SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) ---------- मूलं [६२-६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: जानानि, चतुझोनका सू०६४ प्रत सूत्रांक [६२-६४] *-16 बीराजपनी 'आसाणं समं किलाम सम्ममवणे,मो' इति, अश्वानां सम-श्रमं खेदं क्लमं-ग्लानि सम्यक् अपनयामः- मलयगिरी- स्फोटयामः 'जडा खलु जड' मित्यादि, जडमूढअपण्डित निर्विज्ञानशब्दा एकाथिका मौख्यंमकर्षप्रतिपादनार्थ चोक्ताः, सिरिए हिरिए उवगए उत्तप्पसरीरे' इति श्रिया-शोभया हिया-लज्जया उपगतो-युक्तः, परमपरिषदादिशोभया गुप्त॥१३०॥ शरीरचेष्टाकतया चोपलम्मान, उत्तप्तशरीरो-देदीप्यमानशरीरः, अत्रैव कारणं विमृशति-एष किमाहारयति-किमाहार * गृहाति १, न खलु कदनभक्षणे एवरूपाया: शरीरकान्तरुपपत्तिः, कण्डत्यादिसद्भावनो विच्छायत्वप्रसक्तः, तया कि परिणा मयति-कीदृशोऽस्य गृहीताहारपरिणामो ?, न खलु शोभनाहाराभ्यवहारेऽपि मन्दाग्नित्वे यथारूपा कान्तिर्भवति, एतदेव सविशेषमाचष्टे-'कि साइ कि पियइ !, तथा कि दण्यति-ददाति, एतदेव व्याचष्टे-किं प्रयच्छति !, येनैतावान् लोका पर्युपास्ते, एतदेवाह-'जन्नं एस एमहालियाए माणुसपरिसाए महयार सद्देण यूया' इति बने, यस्मिंश्चेत्, चेष्टमाने 'साए बियाणमित्यादि स्वकीयायामपि उद्यानभूमौ न संचाएगो-न शक्नुमः सम्यक्-प्रकाशं स्वेच्छया प्रविचरित, एवं संप्रेक्षते-स्ववेतसि परिभावयति, संप्रेक्ष्य चित्रं सारथिमेवमवादी-'चित्ता' इत्यादि, 'अधोवहिए' इति अधोऽवधिका-परमावधेरधोव* पर्यवधियुक्तः, 'अन्नजीविए' इति अनेन जीवितं-प्राणधारणं यस्यासावनजीवितः। 'से जहानामए' इत्यादि, ते यथा नाम इति वाक्यालङ्कारे 'अकवणिजो' भवरत्नवणिः शङ्खच णिजो मणिवणिमो या शुल्क-राजदेयं भाग भ्रंशयितुकामाः शङ्कातो न सम्यग् पन्धानं पृच्छन्ति, 'एवमेव तुम' मित्यादि, दान्तिक योजना सुगमा । 'उग्गहे' त्यादि, तत्राविवक्षिवाशेषविशेषस्य सामान्यरूपस्यानिर्देश्यस्य रूपादेरवग्रहणमवग्रहः तदर्थगतासभूतसद्भूतविशेषालोचनमीहा पक्रान्तार्थविशेषनि दीप अनुक्रम [६२-६४] ॥१३०.4 EMIndurary.org केसिकुमार श्रमणं सार्धं प्रदेशी राजस्य धर्म-चर्चा ~263~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy