगिदिबोहर उहियमि सूरे सहस्सरस्सिम्मि दिणयरे' इति परिग्रहः, अस्यायमः -कल्पमिति श्वः प्रादुर-पाका, तसा प्रकाशनभातायां रजन्या फुल्लोत्पल कमलकोमलोन्मीलिते फुल्ल-विकसितं तच्च तत् उत्पल तब कमलब-हरिणविशेष: फुलोत्पलकमली तयोः कोमलम्-अकठोरमुन्मीलितं यथासंख्य दलानां च नयनयोश्च यस्पिन ततया तस्मिन्, अब रजनीविभातान्तरं पाण्डुरे-गुके प्रभाते, 'रत्तासोगे त्यादि, रक्ताशोकस्य प्रकाशः स च किंशु च-पलाशपुष्पं शुकमुखं च गुना-फलविशेषो रककृष्णस्तदधै च बानि तेषां सशे-आरक्तया समाने 'कमलागरनलिणि
दीप अनुक्रम [७५-८०]
॥१४॥
~ 291~
Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304