Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [६२-६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
जानानि, चतुझोनका सू०६४
प्रत सूत्रांक [६२-६४]
*-16
बीराजपनी 'आसाणं समं किलाम सम्ममवणे,मो' इति, अश्वानां सम-श्रमं खेदं क्लमं-ग्लानि सम्यक् अपनयामः- मलयगिरी- स्फोटयामः 'जडा खलु जड' मित्यादि, जडमूढअपण्डित निर्विज्ञानशब्दा एकाथिका मौख्यंमकर्षप्रतिपादनार्थ चोक्ताः,
सिरिए हिरिए उवगए उत्तप्पसरीरे' इति श्रिया-शोभया हिया-लज्जया उपगतो-युक्तः, परमपरिषदादिशोभया गुप्त॥१३०॥ शरीरचेष्टाकतया चोपलम्मान, उत्तप्तशरीरो-देदीप्यमानशरीरः, अत्रैव कारणं विमृशति-एष किमाहारयति-किमाहार
* गृहाति १, न खलु कदनभक्षणे एवरूपाया: शरीरकान्तरुपपत्तिः, कण्डत्यादिसद्भावनो विच्छायत्वप्रसक्तः, तया कि परिणा
मयति-कीदृशोऽस्य गृहीताहारपरिणामो ?, न खलु शोभनाहाराभ्यवहारेऽपि मन्दाग्नित्वे यथारूपा कान्तिर्भवति, एतदेव सविशेषमाचष्टे-'कि साइ कि पियइ !, तथा कि दण्यति-ददाति, एतदेव व्याचष्टे-किं प्रयच्छति !, येनैतावान् लोका पर्युपास्ते, एतदेवाह-'जन्नं एस एमहालियाए माणुसपरिसाए महयार सद्देण यूया' इति बने, यस्मिंश्चेत्, चेष्टमाने 'साए बियाणमित्यादि स्वकीयायामपि उद्यानभूमौ न संचाएगो-न शक्नुमः सम्यक्-प्रकाशं स्वेच्छया प्रविचरित, एवं संप्रेक्षते-स्ववेतसि
परिभावयति, संप्रेक्ष्य चित्रं सारथिमेवमवादी-'चित्ता' इत्यादि, 'अधोवहिए' इति अधोऽवधिका-परमावधेरधोव* पर्यवधियुक्तः, 'अन्नजीविए' इति अनेन जीवितं-प्राणधारणं यस्यासावनजीवितः। 'से जहानामए' इत्यादि, ते यथा
नाम इति वाक्यालङ्कारे 'अकवणिजो' भवरत्नवणिः शङ्खच णिजो मणिवणिमो या शुल्क-राजदेयं भाग भ्रंशयितुकामाः शङ्कातो न सम्यग् पन्धानं पृच्छन्ति, 'एवमेव तुम' मित्यादि, दान्तिक योजना सुगमा । 'उग्गहे' त्यादि, तत्राविवक्षिवाशेषविशेषस्य सामान्यरूपस्यानिर्देश्यस्य रूपादेरवग्रहणमवग्रहः तदर्थगतासभूतसद्भूतविशेषालोचनमीहा पक्रान्तार्थविशेषनि
दीप अनुक्रम [६२-६४]
॥१३०.4
EMIndurary.org
केसिकुमार श्रमणं सार्धं प्रदेशी राजस्य धर्म-चर्चा
~263~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9e9ca2cc2689374a8301803298afd441499c0a87a450a0f16d8ad2b4b7d6b982.jpg)
Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304