________________
आगम
(१३)
प्रत
सूत्रांक
[43]
दीप
अनुक्रम [43]
मुनि दीपरत्नसागरेण संकलित..
Education 1
“राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः)
4-46
मूलं [ ५३ ]
आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
इति यावत् 'चरितप्पहाणे' इति, करणं-पिण्डविशुद्धयादि, उक्तञ्च "पिंड विसोही समिई भाषण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चैव करणं तु ॥१॥" चरण- महाव्रतादि, उक्तश्च- 'वय समणधम्म संजम वेयावच्चं च वंभगुत्तीओ। णाणाइतियं तब को निगाहाई चरणमेयं ॥ १ ॥ निग्रहः - अनाचारप्रवृत्तेर्निषेधनं । निषयः सस्यानां निर्णयः विहितानुष्ठानेववश्यमभ्युपगमो वा आर्जवं मायानिग्रहो लाघवं क्रियासु दक्षत्वं शान्तिः क्रोधनिग्रहः गुप्तिः मनोगुप्स्यादिका मुक्ति:निर्लोभता विद्या- प्रज्ञप्त्यादिदेवताऽधिष्ठिता वर्णानुपूर्व्यः मन्त्रा- हरिणेगमेष्यादिदेवताधिष्ठिताः अथवा ससाधना विद्या साधनरहिता मन्त्रा, ब्रह्मचर्य - वस्तिनिरोधः सर्वमेव वा कुशलानुष्ठानं वेद:- आगमो लौकिकलोको तरिककुमावच निकभेदभिन्नः नया - नैगमादयः सप्त प्रत्येकं शतविधा; नियमा-विचित्रा अभिग्रहविशेषाः सत्यं भूतहितं वचः शौचं द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञानं - पत्यादि दर्शन- सम्पत्वं चारित्रं वा सदनुष्ठानं यच्चेह चरणकरणग्रहणेऽपि आर्जवादिग्रहणं वत् आर्जवादीनां प्राधान्यख्यापनार्थे, ननु जितक्रोधत्वादोनामाजवादोनां च कः प्रतिविशेषः १, उच्यते; जितक्रोधादिविशेषणेषु तदुदय विफलीकरण मार्दवप्रधानादिषु उदयनिरोधः, अथवा यत एव जितक्रोधादिः अत एव क्षमादिमधान इत्येवं हेतुहेतुमद्भावाद् विशेष:, तथा ज्ञानसम्पन्न इत्यादी ज्ञानादिमश्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तद्वतां मध्ये तस्य प्राधान्यमित्येवमन्यत्राप्यपौनरुक्त्यं भावनीयं तथा ' ओराले ' इति उदार:- स्फाराकारः 'घोरे घोरगुणे घोरतवस्सी घोरवंभचेरवासी ओच्छूढसरीरे संखितबलतेउलेसे चउद्दसपुढी चउनाणोवगए' इति पूर्ववत्, 'पंचहि अणगारसएहिं ' इत्यादिकं वाच्यं ॥ ( सू० ५३) ॥
पार्श्वनाथस्य शिष्य श्री केशिकुमार श्रमणस्य परिचयं
For Pal Pal Use Only
~ 240 ~
40*40* * 40 44 400
Mandibrary org