Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१३)
"राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [६७-७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [६७-७४]
श्रीराजपनी
'अस्थि ण भैते ! एस पनाउवमा' अस्ति भदन्त ! प्रज्ञानो-बुद्धिविशेषादुपमा, 'अपगगणनायगे 'स्यादि, केशिप्रदेशिमलयगिरीया वृत्तिः
गणनायका:-प्रकृतिमहत्तराः दण्डनायका:-नन्त्रपाला राजेश्वरनलबरमाइम्बिक कौटुम्बिकेभ्यश्रेष्ठिसेनापतिसार्थवाहमन्त्रि- वादः
महान्धिगणकदौवारिकाः पागुक्तस्वरूपाः अपात्या-राज्याधिष्ठायकाः चेटा:-पादमृलिकाः पीठमाः-पागुका नगर-मगर॥१४॥ वासिप्रकृतयः निगमा:-कारणिकाः दता-अन्येषां गत्वा गनादेशनिवेदकाः संधिपाला-राज्यमन्धिरक्षका: 'नगरगुत्तिया'
|| इति नगररक्षाकारिणः 'ससक्वं' इनि ममाथि सहोद-सलोद्रं 'सगेवेज' ग्रीवानिबद्धकिंचिलोभ्रमित्यर्थः, ' अवा| उड' अपा-बन्धनबद्धं चौरमिति । 'भेरि दंड चेति मेरी-हका दण्डो बादनदष्टः। 'वाम वामेण' मित्यादि, वाम मायामेन एवं दंर देणेत्यायपि भावनीय । 'देड नामेगे नो सन्नबह इति ददाति-दानं प्रयच्छति न संज्ञापयति-न सम्य- 17
गालापेन मनोषयनि, चतुर्भङ्गो पाठसिद्धा, 'एवामेव पएसि! तुमंपि ववहारी' इति यद्यपि त्वं न सम्पगालापेन मां संतोषयसि तथापि मम विषये भक्किबहूमानं च कुर्वन आयपुरुष इस व्यवहार्यच नाय्यबहारी, एतावता च 'मूढतराए तुम
पएसी! तओ कट्टहारयाओ' इत्यनेन बचसा यत् कालुष्यमापादितं तदपनीतं परमं च संतोष प्रापित इति । 'हंता का पएसी हथिस्स कंथस्सय समे चेव जीवे' इति प्रदेशानां तस्यत्वात , केवलं संकोचविकोचधर्मवात कुन्धुशरीरे सं
कुचितो भवति, हस्तिशरीरे बिस्तनः उक्तश्श-"आसज्ज कंधुदेह तत्तियमितो गयंमि गयमित्तो । न य संजुज्जइ जोबो संकोय
विकोयहोहि ।अत्र न मयुमने जोयः पकोच विकोचदोपराभ्यामिति, नयोस्तस्य म्वभावनयाऽपागपात , तथा चार प्रAI दीवान्तो वक्ष्यते, अथवा 'कम्मतराए चेये' स्यादि, 'कर्म' आपुष्कलक्षणं किया-कायिक्यादि आप:-माणाति १४०॥
दीप अनुक्रम [६७-७४]
केसिकुमार श्रमणं सार्धं प्रदेशी राजस्य धर्म-चर्चा
~ 283~
Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304