Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१३)
“राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:)
---------- मूलं [४३-४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [४३-४४]
तान् बजमयान गोलवृत्तसमुद्कान् स्वस्थाने प्रतिनिक्षिपति, तेषु पुष्पगन्धमाल्यवस्वाभरणानि चारोपयत्ति, ततो लोमहस्तकेन || श्रीराजपनी
पुस्तक रत्न मलयगिरी
माणकचैत्यस्तम्भं प्रमार्योदकधारयाऽभ्युक्षणचन्दनचर्चापुष्पाचारोपणं धूपदानं च करोति, कृत्वा च सिंहासनप्रदेशे समागत्या वाचन या वृत्तिः
समणिपीठिकाया: सिंहासनस्य च लोमहस्तकेन प्रमार्जनादिरूपां पूर्ववदर्च निकां करोति, कृत्वा यत्र मणिपीठिका यत्र च देव- ०४३
शयनीयं तत्रोपागत्य मणिपीठिकाया देवशयनीयस्य च द्वारवदर्च निकां करोति, तन उक्तमकारेणैव क्षुल्लकेन्द्रध्वजे पूनां करोति, जिनमतिमा ततो यत्र चोप्पालको नाम प्रहरणकोशस्तत्र. समागत्य ले.महस्तकेन :परिवरत्नप्रमुखाणि पहरणरत्नानि प्रमार्जयति, पूजादि प्रमार्योदकधारयाऽभ्युक्षणं चंदनचर्चा पुष्पाधारोपणं धूपदानं च करोति, तत सभायाः मुधर्माया बहुमध्यदेशभागेऽचनिकांव | पूर्ववत् करोति, कृत्वा सुधर्मायाः सभाया दक्षिणद्वारे समागत्य तस्य अनिका पूर्ववत् कुरुते, ततो ददिगद्वारेण | विनिर्गच्छति, इत उर्च यथैव सिद्धायतनानिष्कामतो दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रवि
शतः उत्तरनन्दापुष्करिण्यादिका उत्तरद्वारान्ता ततो द्वितीयद्वारा निष्कामतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना CI अनिका वक्तव्यता सैव सुधर्मायां सभायामप्यन्यूनातिरिक्ता वक्तव्या, ततः पूर्वनन्दापुष्करिण्या अनिकां कृत्वा उपपातसभा
पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदेशभागे प्रावदनिकां विदधाति, ततो दक्षिणद्वारे समागस्य तस्यार्च निकां कुरुते, अत ऊर्वमत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाs| चैनिका वक्तव्या, ततः पूर्वमन्दापुष्करिणीतोऽपक्रम्य इदे समागत्य पूर्ववत् तोरणार्च निकां करोति, कृत्वा पूर्वद्वारेणाभिषेकजासभा प्रविशति; मविश्य पणिपीठिकायाः सिंहासनस्याभिषेकमाण्डस्य बहुमध्यदेशभागस्य च क्रमेण पूर्ववदनिकां करोति, 51 १११॥
दीप अनुक्रम [४३-४४]
Siminataram.org
| शाश्वत जिन-प्रतिमाया: पूजनं
~ 225~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/eb7db18e66cdfca7b52660335db890ab8bbf142f09f41b87c156913170e33fc8.jpg)
Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304