Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 241
________________ आगम (१३) प्रत सूत्रांक [43] दीप अनुक्रम [43] मुनि दीपरत्नसागरेण संकलित.. Education 1 “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः) 4-46 मूलं [ ५३ ] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः इति यावत् 'चरितप्पहाणे' इति, करणं-पिण्डविशुद्धयादि, उक्तञ्च "पिंड विसोही समिई भाषण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चैव करणं तु ॥१॥" चरण- महाव्रतादि, उक्तश्च- 'वय समणधम्म संजम वेयावच्चं च वंभगुत्तीओ। णाणाइतियं तब को निगाहाई चरणमेयं ॥ १ ॥ निग्रहः - अनाचारप्रवृत्तेर्निषेधनं । निषयः सस्यानां निर्णयः विहितानुष्ठानेववश्यमभ्युपगमो वा आर्जवं मायानिग्रहो लाघवं क्रियासु दक्षत्वं शान्तिः क्रोधनिग्रहः गुप्तिः मनोगुप्स्यादिका मुक्ति:निर्लोभता विद्या- प्रज्ञप्त्यादिदेवताऽधिष्ठिता वर्णानुपूर्व्यः मन्त्रा- हरिणेगमेष्यादिदेवताधिष्ठिताः अथवा ससाधना विद्या साधनरहिता मन्त्रा, ब्रह्मचर्य - वस्तिनिरोधः सर्वमेव वा कुशलानुष्ठानं वेद:- आगमो लौकिकलोको तरिककुमावच निकभेदभिन्नः नया - नैगमादयः सप्त प्रत्येकं शतविधा; नियमा-विचित्रा अभिग्रहविशेषाः सत्यं भूतहितं वचः शौचं द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञानं - पत्यादि दर्शन- सम्पत्वं चारित्रं वा सदनुष्ठानं यच्चेह चरणकरणग्रहणेऽपि आर्जवादिग्रहणं वत् आर्जवादीनां प्राधान्यख्यापनार्थे, ननु जितक्रोधत्वादोनामाजवादोनां च कः प्रतिविशेषः १, उच्यते; जितक्रोधादिविशेषणेषु तदुदय विफलीकरण मार्दवप्रधानादिषु उदयनिरोधः, अथवा यत एव जितक्रोधादिः अत एव क्षमादिमधान इत्येवं हेतुहेतुमद्भावाद् विशेष:, तथा ज्ञानसम्पन्न इत्यादी ज्ञानादिमश्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तद्वतां मध्ये तस्य प्राधान्यमित्येवमन्यत्राप्यपौनरुक्त्यं भावनीयं तथा ' ओराले ' इति उदार:- स्फाराकारः 'घोरे घोरगुणे घोरतवस्सी घोरवंभचेरवासी ओच्छूढसरीरे संखितबलतेउलेसे चउद्दसपुढी चउनाणोवगए' इति पूर्ववत्, 'पंचहि अणगारसएहिं ' इत्यादिकं वाच्यं ॥ ( सू० ५३) ॥ पार्श्वनाथस्य शिष्य श्री केशिकुमार श्रमणस्य परिचयं For Pal Pal Use Only ~ 240 ~ 40*40* * 40 44 400 Mandibrary org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304