Book Title: Aagam 13 RAJPRASHNIYA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“राजप्रश्निय"- उपांगसूत्र-१ (मूलं+वृत्ति:)
--------- मूलं [५]
(१३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सुत्रांक
[५२]
दीप अनुक्रम [५२]]
स्सए कामभोए पच्चणुभवमाणे विहरइ ॥ (सू० ५२ ) ॥
'पएसिस्स रण्णो अंतेवासी ति अन्ते-समीपे बसतीत्येवंशीलोऽन्तेवासी-शिष्यः, अंतेवाप्सीय सम्यगाशाविधायी इति भावः । 'सन्नहबद्धवम्मियकवए' इति कवच-तनुत्राणं वर्म-लोहमयकत्तलकादिरूपं संजातमस्येति बर्मितं, सन्नई शरीरारोपणात् बद्धं गाढन्तरबन्धनेन बन्धनात् वम्मितं कवचं येन स सन्नद्धबद्धवम्मितकवचा, 'उप्पीलियसरासणपट्टिए' इनि उत्पीडिता-गाढीकृना शरा अस्यन्ते-क्षिप्यन्ते अस्मिन्निति शासन-इपुधिस्तस्य पट्टिका पिणद्धा येन स उत्पीडिनश| रासनपट्टिका 'पिणडगेवेजविमलवरचिंधपट्टे' इति पिनर्द्ध वैयक-ग्रीवाऽऽभरण विमलवरचिह्नपट्टा येन स पिन- ।
धेयकविमलयरचिन्हपट्टः 'गहियाउहपहरणे' इति आयुध्यतेऽनेनेत्यायुध-खेटकादि पहरणम्-असिकुन्तादि गृहीतान्वायुधानि प्रहरणानि च येन स गृहीतायुधमहरणः ।। (सू०५२)॥
तेणं कालेणं तेणं समएणं पासावचिज्जे केसी नाम कुमारसमणे जातिसंपण्ये कुल संपण्णे बलसंपण्णे रूवसंपणे विणयसंपण्णे नाणसंपण्णे दसणसंपन्ने चरिनसंपपणे लज्जासंपण्ण लाघवसंपण्णे लज्जालाघवसंपन्ने ओयंसी तेयंसी वर्चसी जसंसी जियकोहे जियमाणे जियमाए जियलोहे जियणि जितिदिए जियपरीसहे जीवियासमरणभयविष्पमुके वयप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणे निग्गहप्पहाणे अजवष्पहाणे महवप्पहाणे लाघवप्पहाणे खंतिप्पहाणे मुसिप्पहाणे विजष्पहाणे मंतप्पहाणे बंभपहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे
华本字部本部本愛辛发亭
पार्श्वनाथस्य शिष्य-श्री केशिकुमार-श्रमणस्य परिचयं
~238~
Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304