SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [६२-६४] दीप अनुक्रम [६२-६४] मुनि दीपरत्नसागरेण संकलित.. Jan Educator “राजप्रश्निय”- उपांगसूत्र - १ ( मूलं + वृत्तिः ) 4610% -43185-481446 मूलं [६२-६४] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः हंता ! अस्थि । (सू०६३ ) || तए णं से पएसी राया केसि कुमारसमणं एवं बदासो-से केणहे भंते! तुझं नाणे वा दंसणे वा जेणं तुझे मम एयावं अज्झत्थियं जाव संकष्पं समुपणं जाणह पासह, तर णं से केसीकुमारसमणे पएसि रायं एवं क्यासी एवं खलु पएसी अहं समणाणं निरगंधाणं पंचविहे नाणे पण्णत्ते, तंजड़ा - आभिणिवोहियणाणे सुथनाणे ओहिणाणे मणपजवणाणे केवलणाणे, से किं तं आभिणिबोहियनाणे ?, आभिणिवोहियनाणे चउविहे पण्णत्ते, तंजा-उग्गही ईहा अवाए धारणा से किं तं उग्गहे!, उम्महे दुबिहे पण्णत्ते. जहा नंदीए जाव सेतं धारणा, सेतं आभिणिबोहियणाणे । से किं तं सुयनाणे १, सुपनाथे दुबिहे पण्णत्ते, तंजहा अंगपवि च अंगवाहिरं च सर्व्वं भाणियवं जाव दिट्टिवाओ । ओहिणाणं भवपचइयं खभवसमियं जहा णंदीए । मणपज्जवनागे दुविहे पण्णत्ते, तंजहा-उज्जुमई य विलमई य, तहेव केवलनाणं सधैं भाणियवं तत्थ णं जे से आभिणियोहियनाथे से णं ममं अस्थि, तत्थ णं जे से सुयणाणे सेऽविय ममं अस्थि, तत्थ णं जे से ओहिणाणे सेवि य ममं अस्थि, तत्थ णं जे से मणपज्जवनाणे सेsविय ममं अस्थि, तत्थ णं जे से केवलनाणे से णं ममं नत्थि, से णं अरिहंताणं भगवंताणं, बेषणं पएसी अहं तव चउबिहेणं छमत्थेणं जाणं इमेपारूवं अज्झत्थियं जाब समुपण जाणामि पासामि ॥ ( सू० ६४ ) | केसिकुमार श्रमणं सार्धं प्रदेशी राज्ञस्य धर्म-चर्चा For Parts Only ~262~ 4694504469) 43023-45440 Pandorary.org
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy