SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [७५-८० ] दीप अनुक्रम [७५-८०] मुनि दीपरत्नसागरेण संकलित.. *45***40*4*7-1914 4501 *9-48088 199 “राजप्रश्निय”- उपांगसूत्र - १ ( मूलं + वृत्तिः ) Education Internation मूलं [७५-८०] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः तस्य णं यहूहि पुरिसेहि जाव उवता बहूणं समण जांव परिभाषमाणे विहरह ।। (सू० ७९) ॥ तए णं से परसीराया समणोवासए अभिगयजीवाजीवे० विहरह, ऊप्पभिई च णं परसीराया स मणोवास जाए तप्पभि चणं रच रहे च बलं च वाहणं च कोर्स च कोट्टागारं च पुरं च अंतेउरं च जणवयं च अणाढायमाणे यावि विहरति । तए णं तीसे रियकताए देवीए इमेयाख्ये अज्झथिए जाय समुपज्जित्था जप्यभिई च णं पएसी राया समाणोवासए जाए तप्यभिहं च णं जंच रहे जाव अंतेवरं च ममं जणवयं च अणादायमाणे विहरह, तं सेयं खलु मे पएसि रायं केणfe सत्यपओएण वा अग्गिएओएण वा मतप्पओगेणया विसप्पओगेण वा उद्दवेत्ता सूtrii कुमारं रज्जे वित्ता सयमेव रज्जसिरिं कारेमाणीए पालेमाणीए विहरित्तएत्तिक एवं सपेहेइ पेहिता सूरियतं कुमारं सहावे सद्दावित्ता एवं व्यासी-जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभि च णं रज्जं च जाव अंतेवरं च णं जणवयं च माणुस्सए य कामभोगे अमाणे विहरइ, तं सेयं खलु तव पुत्ता ! पएस रायं केण सत्यप्पयोगेण वा जाब उद्दवित्ता सयमेव रजसिरिं कारेमाणे पालेमाणे विहरितए । तए णं सूरियकंते कुमारे सूरियकंताए देवीए एवं वृत्ते समाणे सूरियकताए देवीए एयम णो आढाइ नो परियाणाइ तुसिणीए संचि, तर तीसे सूरियकताए देवीए इमेयारूये अज्झत्थिए जाव समुप्पजित्था मा णं सूरियकंते कुमारे पए For Penal Use Only ~290~ 464805946) 400 400 400*449-4
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy